Kāśikāvṛttī1: bahuṣu tena eva astriyām, gotre iti ca anuvartate. yaño 'jśca gotrapratyayasya
b See More
bahuṣu tena eva astriyām, gotre iti ca anuvartate. yaño 'jśca gotrapratyayasya
bahuṣu vartamānasya astrīliṅgasya luṅ bhavati. gargā'dibhyo jañ 4-1-105 gargāḥ.
vatsāḥ. añaḥ khalvapi, anṛṣyānantarye bidā'dibhyo 'ñ 4-1-104 bidāḥ. urvāḥ.
bahuṣvityeva, gārgyaḥ. baidaḥ. tenaiva ityeva, priyagārgyāḥ. priyabaidāḥ.
astriyām ityeva, gārgyaḥ striyaḥ. baidyaḥ striyaḥ. gotre ityeva,
dvīpādanusamudraṃ yañ 4-3-10 dvaipyāḥ. utsādibhyo 'ñ autsāśchātrāḥ.
yañādīnām ekadvayor vā tatpuruṣe ṣaṣṭhyā upasaṅkhyānam. gārgyasya kulam
gārgyakulaṃ gargakulaṃ vā. gārgyayoḥ kulaṃ gārgyakulaṃ gargakulaṃ vā. evaṃ baidasya
kulaṃ baidakulaṃ bidakulaṃ vā. baidayoḥ kulaṃ baidakulaṃ bidakulaṃ vā. yañādīnām iti kim?
āṅgakulam. ekadvayoḥ iti kim? gārgāṇāṃ kulaṃ gargakulam. tatpuruṣe iti kim?
gārgasya samīpam upagārgyam. ṣaṣṭhyā iti kim? paramagārgyaḥ.
Kāśikāvṛttī2: yañañoś ca 2.4.64 bahuṣu tena eva astriyām, gotre iti ca anuvartate. yaño 'jśca See More
yañañoś ca 2.4.64 bahuṣu tena eva astriyām, gotre iti ca anuvartate. yaño 'jśca gotrapratyayasya bahuṣu vartamānasya astrīliṅgasya luṅ bhavati. gargā'dibhyo jañ 4.1.105 gargāḥ. vatsāḥ. añaḥ khalvapi, anṛṣyānantarye bidā'dibhyo 'ñ 4.1.104 bidāḥ. urvāḥ. bahuṣvityeva, gārgyaḥ. baidaḥ. tenaiva ityeva, priyagārgyāḥ. priyabaidāḥ. astriyām ityeva, gārgyaḥ striyaḥ. baidyaḥ striyaḥ. gotre ityeva, dvīpādanusamudraṃ yañ 4.3.10 dvaipyāḥ. utsādibhyo 'ñ autsāśchātrāḥ. yañādīnām ekadvayor vā tatpuruṣe ṣaṣṭhyā upasaṅkhyānam. gārgyasya kulam gārgyakulaṃ gargakulaṃ vā. gārgyayoḥ kulaṃ gārgyakulaṃ gargakulaṃ vā. evaṃ baidasya kulaṃ baidakulaṃ bidakulaṃ vā. baidayoḥ kulaṃ baidakulaṃ bidakulaṃ vā. yañādīnām iti kim? āṅgakulam. ekadvayoḥ iti kim? gārgāṇāṃ kulaṃ gargakulam. tatpuruṣe iti kim? gārgasya samīpam upagārgyam. ṣaṣṭhyā iti kim? paramagārgyaḥ.
Nyāsa2: yañañośca. , 2.4.64 "gārgyaḥ" iti. "yañaśca" 4.1.16 iti ṅīp. See More
yañañośca. , 2.4.64 "gārgyaḥ" iti. "yañaśca" 4.1.16 iti ṅīp. "yasyeti ca" 6.4.148 ityakāralopaḥ, "halastaddhitasya" 6.4.50 iti yakārasya ca. tatra hi "sūryatiṣyāgastyamatsyānāṃ ya upadhāyāḥ" 6.4.149 ityataḥ "ya" ityanuvatrtate, "allopo'naḥ" 6.4.134 ityato lopa iti ca. "vaidyaḥ" iti. "śāṅrgaravādyaño ṅīn" 4.1.73. "dvaipyāḥ, autsāḥ" iti. jātādau śaiṣike'rthe yañaño.
"yañādīnām" ityādi. yañādīnāṃ bahuṣu lugucyamāna ekatve dvitve ca prāpnotīti vacanam. ekadvayoriti ca saṃkhyāpradhāno'yaṃ nirdeśaḥ, yathā-- "dvayekakayordvicavanaikavacane" 1.4.22 iti, ekatvadvitvayoriti yāvat; upasaṃkhyānaśabdasya pratipādanamarthaḥ. katrtavyamityadhyāhāryam. tatredaṃ pratipādanam-- "vā yau" 2.4.57 ityato maṇḍūkaplutinyāyena vāgrahaṇamanuvartate. cakāro vātrānuktasamuccayārthaḥ kriyate. tena yañādīnāmekadvayorvā tatpuruṣe ṣaṣṭha()ā lugbhavatīti. yadi vetyanuvatrtate tadā bahuṣvapi vikalpaḥ syāt. vyavasthivibhāṣāvijñānānna bhaviṣyatītyadoṣaḥ.
"āṅgakulam" iti. atrāṅgaśabdāt tadrājasaṃjñako'ṇ, sa ca yañādirna bhavati tasyeha prakaraṇe yañādibhyaḥ prāṅnirdeśāt. "upagāgryam" iti. "avyayaṃ vibhakti" 2.1.6 ityādināvyayībhāvaḥ. "paramagārgyaḥ" iti. "sanmahat" 2.1.60 ityādinā prathamāntayostatpuruṣaḥ॥
Laghusiddhāntakaumudī1: gotre yadyañantamañantaṃ ca tadavayavayoretayorluk syāttatkṛte bahutve na tu
st Sū #1012 See More
gotre yadyañantamañantaṃ ca tadavayavayoretayorluk syāttatkṛte bahutve na tu
striyām. gargāḥ. vatsāḥ..
Laghusiddhāntakaumudī2: yañañośca 1012, 2.4.64 gotre yadyañantamañantaṃ ca tadavayavayoretayorluk syātta See More
yañañośca 1012, 2.4.64 gotre yadyañantamañantaṃ ca tadavayavayoretayorluk syāttatkṛte bahutve na tu striyām. gargāḥ. vatsāḥ॥
Bālamanoramā1: yañañośca. dvitīyacaturthapāde idaṃ sūtraṃ na tvidaṃ cāturthikamapatyādhikārast Sū #1092 See More
yañañośca. dvitīyacaturthapāde idaṃ sūtraṃ na tvidaṃ cāturthikamapatyādhikārastham.
tatra pratyayagrahaṇaparibhāṣayā tadantagrahaṇam. `tadrājasya bahuṣu tenaivā'striyā'miti
sūtraṃ tadrājasyetivarjamanuvartate. `ṇyakṣatriye tyato `lu'giti, `yaskādibhyo
gotre' ityato `gotre' iti ca. tadāha–gotre yaditi. etayoriti. yañañorityarthaḥ.
pratyayā'darśanasyaiva luktvāditi bhāvaḥ. tatkṛte iti. yañañpratyayārthagatabahutve
iti yāvat. gargāiti. gargasyāpatyānītyādivigrahaḥ. priyāgāgryā iti. priyo
gāgryo yeṣāmiti vigrahaḥ. atra yañarthagatabahutvā'bhāvānna lugiti bhāvaḥ. dvaipyā
iti. dvīpe bhavā ityarthaḥ. `dvīpādanusamudra'miti yañ. autsā iti. utse bhavā
ityarthaḥ. `utsādibhyo'ñ'. ihobhayatrāpi yañañorgautravācitvā'bhāvānna lugiti
bhāvaḥ. nanu pautrā dauhitrā ityatrāpyanṛṣividādilakṣaṇā'ño luksyāt. naca
tasyānantarāpatyavācitvā'bhāvānna lugiti bhāvaḥ. nanu pautrā dauhitrā
ityatrāpyanṛṣividādilakṣaṇā'ño luksyāt. naca
tasyānantarāpatyavācitvādrotravācitvā'bhāvānna lugiti vācyaṃ, `yūni lu'giti
sūtrabhāṣye apatya#ādhikārādanyatra laukikameva gotraṃ gṛhrate iti
siddhāntitvādityata āha–pravareti. `kaśyapo'trirbharadvājo vi\ufffdāāmitro'tha
gautamaḥ. jamadagnirvasiṣṭhaśca saptaite ṛṣayaḥ smṛtāḥ. `teṣāṃ yadapatyaṃ
tadgotramityācakṣate' iti bodhāyanīyādipravarādhyāyaprasiddhā bhārgavādaya evaiha
gotratvena vivakṣitā ityarthaḥ. kaiyaṭena `laukikasya gotrasya grahaṇa'miti
bhāṣyamupādāya tathaiva vyākhyātatvāditi bhāvaḥ. evaṃca pautrā dauhitrā ityādau
pautradauhitrayostathāvidhagotravācitvā'bhāvānna lugiti sthitam. vistarastu
śabdenduśekhare jñeyaḥ.
Bālamanoramā2: yañañośca 1092, 2.4.64 yañañośca. dvitīyacaturthapāde idaṃ sūtraṃ na tvidaṃ cātu See More
yañañośca 1092, 2.4.64 yañañośca. dvitīyacaturthapāde idaṃ sūtraṃ na tvidaṃ cāturthikamapatyādhikārastham. tatra pratyayagrahaṇaparibhāṣayā tadantagrahaṇam. "tadrājasya bahuṣu tenaivā'striyā"miti sūtraṃ tadrājasyetivarjamanuvartate. "ṇyakṣatriye tyato "lu"giti, "yaskādibhyo gotre" ityato "gotre" iti ca. tadāha--gotre yaditi. etayoriti. yañañorityarthaḥ. pratyayā'darśanasyaiva luktvāditi bhāvaḥ. tatkṛte iti. yañañpratyayārthagatabahutve iti yāvat. gargāiti. gargasyāpatyānītyādivigrahaḥ. priyāgāgryā iti. priyo gāgryo yeṣāmiti vigrahaḥ. atra yañarthagatabahutvā'bhāvānna lugiti bhāvaḥ. dvaipyā iti. dvīpe bhavā ityarthaḥ. "dvīpādanusamudra"miti yañ. autsā iti. utse bhavā ityarthaḥ. "utsādibhyo'ñ". ihobhayatrāpi yañañorgautravācitvā'bhāvānna lugiti bhāvaḥ. nanu pautrā dauhitrā ityatrāpyanṛṣividādilakṣaṇā'ño luksyāt. naca tasyānantarāpatyavācitvā'bhāvānna lugiti bhāvaḥ. nanu pautrā dauhitrā ityatrāpyanṛṣividādilakṣaṇā'ño luksyāt. naca tasyānantarāpatyavācitvādrotravācitvā'bhāvānna lugiti vācyaṃ, "yūni lu"giti sūtrabhāṣye apatya#ādhikārādanyatra laukikameva gotraṃ gṛhrate iti siddhāntitvādityata āha--pravareti. "kaśyapo'trirbharadvājo vi()āāmitro'tha gautamaḥ. jamadagnirvasiṣṭhaśca saptaite ṛṣayaḥ smṛtāḥ. "teṣāṃ yadapatyaṃ tadgotramityācakṣate" iti bodhāyanīyādipravarādhyāyaprasiddhā bhārgavādaya evaiha gotratvena vivakṣitā ityarthaḥ. kaiyaṭena "laukikasya gotrasya grahaṇa"miti bhāṣyamupādāya tathaiva vyākhyātatvāditi bhāvaḥ. evaṃca pautrā dauhitrā ityādau pautradauhitrayostathāvidhagotravācitvā'bhāvānna lugiti sthitam. vistarastu śabdenduśekhare jñeyaḥ.
Tattvabodhinī1: yañañośca. `ṇyakṣatriyārṣe'tyato lugiti, tadrājasye'ti sūtrādbahuṣu
t Sū #913 See More
yañañośca. `ṇyakṣatriyārṣe'tyato lugiti, tadrājasye'ti sūtrādbahuṣu
tenaivā'striyāmiti cānuvartate, `yaskādibhyo gotre'ityato gotra iti ca.
Tattvabodhinī2: yañañośca 913, 2.4.64 yañañośca. "ṇyakṣatriyārṣe"tyato lugiti, tadrāja See More
yañañośca 913, 2.4.64 yañañośca. "ṇyakṣatriyārṣe"tyato lugiti, tadrājasye"ti sūtrādbahuṣu tenaivā'striyāmiti cānuvartate, "yaskādibhyo gotre"ityato gotra iti ca.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents