Kāśikāvṛttī1: iṅo gāṅ vibhāṣā iti vartate. ṇau iti iṅapekṣayā parasaptamī, saṃścaṅoḥ iti ca
ṇy See More
iṅo gāṅ vibhāṣā iti vartate. ṇau iti iṅapekṣayā parasaptamī, saṃścaṅoḥ iti ca
ṇyapekṣayā. ṇau sanpare caṅpare ca parataḥ iṅo vibhāṣā gāṅādeśo bhavati. adhijigāpayiṣati. na
ca bhavati. adhyāpipayiṣati. caṅi khalvapi adhyajīgapat. na ca bhavati. adhyāpipat.
Kāśikāvṛttī2: ṇau ca saṃścaṅoḥ 2.4.51 iṅo gāṅ vibhāṣā iti vartate. ṇau iti iṅapekṣayā parasap See More
ṇau ca saṃścaṅoḥ 2.4.51 iṅo gāṅ vibhāṣā iti vartate. ṇau iti iṅapekṣayā parasaptamī, saṃścaṅoḥ iti ca ṇyapekṣayā. ṇau sanpare caṅpare ca parataḥ iṅo vibhāṣā gāṅādeśo bhavati. adhijigāpayiṣati. na ca bhavati. adhyāpipayiṣati. caṅi khalvapi adhyajīgapat. na ca bhavati. adhyāpipat.
Nyāsa2: ṇau ca saṃścaṅoḥ. , 2.4.51 "ṇāvitīṅapekṣayā" ityādi. ṇāvitīyaṃ yā para See More
ṇau ca saṃścaṅoḥ. , 2.4.51 "ṇāvitīṅapekṣayā" ityādi. ṇāvitīyaṃ yā parasaptamīṅapekṣayā sā. "saṃścaṅoḥ" itīyaṃ yā parasaptamī sā ṇyapekṣayetyarthaḥ. "adhijigāpayiṣati" iti. ṇic. "artihyī" 7.3.36 ityādinā puk, san, iṭ, guṇāyādeśau. adhyāpipayiṣati" iti. "krīṅajīnāṃ ṇau" 6.1.47 ityāttvam, puk, "ajāderdvitīyasya" 6.1.2 iti "pā" ityasya dvirvacanam. "adhyajīgapat" iti. "ṇiśri" 3.1.48 ityādinā caṅa. "ṇau caṅyupadhāyā hyasvaḥ" 7.4.1. "sanvallaghuni" 7.4.93 iti sanvadbhāvāt "sanyataḥ" 7.4.79 itīttvam. "dīrgho laghoḥ" 7.4.94 itī dīrghaḥ॥
Bālamanoramā1: ṇau ca saṃścaṅoḥ. viṣayasaptamīyamityākare spaṣṭam. ṇau vivakṣite iti labhyate. Sū #429 See More
ṇau ca saṃścaṅoḥ. viṣayasaptamīyamityākare spaṣṭam. ṇau vivakṣite iti labhyate.
`iṅaśce'tyata iṅa iti, `gāṅ liṭī'tyato gāṅiti, `vibhāṣā luṅlṛṅo'rityato vibhāṣeti
cānuvartate. tadāha – sanpare caṅpare cetyādi. sanpare caṅpare ca ṇau vivakṣite
ityarthaḥ. adhyajīgapaditi. ṇau iṅo gāṅādeśe puki upadhāhyasve adhi gap i a t sthite
gap ityasya dvitve halādiśeṣe abhyāsahyasve sanvattvādittve dīrghe
abhyāsacutve rūpam. naca `dvitve kārye ṇāvajādeśo ne'ti dvitvāt
prāggāṅādeśaniṣedhaḥ śaṅkyaḥ, abhyāsottarakhaṇḍe avarṇasattva eva
tanniṣedhapravṛtteruktatvāt. dvitve kārye gāṅādeśasya niṣedhe sati gāṅaḥ
pūrvam `ajāderdvitīyasye'ti ṇica eva dvitva sati prakriyāyāṃ pariniṣṭhite vā
dhātoruttarakhaṇḍe'varṇā'bhāvāditi rūpamiti bhāvaḥ. adhyāpipaditi. gāṅabhāve `krīṅjīnāṃ
ṇau' ityāttve puki adhi ā p i a t iti sthite `pī'tyasya dvitve rūpamiti
bhāvaḥ. sidhyetarapāralaukike. `ādeca upadeśe' ityasmādādeca iti,
`krīṅjīnāmityasmāṇṇāviti cānuvartate. tadāha – aihalaukike ityādi. annamiti.
tanniṣpādanaṃ tṛtpyarthatvādaihalaukikamiti bhāvaḥ. tattvamiti. ātmasvarūpamityarthaḥ.
sedhayati tāpasaṃ tapa iti. tattvaṃ niścāyayatītyarthaḥ. ātmatattvaniścaya āmuṣmikaphalaka
iti bhāvaḥ.
Bālamanoramā2: ṇau ca saṃścaṅoḥ 429, 2.4.51 ṇau ca saṃścaṅoḥ. viṣayasaptamīyamityākare spaṣṭam. See More
ṇau ca saṃścaṅoḥ 429, 2.4.51 ṇau ca saṃścaṅoḥ. viṣayasaptamīyamityākare spaṣṭam. ṇau vivakṣite iti labhyate. "iṅaśce"tyata iṅa iti, "gāṅ liṭī"tyato gāṅiti, "vibhāṣā luṅlṛṅo"rityato vibhāṣeti cānuvartate. tadāha -- sanpare caṅpare cetyādi. sanpare caṅpare ca ṇau vivakṣite ityarthaḥ. adhyajīgapaditi. ṇau iṅo gāṅādeśe puki upadhāhyasve adhi gap i a t sthite gap ityasya dvitve halādiśeṣe abhyāsahyasve sanvattvādittve dīrghe abhyāsacutve rūpam. naca "dvitve kārye ṇāvajādeśo ne"ti dvitvāt prāggāṅādeśaniṣedhaḥ śaṅkyaḥ, abhyāsottarakhaṇḍe avarṇasattva eva tanniṣedhapravṛtteruktatvāt. dvitve kārye gāṅādeśasya niṣedhe sati gāṅaḥ pūrvam "ajāderdvitīyasye"ti ṇica eva dvitva sati prakriyāyāṃ pariniṣṭhite vā dhātoruttarakhaṇḍe'varṇā'bhāvāditi rūpamiti bhāvaḥ. adhyāpipaditi. gāṅabhāve "krīṅjīnāṃ ṇau" ityāttve puki adhi ā p i a t iti sthite "pī"tyasya dvitve rūpamiti bhāvaḥ. sidhyetarapāralaukike. "ādeca upadeśe" ityasmādādeca iti, "krīṅjīnāmityasmāṇṇāviti cānuvartate. tadāha -- aihalaukike ityādi. annamiti. tanniṣpādanaṃ tṛtpyarthatvādaihalaukikamiti bhāvaḥ. tattvamiti. ātmasvarūpamityarthaḥ. sedhayati tāpasaṃ tapa iti. tattvaṃ niścāyayatītyarthaḥ. ātmatattvaniścaya āmuṣmikaphalaka iti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents