Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: इञः प्राचाम्‌ iñaḥ prācām‌
Individual Word Components: iñaḥ prācām
Sūtra with anuvṛtti words: iñaḥ prācām yūni (2.4.58), luk (2.4.58)
Type of Rule: vidhi
Preceding adhikāra rule:2.4.35 (1ārdhadhātuke)

Description:

After a word ending with the Gotra affix ((iñ)) (I5.1.95) there is luk-elision of the Yuvan affix, when the Gotra of the people called Prachya (Eastern) is denoted. Source: Aṣṭādhyāyī 2.0

[luk (0̸¹) replaces the yúvan affix 58] introduced after a patronymic (ending in 1.1.72) the affix iÑ to denote a [yúvan-descendant 58] of an eastern gotra (prācām). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 2.4.58


Commentaries:

Kāśikāvṛttī1: gotre ya iñ tadantād yuvapratyayasya lug bhavati. gotraviśeṣanaṃ prāggrahanam, n   See More

Kāśikāvṛttī2: iñaḥ prācām 2.4.60 gotre ya iñ tadantād yuvapratyayasya lug bhavati. gotraveṣ   See More

Nyāsa2: iñaḥ prācām. , 2.4.60 anyatra prāggrahaṇaṃ vikalpārthaṃ dṛṣṭam, ata ihāpi vikalp   See More

Bālamanoramā1: iñaḥ prācām. `iñaḥ' iti pañcamī. pratyayatvāttadantagrahaṇam. `ṇyakṣatriye Sū #1068   See More

Bālamanoramā2: iñaḥ prācām 1068, 2.4.60 iñaḥ prācām. "iñaḥ" iti pañcamī. pratyayatvāt   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions