Kāśikāvṛttī1: atryādibhyaḥ parasya gotrapratyayasya bahuṣu lug bhavati. atriśabdātitaśca aniña See More
atryādibhyaḥ parasya gotrapratyayasya bahuṣu lug bhavati. atriśabdātitaśca aniñaḥ
4-1-122 iti ḍhak. itarebhyaḥ ṛṣyaṇ. atrayaḥ bhṛgavaḥ. kutsāḥ. vasiṣṭhāḥ. gotamāḥ.
aṅgirasaḥ. bahuṣu ityeva, ātreyaḥ. bhargavaḥ. tena eva ityeva, priyātreyāḥ.
priyabhārgavāḥ. astriyām iti kim? ātreyyaḥ striyaḥ.
Kāśikāvṛttī2: atribhṛgukutsavasiṣṭhagotamāṅgirobhyaś ca 2.4.65 atryādibhyaḥ parasya gotraprat See More
atribhṛgukutsavasiṣṭhagotamāṅgirobhyaś ca 2.4.65 atryādibhyaḥ parasya gotrapratyayasya bahuṣu lug bhavati. atriśabdātitaśca aniñaḥ 4.1.122 iti ḍhak. itarebhyaḥ ṛṣyaṇ. atrayaḥ bhṛgavaḥ. kutsāḥ. vasiṣṭhāḥ. gotamāḥ. aṅgirasaḥ. bahuṣu ityeva, ātreyaḥ. bhargavaḥ. tena eva ityeva, priyātreyāḥ. priyabhārgavāḥ. astriyām iti kim? ātreyyaḥ striyaḥ.
Nyāsa2: attribhṛgukutsavasiṣṭhagotamāṅgirobhyaśca. , 2.4.65 "{ātreyyaḥ-- iti mudrit See More
attribhṛgukutsavasiṣṭhagotamāṅgirobhyaśca. , 2.4.65 "{ātreyyaḥ-- iti mudritaḥ pāṭhaḥ"āttreyaḥ" iti. "ṭiḍḍhāṇañ" 4.1.15 iti. ṅīp॥
Bālamanoramā1: atribhṛgu. pūrvasūtrādgotra iti, tatra yadanuvṛttaṃ tacca sarvamihānuvartate.
t Sū #1131 See More
atribhṛgu. pūrvasūtrādgotra iti, tatra yadanuvṛttaṃ tacca sarvamihānuvartate.
tadāha–ebhyo gotreti. atreḥ, bhṛgoḥ, kutsasya, vasiṣṭhasya, gotamasya, aṅgarasaśca
apatyāni pumāṃsa iti vigrahāḥ. tatra atreḥ `itaścā'niñaḥ' iti ḍhako.ñanena luk.
itarebhyastu ṛṣyaṇa iti bodhyam. luki ādivṛddhernivṛttiḥ.
Bālamanoramā2: atribhṛgukutsavasiṣṭhagotamāṅgirobhyaśca 1131, 2.4.65 atribhṛgu. pūrvasūtrādgotr See More
atribhṛgukutsavasiṣṭhagotamāṅgirobhyaśca 1131, 2.4.65 atribhṛgu. pūrvasūtrādgotra iti, tatra yadanuvṛttaṃ tacca sarvamihānuvartate. tadāha--ebhyo gotreti. atreḥ, bhṛgoḥ, kutsasya, vasiṣṭhasya, gotamasya, aṅgarasaśca apatyāni pumāṃsa iti vigrahāḥ. tatra atreḥ "itaścā'niñaḥ" iti ḍhako.ñanena luk. itarebhyastu ṛṣyaṇa iti bodhyam. luki ādivṛddhernivṛttiḥ.
Tattvabodhinī1: atri. gotrapratyayasyeti. atri śabdāt `itaścā'niñaḥ'iti ḍhik.itarebhyastu
Sū #942 See More
atri. gotrapratyayasyeti. atri śabdāt `itaścā'niñaḥ'iti ḍhik.itarebhyastu
ṛṣyaṇiti bodhyam. bhāratagotre udāharati.
Tattvabodhinī2: atribhṛgukutsavasiṣṭhagotamāṅgirobhyaśca 942, 2.4.65 atri. gotrapratyayasyeti. a See More
atribhṛgukutsavasiṣṭhagotamāṅgirobhyaśca 942, 2.4.65 atri. gotrapratyayasyeti. atri śabdāt "itaścā'niñaḥ"iti ḍhik.itarebhyastu ṛṣyaṇiti bodhyam. bhāratagotre udāharati.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents