Kāśikāvṛttī1: jātivācināṃ śabdānāṃ dvandva ekavad bhavati prāṇino varjayitvā. ārāśastri.
dhānā See More
jātivācināṃ śabdānāṃ dvandva ekavad bhavati prāṇino varjayitvā. ārāśastri.
dhānāśaṣkuli. jātiḥ iti kim? nandakapāñcajanyau. aprāṇinām iti kim?
brāhmaṇakṣatriyaviṭśūdrāḥ. nañivayuktanyāyena dravyajātīnām ayam ekavadbhāvaḥ, na
guṇakriyājātīnām. rūparasagandhasparśāḥ. gamanākuñcanaprasāraṇāni. jāti paratve ca
jātiśabdānām ayam ekavadbhāvo vidhīyate, na niyatadravyavivakṣāyām iha kuṇḍe
badarāmalakāni tiṣṭhanti iti.
Kāśikāvṛttī2: jātiraprāṇinām 2.4.6 jātivācināṃ śabdānāṃ dvandva ekavad bhavati prāṇino varjay See More
jātiraprāṇinām 2.4.6 jātivācināṃ śabdānāṃ dvandva ekavad bhavati prāṇino varjayitvā. ārāśastri. dhānāśaṣkuli. jātiḥ iti kim? nandakapāñcajanyau. aprāṇinām iti kim? brāhmaṇakṣatriyaviṭśūdrāḥ. nañivayuktanyāyena dravyajātīnām ayam ekavadbhāvaḥ, na guṇakriyājātīnām. rūparasagandhasparśāḥ. gamanākuñcanaprasāraṇāni. jāti paratve ca jātiśabdānām ayam ekavadbhāvo vidhīyate, na niyatadravyavivakṣāyām iha kuṇḍe badarāmalakāni tiṣṭhanti iti.
Nyāsa2: jātiraprāṇinām. , 2.4.6 ayamapi gauṇyā vṛttyā jātidrvandva iti sāmānādhikaraṇyen See More
jātiraprāṇinām. , 2.4.6 ayamapi gauṇyā vṛttyā jātidrvandva iti sāmānādhikaraṇyena nirdeśaḥ kṛtaḥ. jātivācyavayavo dvandvo jātirityuktaḥ. jāteśca svarūpagrahaṇaṃ na bhavati, aprāṇināmiti pratiṣedhāt. "ārāśastri" iti. "hyasvo napuṃsake prātipadikasya" 1.2.47 iti hyasvaḥ.
"nandakapāñcajanyau" iti. saṃjñāśabdayoreva dvandvo'yam, na jātiśabdayoḥ. anenāprāṇināmityasya paryudāsatāṃ darśayati. tenāyamartho bhavatītyāha-- "nañivayukta" ityādi. "rūparasagandhasparśāḥ" ityādi guṇajātiḥ. "gamanākuñcanaprasāraṇāni" iti kriyājātiḥ. "jātiparatve ca" iti. yadā jāteḥ prādhānyena vivakṣā tadā jāteḥparatve pradhānatve sati jātiśabdānāmamekavadbhāvo bhavati. "na niyatadravyavivakṣāyām" iti. yadā kvaciddeśādau niyatānāṃ dravyaviśeṣāṇāṃ vivakṣā bhavati tadā jātiśabdasya prayoge'pyekavadbhāvo na bhavati. kuta etat? jātirityabhidhānānmukhyā jātirāśrīyate; na gauṇī. etacca pradhāne kāryasampratyayāllabhyate. etaduktaṃ bhavati-- yadā jātireva vyaktiviśeṣamāśritya prayujyate tadā naikavadbhāvaḥ. yadā tu vyaktiviśeṣamanāśritya prayujyate tadaivaikavadbhāva iti. "badarāmalakāni" iti. atra badarāmalakānāñca vyaktiprayuktānāṃ pratītiḥ; na jātiśabdānām. ata eva vyaktyāśrayaṃ bahuvacanam; anyathā jāterdvitvāddavivacanameva syāt, na bahuvacanam. aprāṇināmiti paryudāso'yam. tenāyamartho labhyate-- nañivayuktanyāyena (vyā.pa.65) rūparasasparśādīnānnaikavadbhāva iti. aprāṇa#ināmiti pratiṣedhe bahutvaṃ śrūyamāṇaṃ vidhāvapi bahutvaṃ gamayati. tena bahuprakṛtereva dvandva ekadavadbhavati, na dviprakṛteḥ-- ārāśastryāviti॥
Bālamanoramā1: jātiraprāṇināṃ. `jāti'riti ṣaṣṭhībahuvacanasthāne vyatyayena prathamā
jāti Sū #900 See More
jātiraprāṇināṃ. `jāti'riti ṣaṣṭhībahuvacanasthāne vyatyayena prathamā
jātivācināmityarthaḥ. dhānāśuṣkulīti. dhānāśca śaṣkulyaśca tāsāṃ samāhāra iti
vigrahaḥ. jātivācitvādekavattvam, napuṃsakatvāddhrasva iti bhāvaḥ. viṭchūdrā iti.
viśaśca śūdrāśceti vigrahaḥ. dravyajātīyānāmeveti. `aprāṇinā'miti paryudāse
sati nañivayuktanyāyādidaṃ labhyata iti bhāvaḥ. rūparasāviti. guṇagatajātivacāvetau.
gamanākuñcane iti. kriyāgatajātiviśeṣavācināvetau. nanu badaryāḥ phalāni badarāmi,
āmalakyāḥ phalānyāmalakāni. `phale lu'giti vikārapratyayasya luki `luktaddhitalukī'ti
strīpratyayasya luk. phalatvavyāpyajātiviśeṣavācināvetau. tataśca badarāṇi cāmalakāni ca
badarāmalakaṃ, badarāmalakānīti kathaṃ rūpadvayam ?, `jātiraprāṇinā'mityekavattvasya
nityatvādityata āha–jāti prādhānye iti. vyaktiviśeṣā'nādareṇa
sakalatattadvyaktyanusyūtajātivivakṣāyāmityarthaḥ. `ghaṭamānaye'tyādau hi
ghaṭādiśabdānāmākṛtyadhikaraṇanyāyena ghaṭatvādijātirarthaḥ. jāteśca nirāśrayāyā
upasthityasaṃbhavādāśrayabhūtavyaktyākāṅkṣāyāmaviśeṣātkṛtsnāpyupasthitā. tatra
ghaṭamānayetyādiprayogeṣu jāteratītānāgatavartamānakṛtsnavyaktīnāṃ ca
kriyānvayā'saṃbhavāddhyaktiviśeṣameva kañcidādāya kriyā viśrāmyati. idameva ca jāteḥ
prādhānyaṃ, tattajjātyāśrayasakalatattadvyaktibodhakatvātmakam. `ghaṭāḥ śuklāḥ'
ityādiprayogeṣu padāntarasamabhivyāhārādivasādvyaktiviśeṣāmeva jātirupasthāpayatīti
jāterapradhānyam, jātyāśrayasakalavyaktyanupasthadhāpakatvāditi `tasyāditaḥ' iti sūtre
kaiyaṭe spaṣṭam. tataśca phalatvavyāpyayā badaratvajātyā, āmalakatvajātyā
cā'viśeṣāttadāśrayasakalavyaktyupasthitau badarāmalakamityekavadbhāvaḥ. dravyaviśeṣeti.
`āraṇyāni badarāmalakānī'tyādau
phalatvavyāpyabadaratvāmalakatvādijātibhyāmāraṇyatvādiviśeṣitakatipayavyaktīnāmevopasthitiḥ,
grāmyāṇāṃ vyaktīnāmanupasthitestayorjātyoraprādhānyānnā.ḍayamekavadbāva
ityarthaḥ. `kṣīrodake saṃpṛkte'ityantādivatsūtrabhāṣyaprayogo'tra
liṅgamityāhuḥ.
Bālamanoramā2: jātiraprāṇinām 900, 2.4.6 jātiraprāṇināṃ. "jāti"riti ṣaṣṭhībahuvacanas See More
jātiraprāṇinām 900, 2.4.6 jātiraprāṇināṃ. "jāti"riti ṣaṣṭhībahuvacanasthāne vyatyayena prathamā jātivācināmityarthaḥ. dhānāśuṣkulīti. dhānāśca śaṣkulyaśca tāsāṃ samāhāra iti vigrahaḥ. jātivācitvādekavattvam, napuṃsakatvāddhrasva iti bhāvaḥ. viṭchūdrā iti. viśaśca śūdrāśceti vigrahaḥ. dravyajātīyānāmeveti. "aprāṇinā"miti paryudāse sati nañivayuktanyāyādidaṃ labhyata iti bhāvaḥ. rūparasāviti. guṇagatajātivacāvetau. gamanākuñcane iti. kriyāgatajātiviśeṣavācināvetau. nanu badaryāḥ phalāni badarāmi, āmalakyāḥ phalānyāmalakāni. "phale lu"giti vikārapratyayasya luki "luktaddhitalukī"ti strīpratyayasya luk. phalatvavyāpyajātiviśeṣavācināvetau. tataśca badarāṇi cāmalakāni ca badarāmalakaṃ, badarāmalakānīti kathaṃ rūpadvayam?, "jātiraprāṇinā"mityekavattvasya nityatvādityata āha--jāti prādhānye iti. vyaktiviśeṣā'nādareṇa sakalatattadvyaktyanusyūtajātivivakṣāyāmityarthaḥ. "ghaṭamānaye"tyādau hi ghaṭādiśabdānāmākṛtyadhikaraṇanyāyena ghaṭatvādijātirarthaḥ. jāteśca nirāśrayāyā upasthityasaṃbhavādāśrayabhūtavyaktyākāṅkṣāyāmaviśeṣātkṛtsnāpyupasthitā. tatra ghaṭamānayetyādiprayogeṣu jāteratītānāgatavartamānakṛtsnavyaktīnāṃ ca kriyānvayā'saṃbhavāddhyaktiviśeṣameva kañcidādāya kriyā viśrāmyati. idameva ca jāteḥ prādhānyaṃ, tattajjātyāśrayasakalatattadvyaktibodhakatvātmakam. "ghaṭāḥ śuklāḥ" ityādiprayogeṣu padāntarasamabhivyāhārādivasādvyaktiviśeṣāmeva jātirupasthāpayatīti jāterapradhānyam, jātyāśrayasakalavyaktyanupasthadhāpakatvāditi "tasyāditaḥ" iti sūtre kaiyaṭe spaṣṭam. tataśca phalatvavyāpyayā badaratvajātyā, āmalakatvajātyā cā'viśeṣāttadāśrayasakalavyaktyupasthitau badarāmalakamityekavadbhāvaḥ. dravyaviśeṣeti. "āraṇyāni badarāmalakānī"tyādau phalatvavyāpyabadaratvāmalakatvādijātibhyāmāraṇyatvādiviśeṣitakatipayavyaktīnāmevopasthitiḥ, grāmyāṇāṃ vyaktīnāmanupasthitestayorjātyoraprādhānyānnā.ḍayamekavadbāva ityarthaḥ. "kṣīrodake saṃpṛkte"ityantādivatsūtrabhāṣyaprayogo'tra liṅgamityāhuḥ.
Tattvabodhinī1: jātira. jātivācyavayavakadvandvo'pi jātirityupacaryata ityāśayenāha–
jātivācinā Sū #776 See More
jātira. jātivācyavayavakadvandvo'pi jātirityupacaryata ityāśayenāha–
jātivācināmiti. viṭ?śūdrā iti. jātiprādhānye'pi bahuvacanamupapadyate,
`jātyākhyāyāmekasmi'nniti vidhānāt. tenātra vdyaṅgavikalaṃ neti bhāvaḥ.
dravyajātīyānāmeveti. `aprāṇinā'miti paryudāsāt `nañivayukta nyāyena
dravyajātīyānāmekavadbhāvo, na tu guṇakriyājātīyānāmiti bhāvaḥ. jātiḥ kim?.
nandakapāñcajanyau. saṃjñāśabdāvetau. jātiprādhānya eveti. etacca
jātigrahaṇāllabdham. anyathā paryudāsenaiva jātyupasarjanadravyavācino'pi
grahaṇopapattauḥ kiṃ teneti bhāvaḥ. dravyaviśeṣeti. nanvevaṃ `rañjitā nu
vividhāstaruśailāḥ'iti bhāraviprayogaḥ saṅgacchata eveti kimiti tarusahitāḥ śailā iti
manoramāyāṃ samarthitamiti cet. atrāhuḥ–sakalataruśailarañjanaṃ tatra vivakṣitaṃ, na tu
keṣāṃcittaruśailaviśeṣaṇāmiti jātiprādhānyādekavadbhāvamaśaṅkyo tathoktamiti.
badarāmalakāniti. `phale lu'giti luk. `luktaddhitalukī'ti strīpratyasyāpi luki
phalatvajātyupasarjanadravyavacanāvetau. `vibhāṣā vṛkṣamṛge'ti sūtre badarāṇi cāmalakāni ca
badarāmalakam. `jātiraprāṇinā'mityekavadbhāva'iti vakṣyati, tattu nā'nena granthena
va#irudhyate. `phalatvajātivācināṃ bahuvacanāntānāmeva dvandva ekavadbhavati, na
tvekavacanāntāṃ dvandva' iti `phalasenāvanaspatī'ti vārtikoktaniyamamupetya
tatpravṛtteḥ.
Tattvabodhinī2: jātiraprāṇinām 776, 2.4.6 jātira. jātivācyavayavakadvandvo'pi jātirityupacaryata See More
jātiraprāṇinām 776, 2.4.6 jātira. jātivācyavayavakadvandvo'pi jātirityupacaryata ityāśayenāha--jātivācināmiti. viṭ()śūdrā iti. jātiprādhānye'pi bahuvacanamupapadyate, "jātyākhyāyāmekasmi"nniti vidhānāt. tenātra vdyaṅgavikalaṃ neti bhāvaḥ. dravyajātīyānāmeveti. "aprāṇinā"miti paryudāsāt "nañivayukta nyāyena dravyajātīyānāmekavadbhāvo, na tu guṇakriyājātīyānāmiti bhāvaḥ. jātiḥ kim(). nandakapāñcajanyau. saṃjñāśabdāvetau. jātiprādhānya eveti. etacca jātigrahaṇāllabdham. anyathā paryudāsenaiva jātyupasarjanadravyavācino'pi grahaṇopapattauḥ kiṃ teneti bhāvaḥ. dravyaviśeṣeti. nanvevaṃ "rañjitā nu vividhāstaruśailāḥ"iti bhāraviprayogaḥ saṅgacchata eveti kimiti tarusahitāḥ śailā iti manoramāyāṃ samarthitamiti cet. atrāhuḥ--sakalataruśailarañjanaṃ tatra vivakṣitaṃ, na tu keṣāṃcittaruśailaviśeṣaṇāmiti jātiprādhānyādekavadbhāvamaśaṅkyo tathoktamiti. badarāmalakāniti. "phale lu"giti luk. "luktaddhitalukī"ti strīpratyasyāpi luki phalatvajātyupasarjanadravyavacanāvetau. "vibhāṣā vṛkṣamṛge"ti sūtre badarāṇi cāmalakāni ca badarāmalakam. "jātiraprāṇinā"mityekavadbhāva"iti vakṣyati, tattu nā'nena granthena va#irudhyate. "phalatvajātivācināṃ bahuvacanāntānāmeva dvandva ekavadbhavati, na tvekavacanāntāṃ dvandva" iti "phalasenāvanaspatī"ti vārtikoktaniyamamupetya tatpravṛtteḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents