Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: यञञोश्च yañañośca
Individual Word Components: yañañoḥ ca
Sūtra with anuvṛtti words: yañañoḥ ca luk (2.4.58), bahuṣu (2.4.62), tena (2.4.62), eva (2.4.62), astriyām (2.4.62), gotre (2.4.63)
Type of Rule: vidhi
Preceding adhikāra rule:2.4.35 (1ārdhadhātuke)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

And there is luk-elision of the Gotra affixes ((yañ)) (IV.1.105) and ((añ)) (I5.1.104.) when the word of itself and not as part of a compound epithet dependent on another, takes the plural but not in the feminine. Source: Aṣṭādhyāyī 2.0

[luK (0̸¹) 58] also (ca) replaces [the gotrá affixes 63] yañ (́-ya) (4.1.105) and aÑ (́-a 4.1.104) introduced (after a nominal stem) [when that nominal stem ending in these affixes itself denotes plurality and is not followed by a feminine affix 62]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 2.4.58, 2.4.62, 2.4.63

Mahābhāṣya: With kind permission: Dr. George Cardona

1/13:yañādīnām ekadvayoḥ vā tatpuruṣe ṣaṣṭhyāḥ upasaṅkhyānam |*
2/13:yañādīnām ekadvayoḥ vā tatpuruṣe ṣaṣṭhyāḥ upasaṅkhyānam kartavyam |
3/13:gārgyasya kulam gārgyakulam gargakulam vā |
4/13:gārgyayoḥ kulam gārgyakulam gargakulam vā |
5/13:baidasya kulam baidakulam bidakulam vā |
See More


Kielhorn/Abhyankar (I,493.2-8) Rohatak (II,893)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: bahuṣu tena eva astriyām, gotre iti ca anuvartate. yaño 'jśca gotrapratyayasya b   See More

Kāśikāvṛttī2: yañañoś ca 2.4.64 bahuṣu tena eva astriyām, gotre iti ca anuvartate. yaño 'ca   See More

Nyāsa2: yañañośca. , 2.4.64 "gārgyaḥ" iti. "yañaśca" 4.1.16 iti ṅīp.   See More

Laghusiddhāntakaumudī1: gotre yadyañantamañantaṃ ca tadavayavayoretayorluk syāttatkṛte bahutve na tu st Sū #1012   See More

Laghusiddhāntakaumudī2: yañañośca 1012, 2.4.64 gotre yadyañantamañantaṃ ca tadavayavayoretayorluk syātta   See More

Bālamanoramā1: yañañośca. dvitīyacaturthapāde idaṃ sūtraṃ na tvidaṃ cāturthikamapatyādhirast Sū #1092   See More

Bālamanoramā2: yañañośca 1092, 2.4.64 yañañośca. dvitīyacaturthapāde idaṃ sūtraṃ na tvidatu   See More

Tattvabodhinī1: yañañośca. `ṇyakṣatriyārṣe'tyato lugiti, tadrājasye'ti sūtrādbahuṣu t Sū #913   See More

Tattvabodhinī2: yañañośca 913, 2.4.64 yañañośca. "ṇyakṣatriyārṣe"tyato lugiti, tadja   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions