Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अजेर्व्यघञपोः ajervyaghañapoḥ
Individual Word Components: ajeḥ vī (luptaprathamāntanirdeśaḥ) aghañapoḥ
Sūtra with anuvṛtti words: ajeḥ vī (luptaprathamāntanirdeśaḥ) aghañapoḥ ārdhadhātuke (2.4.35)
Type of Rule: vidhi
Preceding adhikāra rule:2.4.35 (1ārdhadhātuke)

Description:

((vī)) is the substitute of the verb ((aj)) 'to drive,' 'to lead,' when an ârdhadhâtuka affix follows, with the exception of the affixes ((ghañ)) (3.3.18.) and ((ap)) (III.3.69). Source: Aṣṭādhyāyī 2.0

The substitute vī- replaces (the whole of 1.1.55) the verbal stem áj- `drive, lead' (I 248) [before an ārdhadhātuka affix 35] other than GHaÑ (3.3.18) and aP (3.3.57). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 2.4.35, 2.4.55

Mahābhāṣya: With kind permission: Dr. George Cardona

1/49:ghañapoḥ pratiṣedhe kyapaḥ upasaṅkhyānam |*
2/49:ghañapoḥ pratiṣedhe kyapaḥ upasaṅkhyānam kartavyam |
3/49:iha api yathā syāt |
4/49:samajanam samajyā iti |
5/49:tat tarhi vaktavyam |
See More


Kielhorn/Abhyankar (I,488.8-24) Rohatak (II,880-881)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: ajer dhātoḥ vī ityayam ādeśo bhavatyārdhadhātuke parato ghañapau varjayitvā. pra   See More

Kāśikāvṛttī2: ajer vyaghañapoḥ 2.4.56 ajer dhātoḥ vī ityayam ādeśo bhavatyārdhadhātuke parato   See More

Nyāsa2: ajevryaghañapoḥ. , 2.4.56 "pravāyakaḥ" iti. ṇval. "pravayaṇīyam&q   See More

Tattvabodhinī1: ajevrya. vī- iti cchedaḥ. tena saṃvītaḥ saṃvītirityādi sidhyati. ādrdhadhātukav Sū #110   See More

Tattvabodhinī2: ajevryaghañapoḥ 110, 2.4.56 ajevrya. vī- iti cchedaḥ. tena saṃvītaḥ saṃvītirit   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions