Kāśikāvṛttī1: gotre ya iñ tadantād yuvapratyayasya lug bhavati. gotraviśeṣanaṃ prāggrahanam, n See More
gotre ya iñ tadantād yuvapratyayasya lug bhavati. gotraviśeṣanaṃ prāggrahanam, na
vikalpārtham. pānnāgārerapatyaṃ yuvā. yañiñośca 4-1-101 iti phak, tasya luk.
pānnāgāriḥ pitā. pānnnagāriḥ putraḥ. mantharaiṣaṇiḥ pitā. māntharaiṣaṇiḥ putraḥ.
prācām iti kim? dākṣiḥ pitā. dākṣāyaṇaḥ putraḥ.
Kāśikāvṛttī2: iñaḥ prācām 2.4.60 gotre ya iñ tadantād yuvapratyayasya lug bhavati. gotraviśeṣ See More
iñaḥ prācām 2.4.60 gotre ya iñ tadantād yuvapratyayasya lug bhavati. gotraviśeṣanaṃ prāggrahanam, na vikalpārtham. pānnāgārerapatyaṃ yuvā. yañiñośca 4.1.101 iti phak, tasya luk. pānnāgāriḥ pitā. pānnnagāriḥ putraḥ. mantharaiṣaṇiḥ pitā. māntharaiṣaṇiḥ putraḥ. prācām iti kim? dākṣiḥ pitā. dākṣāyaṇaḥ putraḥ.
Nyāsa2: iñaḥ prācām. , 2.4.60 anyatra prāggrahaṇaṃ vikalpārthaṃ dṛṣṭam, ata ihāpi vikalp See More
iñaḥ prācām. , 2.4.60 anyatra prāggrahaṇaṃ vikalpārthaṃ dṛṣṭam, ata ihāpi vikalpo mā vijñāyītyāha-- "gotraviśeṣaṇam" ityādi॥
Bālamanoramā1: iñaḥ prācām. `iñaḥ' iti pañcamī. pratyayatvāttadantagrahaṇam.
`ṇyakṣatriye Sū #1068 See More
iñaḥ prācām. `iñaḥ' iti pañcamī. pratyayatvāttadantagrahaṇam.
`ṇyakṣatriye'tyato yūni lugityanuvartate. iñantātparasya yuvapratyayasya
lugityarthaḥ. arthādiño gotrārthakatvaṃ labhyate. tadāha–gotre ya
iñtadantādyuvapratyayasya lugiti. prācāmiti gotraviśeṣaṇaṃ, na tu vikalpārthaṃ,
vyākhyānāt. tadāha–tacced?gotraṃ prācāṃ bhavatīti. prāgdeśīyamityarthaḥ.
pannāgārasyeti. prāgdeśe pannāgāro nāma kaścit, tasya gotrāpatyamityarthe `ata
i'ñiti iñi pānnāgāriḥ. pānnāgārerapatyaṃ yuvetyarthe pānnāgāriśabdāt
`yañiñośce'ti phak. tasyānena luk. evaṃca pannāgarasya gotrāpatye yuvāpatye ca
pānnāgārirityeva rūpamityarthaḥ. prācāṃ kimiti. gotraviśeṣaṇaṃ kimarthamityarthaḥ.
dākṣiḥ pitā, dākṣāyaṇaḥ putra iti. dakṣasya gotrāpatyaṃ dākṣiḥ. `ata iñ'.
tasyāpatyaṃ yuvādākṣāyaṇaḥ. `yañiñośce'ti phak. tasya luṅ na bhavati, dākṣiśabdasya
prāgdeśīyagotrapratyayāntatvā'bhāvena na yuvapratyayasya phakaḥ
prāgdeśīyagotrārthaṃkādiñaḥ paratvam.
Bālamanoramā2: iñaḥ prācām 1068, 2.4.60 iñaḥ prācām. "iñaḥ" iti pañcamī. pratyayatvāt See More
iñaḥ prācām 1068, 2.4.60 iñaḥ prācām. "iñaḥ" iti pañcamī. pratyayatvāttadantagrahaṇam. "ṇyakṣatriye"tyato yūni lugityanuvartate. iñantātparasya yuvapratyayasya lugityarthaḥ. arthādiño gotrārthakatvaṃ labhyate. tadāha--gotre ya iñtadantādyuvapratyayasya lugiti. prācāmiti gotraviśeṣaṇaṃ, na tu vikalpārthaṃ, vyākhyānāt. tadāha--tacced()gotraṃ prācāṃ bhavatīti. prāgdeśīyamityarthaḥ. pannāgārasyeti. prāgdeśe pannāgāro nāma kaścit, tasya gotrāpatyamityarthe "ata i"ñiti iñi pānnāgāriḥ. pānnāgārerapatyaṃ yuvetyarthe pānnāgāriśabdāt "yañiñośce"ti phak. tasyānena luk. evaṃca pannāgarasya gotrāpatye yuvāpatye ca pānnāgārirityeva rūpamityarthaḥ. prācāṃ kimiti. gotraviśeṣaṇaṃ kimarthamityarthaḥ. dākṣiḥ pitā, dākṣāyaṇaḥ putra iti. dakṣasya gotrāpatyaṃ dākṣiḥ. "ata iñ". tasyāpatyaṃ yuvādākṣāyaṇaḥ. "yañiñośce"ti phak. tasya luṅ na bhavati, dākṣiśabdasya prāgdeśīyagotrapratyayāntatvā'bhāvena na yuvapratyayasya phakaḥ prāgdeśīyagotrārthaṃkādiñaḥ paratvam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents