Kāśikāvṛttī1: adhyayanena nimittena yeṣām aviprakṛṣṭā pratyāsannā ākhyā, teṣāṃ dvandvaḥ
ekavad See More
adhyayanena nimittena yeṣām aviprakṛṣṭā pratyāsannā ākhyā, teṣāṃ dvandvaḥ
ekavad bhavati. padakakramakam. kramakavārtikam. sampāṭhaḥ padānāṃ kramasya ca pratyāsannaḥ.
adhyayanataḥ iti kim? pitāputrau. aviprakṛṣṭā'khyānām iti kim? yājñaikavaiyākaraṇau.
Kāśikāvṛttī2: adhyayanato 'viprakṛṣṭā'khyānām 2.4.5 adhyayanena nimittena yeṣām aviprakṛṣṭā p See More
adhyayanato 'viprakṛṣṭā'khyānām 2.4.5 adhyayanena nimittena yeṣām aviprakṛṣṭā pratyāsannā ākhyā, teṣāṃ dvandvaḥ ekavad bhavati. padakakramakam. kramakavārtikam. sampāṭhaḥ padānāṃ kramasya ca pratyāsannaḥ. adhyayanataḥ iti kim? pitāputrau. aviprakṛṣṭā'khyānām iti kim? yājñaikavaiyākaraṇau.
Nyāsa2: adhyayanato'viprakṛṣṭākhyānām. , 2.4.5 adhītiradhyayanamiti bhāvasādhano'dhyayan See More
adhyayanato'viprakṛṣṭākhyānām. , 2.4.5 adhītiradhyayanamiti bhāvasādhano'dhyayanaśabdaḥ, karmasādhano vā -- adhīyata ityadhyayanamiti. "adhyayanataḥ" iti. "ādyādibhyastasyupasaṃkhyānam" (vā. 634) iti hetutṛtīyāntāt tasiḥ. ata āha-- "adhyayanena nimittena" iti. "aviprakṛṣṭā" iti. aviprakṛṣṭā''khyā yeṣāṃ te'viprakṛṣṭākhyāḥ. nimittasya sādhāraṇatvādiviprakṛṣṭatā. tatpunarnimittaṃ sūtropāttamevādhyayanamākhyānāmadheyam. "padakakramakam" iti. padamadhīte, kramamadhīte iti "kramādibhyo vun" 4.2.60. "kramakavārtikam" iti. vṛttimadhīta iti vārtikaḥ. kratūkthādisūtrāntāṭṭhak 4.2.59. kathaṃ punaḥ padasyādhyetuḥ kramasya cādhyayanena nimittenāviprakṛṣṭatā bhavatītyāha-- "sampāṭhaḥ" ityādi. yasmāt padānāṃ kramasya ca yaḥ pāṭhaḥ sa nātibhinnaḥ. grantho'pi tādṛśa eva, ataḥ pratyāsannaḥ. yataśca padānyadhītya kramo'dhyetavyaḥ, tato'pi sampāṭhastayo. pratyāsannaḥ, tataśca tena sampāṭhenādhyayanena nimittena padaka iti kramaka iti ca yā'dhyeturākhyā sā'pi pratyāsannā bhavatītyabhiprāyaḥ. "pitāputrau" iti. "ānaṅa ṛto dvandve" 6.3.24 ityānaṅādeśaḥ. tatra hi "putre'nyatarasyām" 6.3.21 ityataḥ putra ityanuvatrtate. atrāpi piteti putra iti cākhye pratyāsanne sādhāraṇatvānnimittasya. tathā hi-- janyajanakabhāvo dvayorapi tayornimittam. "yājñikavaiyākaraṇam" iti. yajñamadhīte yājñikaḥ. kratūkthādinā 4.2.59 ik. vyākaramamadhīte vaiyākaraṇaḥ. "tadadhīte tadveda" 4.2.58 ityaṇ. astyatrādhyayananimittatvamanayorākhyayoḥ, na tu pratyāsatiḥ. na hi yajñādhyayanena vyākaraṇādhyayanena vā tayoḥ kriyāpratyāsattirnāpi granthapratyāsattiḥ॥
Bālamanoramā1: tadāha–adhyayanena pratyāsanneti. saṃnikṛṣṭetyarthaḥ. padakakakramakamiti.
padā Sū #899 See More
tadāha–adhyayanena pratyāsanneti. saṃnikṛṣṭetyarthaḥ. padakakakramakamiti.
padānyadhīyate padakāḥ. kramān adhīyate kramakāḥ. `kramādibhyo bun'. padakānāṃ
kramakāṇāṃ ca samāhara iti vigrahaḥ. padādhyayanānantaraṃ kramādhyayanamityadyayanagatā
pratyāsattiradhyetaryāropyata iti bhāvaḥ. padakramamiti nodāhmatam,
`jātiraprāṇinā'mityeva siddheḥ. tadadhyetṛtve tu na jātiriti bhāvaḥ.
Bālamanoramā2: adhyayanato'viprakṛṣṭākhyānām 899, 2.4.5 tadāha--adhyayanena pratyāsanneti. saṃn See More
adhyayanato'viprakṛṣṭākhyānām 899, 2.4.5 tadāha--adhyayanena pratyāsanneti. saṃnikṛṣṭetyarthaḥ. padakakakramakamiti. padānyadhīyate padakāḥ. kramān adhīyate kramakāḥ. "kramādibhyo bun". padakānāṃ kramakāṇāṃ ca samāhara iti vigrahaḥ. padādhyayanānantaraṃ kramādhyayanamityadyayanagatā pratyāsattiradhyetaryāropyata iti bhāvaḥ. padakramamiti nodāhmatam, "jātiraprāṇinā"mityeva siddheḥ. tadadhyetṛtve tu na jātiriti bhāvaḥ.
Tattvabodhinī1: padaketi. padānyadhīte padakaḥ. `kramādibhyo vun'. evaṃ kramako'pi.
padāny Sū #775 See More
padaketi. padānyadhīte padakaḥ. `kramādibhyo vun'. evaṃ kramako'pi.
padānyadhītyakramo'dyetavya iti spaṣṭā pratyāsattiḥ. adhyanataḥ kim?. pitāputrau.
aviprakṛṣṭeti kim?. yājñikanaiyāyikau.
Tattvabodhinī2: adhyayanato'viprakṛṣṭākhyānām 775, 2.4.5 padaketi. padānyadhīte padakaḥ. "k See More
adhyayanato'viprakṛṣṭākhyānām 775, 2.4.5 padaketi. padānyadhīte padakaḥ. "kramādibhyo vun". evaṃ kramako'pi. padānyadhītyakramo'dyetavya iti spaṣṭā pratyāsattiḥ. adhyanataḥ kim(). pitāputrau. aviprakṛṣṭeti kim(). yājñikanaiyāyikau.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents