Kāśikāvṛttī1: ajer dhātoḥ vī ityayam ādeśo bhavatyārdhadhātuke parato ghañapau varjayitvā. pra See More
ajer dhātoḥ vī ityayam ādeśo bhavatyārdhadhātuke parato ghañapau varjayitvā. pravayaṇīyaḥ.
pravāyakaḥ. aghañapoḥ iti kim? samājaḥ. udājaḥ. api tu samajaḥ. udajaḥ. samudorajaḥ paśuṣu
3-3-69 ityap. dīrghoccāraṇam kim? pravītāḥ. bhañapoḥ pratiṣedhe kyapa
upasaṅkhyānam kartavyam. samajyā. valādāvārdhadhātuke vikalpa iṣyate. pravetā,
prājitā. pravetum, prājitum.
Kāśikāvṛttī2: ajer vyaghañapoḥ 2.4.56 ajer dhātoḥ vī ityayam ādeśo bhavatyārdhadhātuke parato See More
ajer vyaghañapoḥ 2.4.56 ajer dhātoḥ vī ityayam ādeśo bhavatyārdhadhātuke parato ghañapau varjayitvā. pravayaṇīyaḥ. pravāyakaḥ. aghañapoḥ iti kim? samājaḥ. udājaḥ. api tu samajaḥ. udajaḥ. samudorajaḥ paśuṣu 3.3.69 ityap. dīrghoccāraṇam kim? pravītāḥ. bhañapoḥ pratiṣedhe kyapa upasaṅkhyānam kartavyam. samajyā. valādāvārdhadhātuke vikalpa iṣyate. pravetā, prājitā. pravetum, prājitum.
Nyāsa2: ajevryaghañapoḥ. , 2.4.56 "pravāyakaḥ" iti. ṇval. "pravayaṇīyam&q See More
ajevryaghañapoḥ. , 2.4.56 "pravāyakaḥ" iti. ṇval. "pravayaṇīyam" iti. anīyar. "kṛtyacaḥ" 8.4.28 iti ṇatvam.
"ghañapoḥ pratiṣedhe kyapa upasaṃkhyānaṃ katrtavyam" iti. ghañapoḥ katrtavye kyapaḥ pratiṣedhasyopasaṃkhyānaṃ pratipādanaṃ katrtavyamityarthaḥ. kyapaḥ pratiṣedhanimittatvena pratiṣedhaṃ prati sambandhitvena vivakṣitatvāt kyapa iti ṣaṣṭhī. tatredaṃ pratipādanam-- "saṃjñāyāṃ samajanipatamanavida" 3.3.99 ityādinā saṃjñāyāṃ gamyamānāyāmajeḥ kyap vidhāsyate. niyatavarṇānupūrvīkā ca saṃjñā bhavati, na cādeśe kṛte saṃjñā gamyate, tasmāt saṃjñāyāṃ vidhānāt kyapi vībhāvo na bhavati. "valādāvadrdhadhātuke vikalpa iṣyate" iti. kathaṃ punariṣyamāṇo'pi labhyate? ajerudāttatvāt, sa hīḍartho dhātuṣūdāttaḥ paṭha()te. yadi cāsya nityaṃ vībhāvaḥ syāt, tadā tasyodāttapāṭho'narthakaḥ syāt. na hi vībhāve vihita iṭ prāpnoti;tasyānudāttatvāt.
Tattvabodhinī1: ajevrya. vī- iti cchedaḥ. tena saṃvītaḥ saṃvītirityādi sidhyati.
ādrdhadhātukav Sū #110 See More
ajevrya. vī- iti cchedaḥ. tena saṃvītaḥ saṃvītirityādi sidhyati.
ādrdhadhātukaviṣaya iti. tena vībhāvottaraṃ yaṅi vevīyate ityādi sidhyati, parasaptamyāṃ
tu halāditvā'bhāvādyah na syāditi bhāvaḥ. yaṅluk tvasmānna bhavati, lukā yaṅo'pahāre
ādrdhadātukaviṣayatvā'bhāvānnādrdhadhātukābhivyaktirita vībhāvasyaivā'prasakteḥ.
etacca `na lumate'ti sūtre kaiyaṭe spaṣṭam. aghañapoḥ kim ?. samājaḥ. `samudorajaḥ paśuṣu'
ityap. samajaḥ. udajaḥ. vivyaturiti. `eranekācaḥra' iti yaṇ. lopājādeśa eveti. etacca
`\tna padānte' ti sūtraevāsmābhirupapāditam. ekāca itīti. ajerudāttatve'pi
vībhāvo'nudāttaḥ, ūdṛ?dantādibhinnā ekāco'jantāḥ sarve'pyanudāttā
ityabhyupagamāt.
Tattvabodhinī2: ajevryaghañapoḥ 110, 2.4.56 ajevrya. vī- iti cchedaḥ. tena saṃvītaḥ saṃvītirityā See More
ajevryaghañapoḥ 110, 2.4.56 ajevrya. vī- iti cchedaḥ. tena saṃvītaḥ saṃvītirityādi sidhyati. ādrdhadhātukaviṣaya iti. tena vībhāvottaraṃ yaṅi vevīyate ityādi sidhyati, parasaptamyāṃ tu halāditvā'bhāvādyah na syāditi bhāvaḥ. yaṅluk tvasmānna bhavati, lukā yaṅo'pahāre ādrdhadātukaviṣayatvā'bhāvānnādrdhadhātukābhivyaktirita vībhāvasyaivā'prasakteḥ. etacca "na lumate"ti sūtre kaiyaṭe spaṣṭam. aghañapoḥ kim?. samājaḥ. "samudorajaḥ paśuṣu" ityap. samajaḥ. udajaḥ. vivyaturiti. "eranekācaḥra" iti yaṇ. lopājādeśa eveti. etacca " na padānte" ti sūtraevāsmābhirupapāditam. ekāca itīti. ajerudāttatve'pi vībhāvo'nudāttaḥ, ūdṛ()dantādibhinnā ekāco'jantāḥ sarve'pyanudāttā ityabhyupagamāt.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents