Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: तद्राजस्य बहुषु तेनैवास्त्रियाम्‌ tadrājasya bahuṣu tenaivāstriyām‌
Individual Word Components: tadrājasya bahuṣu tena eva astriyām
Sūtra with anuvṛtti words: tadrājasya bahuṣu tena eva astriyām luk (2.4.58)
Type of Rule: vidhi
Preceding adhikāra rule:2.4.35 (1ārdhadhātuke)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

There is luk-elision of the ((tadrāja)) (4.1.174) affix, when the word is used in the plural number, provided that the plural number is taken by the base itself, and not by its standing as a compound epithet dependent upon another word, and provided that the base is not used in the feminine. Source: Aṣṭādhyāyī 2.0

[luK (0̸¹) 58] replaces a tad-rājá affix (4.1.168-174; 5.2.112-119) introduced after a nominal stem when it denotes a plurality (bahúṣu) if that plurality is expressed by the stem ending in that affix (téna=evá) except when followed by a feminine affix (á-stryām). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 2.4.58

Mahābhāṣya: With kind permission: Dr. George Cardona

1/129:tadrājādīnām luki samāsabahutve pratiṣedhaḥ |*
2/129:tadrājādīnām luki samāsabahutve pratiṣedhaḥ |
3/129:priyaḥ āṅgaḥ eṣām te ime priyāṅgāḥ |
4/129:priyaḥ vāṅgaḥ eṣām te ime priyavāṅgāḥ iti |
5/129:kim ucyate samāsabahutve pratiṣedhaḥ iti yāvatā tena eva cet kṛtam bahutvam iti ucyate na ca atra tena eva kṛtam bahutvam |
See More


Kielhorn/Abhyankar (I,490.2-492.26) Rohatak (II,882-893)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: te tadrājāḥ 4-1-172), ñyā'dayas tadrājāḥ (*5,3.119 iti vakṣyati, tasya tadjasa   See More

Kāśikāvṛttī2: tadrājasya bahuṣu tena eva astriyām 2.4.62 te tadrājāḥ 4.1.170, ñyā'dayas tad   See More

Nyāsa2: tadrājasya bahuṣu tenaivāstriyām. , 2.4.62 "bahuṣu vatrtamānasya" iti.   See More

Laghusiddhāntakaumudī1: bahuṣvartheṣu tadrājasya luk tadarthakṛte bahutve na tu striyām. ikṣvākavaḥ. pa Sū #1034   See More

Laghusiddhāntakaumudī2: tadrājasya bahuṣu tenaivāstriyām 1034, 2.4.62 bahuṣvartheṣu tadrājasya luk tadar   See More

Bālamanoramā1: tadrājasya. `ṇyakṣatriyārṣe'tyato `lu'gityanuvartate. `tene'tyan Sū #1175   See More

Bālamanoramā2: tadrājasya bahuṣu tenaivā'striyām 1175, 2.4.62 tadrājasya. "ṇyakṣatrirṣe&   See More

Tattvabodhinī1: tadrājasya. tadartheti. tadrājapratyayārthena kṛta ityarthaḥ. tenaiveti kim?. p Sū #971   See More

Tattvabodhinī2: tadrājasya bahuṣu tenaivā'striyām 971, 2.4.62 tadrājasya. tadartheti. tadrājapra   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions