Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: लुङि च luṅi ca
Individual Word Components: luṅi ca
Sūtra with anuvṛtti words: luṅi ca ārdhadhātuke (2.4.35), hanaḥ (2.4.42), vadha (2.4.42)
Type of Rule: vidhi
Preceding adhikāra rule:2.4.35 (1ārdhadhātuke)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

And when ((luṅ)) (Aorist) follows, ((vadh)) is the substitute of ((han)). Source: Aṣṭādhyāyī 2.0

[The substitute vadhá- replaces the whole of 1.1.55 of the verbal stem han- 42] also (ca) before [the ārdhadhātuka 35] l-substitutes of lUṄ (Aorist). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 2.4.35, 2.4.42


Commentaries:

Kāśikāvṛttī1: luṅi ca parataḥ hano vadha ityayam ādeśo bhavati. avadhīt, avadhīṣṭām, avadhiṣuḥ   See More

Kāśikāvṛttī2: luṅi ca 2.4.43 luṅi ca parataḥ hano vadha ityayam ādeśo bhavati. avadt, avadh   See More

Nyāsa2: luṅi ca. , 2.4.43 "ātmanepadeṣu luṅi vikalpo yathā syālluṅi mā bhūt" i   See More

Laghusiddhāntakaumudī1: vadhādeśo'dantaḥ. ardhadhātuke iti viṣayasaptamī, tena ārdhadhātukopadeśe a Sū #567   See More

Laghusiddhāntakaumudī2: luṅi ca 567, 2.4.43 vadhādeśo'dantaḥ. ardhadhātuke iti viṣayasaptamī, tena ārdha   See More

Bālamanoramā1: luṅi ca. hano vadhādeśaḥ syālluṅītyarthaḥ spaṣṭaḥ. vadhādeśo'danta iti. dha Sū #265   See More

Bālamanoramā2: luṅi ca 265, 2.4.43 luṅi ca. hano vadhādeśaḥ syālluṅītyarthaḥ spaṣṭaḥ. vaddeśo   See More

Tattvabodhinī1: vadhādeśo'danta iti. tena ādeśopadeśe'nekāctvādavadhīdityatra `ekācaḥ' i Sū #231   See More

Tattvabodhinī2: luṅi ca 231, 2.4.43 vadhādeśo'danta iti. tena ādeśopadeśe'nekāctvādavadhīdityatr   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions