Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: णौ च सँश्चङोः ṇau ca sam̐ścaṅoḥ
Individual Word Components: ṇau ca sam̐ścaṅoḥ
Sūtra with anuvṛtti words: ṇau ca sam̐ścaṅoḥ ārdhadhātuke (2.4.35), iṅaḥ (2.4.48), gāṅ (2.4.49), vibhāṣā (2.4.50)
Type of Rule: vidhi
Preceding adhikāra rule:2.4.35 (1ārdhadhātuke)

Description:

((gāṅ)) is optionally the substitute of ((iṅ)) in the causative ((ṇi)), when that causative takes the affix sau (desiderative) and chaṅ (Aorist). Source: Aṣṭādhyāyī 2.0

[The substitute gāṄ- 49 optionally 50 replaces the whole 1.1.55 of the verbal stem iṄ- 49] co-occurring with the causative marker Ṇí(C) (3.1.26) [before ārdhadhātuka 35 markers] saN and CaṄ. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 2.4.35, 2.4.48, 2.4.49, 2.4.50


Commentaries:

Kāśikāvṛttī1: iṅo gāṅ vibhāṣā iti vartate. ṇau iti iṅapekṣayā parasaptamī, saṃścaṅoḥ iti ca ṇy   See More

Kāśikāvṛttī2: ṇau ca saṃścaṅoḥ 2.4.51 iṅo gāṅ vibhāṣā iti vartate. ṇau iti iṅapekṣa parasap   See More

Nyāsa2: ṇau ca saṃścaṅoḥ. , 2.4.51 "ṇāvitīṅapekṣayā" ityādi. ṇāvitīyaṃ yā para   See More

Bālamanoramā1: ṇau ca saṃścaṅoḥ. viṣayasaptamīyamityākare spaṣṭam. ṇau vivakṣite iti labhyate. Sū #429   See More

Bālamanoramā2: ṇau ca saṃścaṅoḥ 429, 2.4.51 ṇau ca saṃścaṅoḥ. viṣayasaptamīyamityākare spaṣṭam.   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions