Kāśikāvṛttī1: te tadrājāḥ 4-1-172), ñyā'dayas tadrājāḥ (*5,3.119 iti vakṣyati, tasya
tadrājasa See More
te tadrājāḥ 4-1-172), ñyā'dayas tadrājāḥ (*5,3.119 iti vakṣyati, tasya
tadrājasaṃjñasya pratyayasya bahuṣu vartamānasya astrīliṅgasya lug bhavati, tena eva
cet tadrājena kṛtaṃ bahutvaṃ bhavati. aṅgāḥ. vaṅgāḥ. puṇḍrāḥ. suhmāḥ. magadhāḥ.
lohadhvajāḥ. vrīhimantaḥ. tadrājasya iti kim? aupagavāḥ. bahuṣu iti kim? āṅgaḥ. tena
eva grahaṇaṃ kim? priyo vāṅgo yeṣāṃ te ime priyavāṅgāḥ. astriyām iti kim?
āṅgyaḥ striyaḥ.
Kāśikāvṛttī2: tadrājasya bahuṣu tena eva astriyām 2.4.62 te tadrājāḥ 4.1.170, ñyā'dayas tadrā See More
tadrājasya bahuṣu tena eva astriyām 2.4.62 te tadrājāḥ 4.1.170, ñyā'dayas tadrājāḥ 5.3.119 iti vakṣyati, tasya tadrājasaṃjñasya pratyayasya bahuṣu vartamānasya astrīliṅgasya lug bhavati, tena eva cet tadrājena kṛtaṃ bahutvaṃ bhavati. aṅgāḥ. vaṅgāḥ. puṇḍrāḥ. suhmāḥ. magadhāḥ. lohadhvajāḥ. vrīhimantaḥ. tadrājasya iti kim? aupagavāḥ. bahuṣu iti kim? āṅgaḥ. tena eva grahaṇaṃ kim? priyo vāṅgo yeṣāṃ te ime priyavāṅgāḥ. astriyām iti kim? āṅgyaḥ striyaḥ.
Nyāsa2: tadrājasya bahuṣu tenaivāstriyām. , 2.4.62 "bahuṣu vatrtamānasya" iti. See More
tadrājasya bahuṣu tenaivāstriyām. , 2.4.62 "bahuṣu vatrtamānasya" iti. bahuṣvartheṣu vatrtamānasyetyarthaḥra. atha "bahuvacane parataḥ" ityevaṃ kasmānna vyākhyāyate? aśakyamevaṃ vaktum; yataḥ saṃkhyāvācī bahuśabdo na bahuvacanavācī. yadi tu "bahuvacane parataḥ" ityayamartho'trābhimataḥ syāt, astriyāmiti pratiṣedhe na kuryāt; prāptyabhāvāt. na hi tadrājāntadutpannena strīpratyayena vyavahite bahuvacane parato lukaḥ prāptirasti. kiñca, attraya ityatra bahucane parato luki vidhīyamāne udāttanivṛttisvaraḥ prasajyeta. katham? attrerapatyāni bahūnīti "itaścāniñaḥ" 4.1.122 iti ḍhaki tasya "taddhitasya", "kitaḥ" (6.1.164,165) ityantodāttattatve kṛte bahuvacane jasi parataḥ "attribhṛgukutsavasiṣṭha" 2.4.65 ityādinā luki kṛte "anudāttasya ca yatrodāttalopaḥ" 6.1.155 iti vibhakterudāttatvaṃ prāpnoti. tasmāt bahuṣu vatrmānasyetyayamevārthaḥ. bahuṣviti ca tadrājāntasya viśeṣaṇam, na tadrājasya; anyathā hi dvandve doṣaḥ prasajyeta-- āṅgaśca vāṅgaśca sauhṛścā'ṅgavāṅgasuhṛā ityatra huṅ na syāt; na hratra tadrājo bahuṣu vatrtate. tadantastu vatrtate, yugapadadhikaraṇavacano hi dvandva iti kṛtvā. tasmāt tadrājāntasyaivedaṃ viśeṣaṇam, na tadrājasya.
"tadrājasaṃjñakasya pratyayasya bahuṣu vatrtamānasyāstrīliṅgasya lugbhavati" ityayaṃ tu vṛttigrantha evamunneyaḥ-- bahuṣu vatrtamānasyāstrīliṅgasya tadrājāntasya yaḥ sambandhī tadrājasaṃjñakaḥ pratyayastasya tadrājasaṃjñakasya pratyayasya lugbhavati. katham? tadrājāntasyaivaitat sāmathryaṃ labdham. na hratadrājāntasya tadrājasaṃjñakaḥ pratyayaḥ sambandhī bhavati. sūtre'pyantagrahaṇaṃ na kṛtam; pratyayagrahaṇaparibhāṣayaiva tadanta sya labdhatvāt. tathāpi pratyayāntasya lugucyamānaḥ pratyayamātrasyaiva vijñāyate; "pratyayasya lukślulupaḥ" 1.1.60 iti pratyayādaśanasyaiva luksaṃjñāvidhānāt. "tenaiva cet" iti. tadrājapratyayāntenaivetyarthaḥ. "aṅgāḥ, vaṅgāḥ, suhmāḥ" iti. aṅgasyāpatyāni bahuni. "dvayañmagadha" 4.1.168 ityādinā'ṇ, tasya luk. "lohadhvajāḥ, vrīhimantaḥ" iti. "pūgāñ()ñyo'grāmaṇīpūrvāt" 5.3.112 iti ñyapratyayaḥ, tasya luk.
"aupagavāḥ" iti. "prāgdīvyato'ṇa" 4.1.83 "priyavāṅgāḥ" iti. bahuvrīhiḥ. nātra tadrājapratyayena bahutvaṃ kiṃ tarhi? samāsena. na cāsau tadrājapratyayāntaḥca tatastadrājasyāvihitatvāt. tadyevam, dvandvo'pi, tadrājapratyayānto na bhavatīti tatrāpi luṅa na syāt? naitat ; yadi dvandvo'pi tadrājapratyayānto na bhavati, tathāpi pratyekaṃ dvandvāvayavāstadrājapratyayāntā gahvarthāśceti tatra bhavatyeva luka.
na ca bahuṣvityarthagrahaṇam, yaśca bahvarthastatrāvaśyameva tatkṛtena bahutvena bhavitavyam, ta()tka tenaivetyanena? evaṃ manyate-- antaraṅgatvāt tadrājapratyayotpattivelāyāṃ yadbahutvamupajāyate tadeva yadi gṛhrate, na tu tatpadāntarāpekṣam, tataśca dvandveṣu lug na syāt. tenaivagrahaṇaṃ tu dvitīyo'yaṃ yatna iti-- yaḥ pratyayāntasya bahutvaṃ tenaiva kriyate, yacca padāntarāpekṣeṇāpi tatra sarvatra bhavatīti. yadyevam, ihāpi prāpnoti-- priyavāṅgā iti? naiṣa doṣaḥ; evakāro hratra kriyate. sa tulyajātīyāpekṣayaiva niyamaṃ karoti, lopibireva yat kṛtaṃ bahutvamiti. na ca priyavāṅgā ityatra lopibhireva kṛtaṃ bahutvam, yasmādatra kiñcillopi padaṃ kiñcidalopi, evañca niyame sati dvandve sati dvandve'pi yatra lopyalopināṃ tatrāpi na bhavati-- "gāgryakāśyapagālavānām" 8.4.66 iti, atra gāgryakāśyapayoḥ "yañiñośca" 4.1.101 iti lopaḥ prāpnoti. gālavasya tu ṛṣyaṇantatvānnāsti lukaḥ prāptiḥ. "āṅgyaḥ" iti. "ṭiḍḍhāṇañ" 4.1.15 iti ṅīp॥
Laghusiddhāntakaumudī1: bahuṣvartheṣu tadrājasya luk tadarthakṛte bahutve na tu striyām. ikṣvākavaḥ.
pa Sū #1034 See More
bahuṣvartheṣu tadrājasya luk tadarthakṛte bahutve na tu striyām. ikṣvākavaḥ.
pañcālāḥ ityādi..
Laghusiddhāntakaumudī2: tadrājasya bahuṣu tenaivāstriyām 1034, 2.4.62 bahuṣvartheṣu tadrājasya luk tadar See More
tadrājasya bahuṣu tenaivāstriyām 1034, 2.4.62 bahuṣvartheṣu tadrājasya luk tadarthakṛte bahutve na tu striyām. ikṣvākavaḥ. pañcālāḥ ityādi॥
Bālamanoramā1: tadrājasya. `ṇyakṣatriyārṣe'tyato `lu'gityanuvartate. `tene039;tyan Sū #1175 See More
tadrājasya. `ṇyakṣatriyārṣe'tyato `lu'gityanuvartate. `tene'tyanantaraṃ kṛte
bahutve `ityadhyāhāraḥ. tadāha–bahuṣviti. tadarthakṛtabahutve iti.
añādipratyayāntamātrārthagatabahutve satītyarthaḥ. teneti kim ?. priyo vāṅgo
yeṣāṃ te priyavāṅgā ityatra bahutvasyānyapadārthagatatvādvāṅgaśabdātparasya na
luk. yadyapi vartipadārthavisiṣṭānyapadārthaṃgataṃ bahutvaṃ vartipadārthagatamapi bhavati,
tatāpi añpratyayāntārthavāṅgamātragataṃ na bhavatīti na luk. etadarthamevakāragrahaṇam.
ikṣvākabaḥ ṣañcālā iti. `janapadaśabdā'diti vihisya año luki ādivṛddhinivṛttiḥ.
ityādīti. aṅgāḥ vaṅgā ityādi bodhyam. kataṃ tarhīti. `kauravyā' ityatra
ṇyapratyayasya, `pāṇḍa\ufffd' ityatra ḍa\ufffdṇpratyayasya ca tadrājatayā bahuṣu
lukprasaṅgādityarthaḥ. sādhava itīti. kauravyaśabdāt, pāṇḍa\ufffdāśabdācca `tatra
sādhuḥ' iti yatpratyaye `yasyeti ce'tyakāralope yatpratyayasya tadrājatvā'bhāvānna
lugityarthaḥ. nanu raghuyaduśabdayorjanapadavācitvā'bhāvātprāgdīvyatīye'ṇi tasya
tadrājatvā'bhāvātkathaṃ bahuṣu tasya lugityāśaṅkyapariharati-raghūṇāmiti. lakṣaṇayeti.
`prayoga' iti śeṣaḥ. tataśca nedamapatyapratyāntamiti bhāvaḥ. lakṣaṇābījaṃ tu
raghuyadusamānavṛttikatvaṃ bodhyam.
Bālamanoramā2: tadrājasya bahuṣu tenaivā'striyām 1175, 2.4.62 tadrājasya. "ṇyakṣatriyārṣe& See More
tadrājasya bahuṣu tenaivā'striyām 1175, 2.4.62 tadrājasya. "ṇyakṣatriyārṣe"tyato "lu"gityanuvartate. "tene"tyanantaraṃ kṛte bahutve "ityadhyāhāraḥ. tadāha--bahuṣviti. tadarthakṛtabahutve iti. añādipratyayāntamātrārthagatabahutve satītyarthaḥ. teneti kim?. priyo vāṅgo yeṣāṃ te priyavāṅgā ityatra bahutvasyānyapadārthagatatvādvāṅgaśabdātparasya na luk. yadyapi vartipadārthavisiṣṭānyapadārthaṃgataṃ bahutvaṃ vartipadārthagatamapi bhavati, tatāpi añpratyayāntārthavāṅgamātragataṃ na bhavatīti na luk. etadarthamevakāragrahaṇam. ikṣvākabaḥ ṣañcālā iti. "janapadaśabdā"diti vihisya año luki ādivṛddhinivṛttiḥ. ityādīti. aṅgāḥ vaṅgā ityādi bodhyam. kataṃ tarhīti. "kauravyā" ityatra ṇyapratyayasya, "pāṇḍa()" ityatra ḍa()ṇpratyayasya ca tadrājatayā bahuṣu lukprasaṅgādityarthaḥ. sādhava itīti. kauravyaśabdāt, pāṇḍa()āśabdācca "tatra sādhuḥ" iti yatpratyaye "yasyeti ce"tyakāralope yatpratyayasya tadrājatvā'bhāvānna lugityarthaḥ. nanu raghuyaduśabdayorjanapadavācitvā'bhāvātprāgdīvyatīye'ṇi tasya tadrājatvā'bhāvātkathaṃ bahuṣu tasya lugityāśaṅkyapariharati-raghūṇāmiti. lakṣaṇayeti. "prayoga" iti śeṣaḥ. tataśca nedamapatyapratyāntamiti bhāvaḥ. lakṣaṇābījaṃ tu raghuyadusamānavṛttikatvaṃ bodhyam.
Tattvabodhinī1: tadrājasya. tadartheti. tadrājapratyayārthena kṛta ityarthaḥ. tenaiveti kim?.
p Sū #971 See More
tadrājasya. tadartheti. tadrājapratyayārthena kṛta ityarthaḥ. tenaiveti kim?.
priyapāñcālāḥ. sādhava itīti. tathāca `tatra sādhu'riti yatpratyayasya
tadrājatvā'bhāvalluṅ neti bhāvaḥ. raghuyaduśabdayokjanapadavācitvā'bhāvādābhyāṃ parasya
tadrājasaṃjñā neti luko'pravṛttyā rāghavāṇāṃ yādavairityeva bhavativyamityāśaṅkyāha-
–raghuyaduśabdayoriti. lakṣaṇayeti. tataścoktārthatvādapatyapratyayo nā'trotpanna iti
bhāvaḥ.
Tattvabodhinī2: tadrājasya bahuṣu tenaivā'striyām 971, 2.4.62 tadrājasya. tadartheti. tadrājapra See More
tadrājasya bahuṣu tenaivā'striyām 971, 2.4.62 tadrājasya. tadartheti. tadrājapratyayārthena kṛta ityarthaḥ. tenaiveti kim(). priyapāñcālāḥ. sādhava itīti. tathāca "tatra sādhu"riti yatpratyayasya tadrājatvā'bhāvalluṅ neti bhāvaḥ. raghuyaduśabdayokjanapadavācitvā'bhāvādābhyāṃ parasya tadrājasaṃjñā neti luko'pravṛttyā rāghavāṇāṃ yādavairityeva bhavativyamityāśaṅkyāha---raghuyaduśabdayoriti. lakṣaṇayeti. tataścoktārthatvādapatyapratyayo nā'trotpanna iti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents