Kāśikāvṛttī1: bahuṣu tena eva astriyām iti sarvam anuvartate. yaska ityevam ādibhyaḥ parasya
g See More
bahuṣu tena eva astriyām iti sarvam anuvartate. yaska ityevam ādibhyaḥ parasya
gotrapratyayasya bahuṣu vartamānasya astrīliṅgasya lug bhavati, tena eva ced
gotrapratyayena kṛtaṃ bahutvaṃ bhavati. pratyayavidheśca anyatra laukikasya gotrasya
grahaṇam ityanantarāpatye 'pi lug bhavatyeva. yaskāḥ. labhyāḥ. bahuṣu ityeva,
yāskāḥ. tena eva ityeva, priyayāskāḥ. astriyām ityeva, yāskyaḥ striyaḥ.
gotre iti kim? yāskāśchātrāḥ. yaska. labhya. duhya. ayaḥsthūṇa. tṛṇakarṇa. ete
pañca śivādisu paṭhyante. tataḥ parebhyaḥ ṣaḍbhyaḥ iñ. sadāmatta. kambalabhāra. bahiryoga.
karṇāṭaka. piṇḍījaṅgha. bakasaktha. tataḥ parebhyaścaturbhyaḥ gṛṣṭyādibhyaśca 4-1-136
iti ḍhañ. basti. kudri. ajabasti. mitrayu. tataḥ parebhyo dvādaśabhya iñ. rakṣomukha.
jaṅghāratha. utkāsa. kaṭukamanthaka. puṣkarasat. viṣapuṭa. uparimekhala. kroṣtumān.
kroṣṭupāda. kroṣṭumāya. śīrṣamāya. puṣkarasacchabdād bāhvādipāṭhādiñ. kharapaśabdo
naḍādiṣu pathyate, tataḥ phak. padaka. varmaka. etābhyām ata iñ 4-1-95. bhalandanaśabdāt
śivādibhyo 'ṇ 4-1-112. bhaḍila. bhaṇḍila. bhadita. bhaṇḍita. etebhyaścaturbhyaḥ
aśvā'dibhyaḥ phañ 4-1-110.
Kāśikāvṛttī2: yaskā'dibhyo gotre 2.4.63 bahuṣu tena eva astriyām iti sarvam anuvartate. yaska See More
yaskā'dibhyo gotre 2.4.63 bahuṣu tena eva astriyām iti sarvam anuvartate. yaska ityevam ādibhyaḥ parasya gotrapratyayasya bahuṣu vartamānasya astrīliṅgasya lug bhavati, tena eva ced gotrapratyayena kṛtaṃ bahutvaṃ bhavati. pratyayavidheśca anyatra laukikasya gotrasya grahaṇam ityanantarāpatye 'pi lug bhavatyeva. yaskāḥ. labhyāḥ. bahuṣu ityeva, yāskāḥ. tena eva ityeva, priyayāskāḥ. astriyām ityeva, yāskyaḥ striyaḥ. gotre iti kim? yāskāśchātrāḥ. yaska. labhya. duhya. ayaḥsthūṇa. tṛṇakarṇa. ete pañca śivādisu paṭhyante. tataḥ parebhyaḥ ṣaḍbhyaḥ iñ. sadāmatta. kambalabhāra. bahiryoga. karṇāṭaka. piṇḍījaṅgha. bakasaktha. tataḥ parebhyaścaturbhyaḥ gṛṣṭyādibhyaśca 4.1.136 iti ḍhañ. basti. kudri. ajabasti. mitrayu. tataḥ parebhyo dvādaśabhya iñ. rakṣomukha. jaṅghāratha. utkāsa. kaṭukamanthaka. puṣkarasat. viṣapuṭa. uparimekhala. kroṣtumān. kroṣṭupāda. kroṣṭumāya. śīrṣamāya. puṣkarasacchabdād bāhvādipāṭhādiñ. kharapaśabdo naḍādiṣu pathyate, tataḥ phak. padaka. varmaka. etābhyām ata iñ 4.1.95. bhalandanaśabdāt śivādibhyo 'ṇ 4.1.112. bhaḍila. bhaṇḍila. bhadita. bhaṇḍita. etebhyaścaturbhyaḥ aśvā'dibhyaḥ phañ 4.1.110.
Nyāsa2: yaskādibhyo gotre. , 2.4.63 "apatyaṃ pautraprabhṛti gotram" 4.1.162 it See More
yaskādibhyo gotre. , 2.4.63 "apatyaṃ pautraprabhṛti gotram" 4.1.162 iti pāribhāṣikamevedaṃ gotraṃ gṛhrate, na laukikamiti kasyacidbhrāntiḥ syāt. atastāṃ nirākarttumāha-- "pratyayavidheyaścānyatra " ityādi. etaccobhayagatiriha śāstre saṃbhavatīti labhyate. laukike gotre gṛhramāṇe śāstrīyamapi tatrāntarbhavati; pratyayavidhau tu laukikagotrasya grahaṇaṃ na bhavatīti jñāpakāt. yadayam-- "gotrokṣoṣṭrorabhrarājarājanyarājaputravatsamanuṣyājādavuña" 4.2.38 ityatra gautragrahaṇaṃ kṛtvā rājanyagrahamaṃ karoti, tajjñāpayati-- pratyayavidhau laukikagotragrahaṇaṃ na bhavatīti.
"yāskāśchātrāḥ" iti. "tasyedam" 4.3.120 ityaṇ. puṣkaracchabdo'pyatra paṭha()te, sa kimarthaḥ; yāvatā "bahvaca iñ prācyabharateṣu" (2.4.66) ityevaṃ sidhyati? na sidhyati; "na gopavanādibhyaḥ" 2.4.67 iti pratiṣedhaḥ prāpnoti. gopavanādiṣu hi kaiścit taulvalyādayaśceti paṭha()te, taulvalyādiṣu puṣkarasacchabdaḥ paṭha()te, taulvalyādīnāñca gopavanādiṣu pāṭho'stītyayameva yaskādiṣu puṣkarasacchabdapāṭho jñāpayati॥
Bālamanoramā1: yaskādibhyo. nedaṃ sūtramapatyādhikārasthaṃ, kiṃtu dvaitīyīkam. ato gotraśabden Sū #1130 See More
yaskādibhyo. nedaṃ sūtramapatyādhikārasthaṃ, kiṃtu dvaitīyīkam. ato gotraśabdena
pravarādhyāyaprasiddhameva gotramiha vivakṣitam, `apatyādhikārādanyatra laukikameva
gotraṃ gṛhrate' iti `yūni luk' iti strīpusābhyā'mityādisūtrabhāṣye
siddhāntitatvāt. `ṇyakṣatriyārṣe'tyato sugityanuvartate. `tadrājasya bahuṣu
tenaivāstriyā'miti sūtraṃ tadrājavarjamanuvartate. tadāha–ebhyo'patyapratyayasyeti.
mitrayava iti. mitrayorapatyāni pumāṃsa ityarthaḥ. gṛṣṭa\ufffdādiḍhako luki
ādivṛddhinivṛttiḥ.
Bālamanoramā2: yaskādibhyo gotre 1130, 2.4.63 yaskādibhyo. nedaṃ sūtramapatyādhikārasthaṃ, kiṃt See More
yaskādibhyo gotre 1130, 2.4.63 yaskādibhyo. nedaṃ sūtramapatyādhikārasthaṃ, kiṃtu dvaitīyīkam. ato gotraśabdena pravarādhyāyaprasiddhameva gotramiha vivakṣitam, "apatyādhikārādanyatra laukikameva gotraṃ gṛhrate" iti "yūni luk" iti strīpusābhyā"mityādisūtrabhāṣye siddhāntitatvāt. "ṇyakṣatriyārṣe"tyato sugityanuvartate. "tadrājasya bahuṣu tenaivāstriyā"miti sūtraṃ tadrājavarjamanuvartate. tadāha--ebhyo'patyapratyayasyeti. mitrayava iti. mitrayorapatyāni pumāṃsa ityarthaḥ. gṛṣṭa()ādiḍhako luki ādivṛddhinivṛttiḥ.
Tattvabodhinī1: yaskādibhyo. apatyādhikārādanyatra laukikaṃ gotraṃ gṛhrata ityāśayenāha–
apatya Sū #941 See More
yaskādibhyo. apatyādhikārādanyatra laukikaṃ gotraṃ gṛhrata ityāśayenāha–
apatyapratyayasyeti. `ṇyakṣatriyārṣe'tyato lugityanuvartate, `tadrājasye'ti
sūtrāt `bahuṣu tenaivāstriyā'miti ca, tadāha—-luk syādityādi. tatkṛte iti
kim?. priyayāskāḥ. bahutve kim?. yāskaḥ. śivadyaṇ. yaska, luhra, druhra,
karṇāṭaka, vasti, kudri, mitrayu–ityādi.
Tattvabodhinī2: yaskādibhyo gotre 941, 2.4.63 yaskādibhyo. apatyādhikārādanyatra laukikaṃ gotraṃ See More
yaskādibhyo gotre 941, 2.4.63 yaskādibhyo. apatyādhikārādanyatra laukikaṃ gotraṃ gṛhrata ityāśayenāha--apatyapratyayasyeti. "ṇyakṣatriyārṣe"tyato lugityanuvartate, "tadrājasye"ti sūtrāt "bahuṣu tenaivāstriyā"miti ca, tadāha----luk syādityādi. tatkṛte iti kim(). priyayāskāḥ. bahutve kim(). yāskaḥ. śivadyaṇ. yaska, luhra, druhra, karṇāṭaka, vasti, kudri, mitrayu--ityādi.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents