Kāśikāvṛttī1: pūrveṇa nitye prāpte vikalpa ucyate. ātmanepadeṣu parato hano luṅyanyatarasyāṃ v See More
pūrveṇa nitye prāpte vikalpa ucyate. ātmanepadeṣu parato hano luṅyanyatarasyāṃ vadha
ityayamādeśo bhavati. āvadhiṣṭa, āvadhiṣātām, āvadhiṣata. na ca bhavati. āhata, āhasātām, āhasata.
Kāśikāvṛttī2: ātmanepadeṣvanyatarasyām 2.4.44 pūrveṇa nitye prāpte vikalpa ucyate. ātmanepade See More
ātmanepadeṣvanyatarasyām 2.4.44 pūrveṇa nitye prāpte vikalpa ucyate. ātmanepadeṣu parato hano luṅyanyatarasyāṃ vadha ityayamādeśo bhavati. āvadhiṣṭa, āvadhiṣātām, āvadhiṣata. na ca bhavati. āhata, āhasātām, āhasata.
Nyāsa2: ātmanepadeṣvanyatarasyām. , 2.4.44 "āvadhiṣṭa" iti. "āṅo yamahana See More
ātmanepadeṣvanyatarasyām. , 2.4.44 "āvadhiṣṭa" iti. "āṅo yamahanaḥ" 1.3.28 ityātmanepadam. "āphadhiṣata" iti. "ātmanepadeṣvanataḥ" 7.1.5 ityavādeśaḥ. "āhata" iti. "hanaḥ sic" 1.2.14 iti kittvam, "anudāttopadeśa" 6.4.37 ityādinā'nunāsikalopaḥ, "hyasvādaṅgāt" 8.2.27 iti sico lopaḥ॥
Tattvabodhinī1: ātmanepadeṣviti. `taṅī'tyeva suvacam. `samo gamyṛcchisvaratyartividibhyaḥ& Sū #445 See More
ātmanepadeṣviti. `taṅī'tyeva suvacam. `samo gamyṛcchisvaratyartividibhyaḥ' iti
vṛttisthaṃ pāṭhamupekṣya bhāṣyarthaṃ pāṭhamanusarati–samogamyṛcchibhyāmiti.
Tattvabodhinī2: ātmanepadeṣvanyatasyām 445, 2.4.44 ātmanepadeṣviti. "taṅī"tyeva suvaca See More
ātmanepadeṣvanyatasyām 445, 2.4.44 ātmanepadeṣviti. "taṅī"tyeva suvacam. "samo gamyṛcchisvaratyartividibhyaḥ" iti vṛttisthaṃ pāṭhamupekṣya bhāṣyarthaṃ pāṭhamanusarati--samogamyṛcchibhyāmiti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents