Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च atribhṛgukutsavasiṣṭhagotamāṅgirobhyaśca
Individual Word Components: atribhṛgukutsavasiṣṭhagotamāṅgirobhyaḥ ca
Sūtra with anuvṛtti words: atribhṛgukutsavasiṣṭhagotamāṅgirobhyaḥ ca luk (2.4.58), bahuṣu (2.4.62), tena (2.4.62), eva (2.4.62), astriyām (2.4.62), gotre (2.4.63)
Type of Rule: vidhi
Preceding adhikāra rule:2.4.35 (1ārdhadhātuke)

Description:

And after the words ((atri)), ((bhṛgu)), ((kutsa)), ((vasiṣṭha)), ((gotama)), ((āṅgiras)), there is luk-elision of the Gotra-affix, when the word takes the plural, but not in feminine. Source: Aṣṭādhyāyī 2.0

[luk (0̸¹) 58 replaces the gotrá affixes 63 introduced after the nominal stems] átri-, bhŕgu-, kútsa-, vásiṣṭha-, gótama- and áṅgiras [when these stems ending in those affixes by themselves indicate plurality and are not followed by feminine affixes 62]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 2.4.58, 2.4.62, 2.4.63


Commentaries:

Kāśikāvṛttī1: atryādibhyaḥ parasya gotrapratyayasya bahuṣu lug bhavati. atriśabdātitca aniña   See More

Kāśikāvṛttī2: atribhṛgukutsavasiṣṭhagotamāṅgirobhyaś ca 2.4.65 atryādibhyaḥ parasya gotraprat   See More

Nyāsa2: attribhṛgukutsavasiṣṭhagotamāṅgirobhyaśca. , 2.4.65 "{ātreyyaḥ-- iti mudrit   See More

Bālamanoramā1: atribhṛgu. pūrvasūtrādgotra iti, tatra yadanuvṛttaṃ tacca sarvamihānuvartate. t Sū #1131   See More

Bālamanoramā2: atribhṛgukutsavasiṣṭhagotamāṅgirobhyaśca 1131, 2.4.65 atribhṛgu. pūrvatrādgotr   See More

Tattvabodhinī1: atri. gotrapratyayasyeti. atri śabdāt `itaścā'niñaḥ'iti ḍhik.itarebhyastu Sū #942   See More

Tattvabodhinī2: atribhṛgukutsavasiṣṭhagotamāṅgirobhyaśca 942, 2.4.65 atri. gotrapratyayasyeti. a   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions