Kāśikāvṛttī1: luṅi ca parataḥ hano vadha ityayam ādeśo bhavati. avadhīt, avadhīṣṭām, avadhiṣuḥ See More
luṅi ca parataḥ hano vadha ityayam ādeśo bhavati. avadhīt, avadhīṣṭām, avadhiṣuḥ. yogavibhāga
uttarārthaḥ. ātmanepadeṣu luṅi vikalpo yathā syāl liṅi mā bhūt.
Kāśikāvṛttī2: luṅi ca 2.4.43 luṅi ca parataḥ hano vadha ityayam ādeśo bhavati. avadhīt, avadh See More
luṅi ca 2.4.43 luṅi ca parataḥ hano vadha ityayam ādeśo bhavati. avadhīt, avadhīṣṭām, avadhiṣuḥ. yogavibhāga uttarārthaḥ. ātmanepadeṣu luṅi vikalpo yathā syāl liṅi mā bhūt.
Nyāsa2: luṅi ca. , 2.4.43 "ātmanepadeṣu luṅi vikalpo yathā syālluṅi mā bhūt" i See More
luṅi ca. , 2.4.43 "ātmanepadeṣu luṅi vikalpo yathā syālluṅi mā bhūt" iti. anena yogavibhāgasyottarārthatāṃ darśayati. ekayoge hi sati liṅo'pyuttaratrānuvṛttestatrāpyātmanepadeṣu vikalpaḥ syāt॥
Laghusiddhāntakaumudī1: vadhādeśo'dantaḥ. ardhadhātuke iti viṣayasaptamī, tena ārdhadhātukopadeśe
akārā Sū #567 See More
vadhādeśo'dantaḥ. ardhadhātuke iti viṣayasaptamī, tena ārdhadhātukopadeśe
akārāntatvādato lopaḥ. vadhyāt. vadhyāstām. ādeśasyānekāctvādekāca
itīṇniṣedhābhāvādiṭ.'ato halādeḥ\u2019 iti vṛddhau prāptāyām —-.
Laghusiddhāntakaumudī2: luṅi ca 567, 2.4.43 vadhādeśo'dantaḥ. ardhadhātuke iti viṣayasaptamī, tena ārdha See More
luṅi ca 567, 2.4.43 vadhādeśo'dantaḥ. ardhadhātuke iti viṣayasaptamī, tena ārdhadhātukopadeśe akārāntatvādato lopaḥ. vadhyāt. vadhyāstām. ādeśasyānekāctvādekāca itīṇniṣedhābhāvādiṭ॥āto halādeḥ’ iti vṛddhau prāptāyām ----.
Bālamanoramā1: luṅi ca. hano vadhādeśaḥ syālluṅītyarthaḥ spaṣṭaḥ. vadhādeśo'danta iti. dhakārā Sū #265 See More
luṅi ca. hano vadhādeśaḥ syālluṅītyarthaḥ spaṣṭaḥ. vadhādeśo'danta iti. dhakārādakāro
na sukhoccāramārtha iti bhāvaḥ. tatprayojanaṃ tu anupadameva avadhīdityatra vakṣyate. nanu
āśīrliṅi hanyāditi sthite ādrdhadhātuke pare kṛtasya vadhādeśasya ādrdhadhātukopadeśe
akārāntatvā'bhāvātkathaṃ vadhyādityatra allopa ityata āha– viṣayasaptamīti. tathā ca
ādrdhadhātuke vivakṣite tatpravṛtteḥ prāgeva vadhādeśe kṛte
ādrdhadhātukapravṛttiriti phalitam. tataśca ādrdhadhātukopadeśe vadhādeśasya
akārāntatvādallopo nirbādhaḥ. tadāha–teneti. avadhīditi. sici allope kṛte
vadhādeśasya dhakārāntatayā ekāctve'pyādeśopadeśe'nekāctvena `ekāca upadeśe' iti
niṣedhā'bhāvātsic iṭ. `ato halāde'riti vṛddhistu na bhavati, `acaḥ parisminni'
tyallopasya sthānivattvāt. etadarthameva hi vadhādeśasya adantatvamāśritam. svariteta
iti. ubhayapadina iti phalitam. dviṣa aprītāviti. aniṭ. dveṣṭīti. pittvena
ṅittvā'bhāvāllaghūpadhaguṇa iti bhāvaḥ. dviṣṭaḥ dviṣanti. dvekṣi dviṣṭhaḥ
dviṣṭha. dveṣmi dviṣvaḥ dviṣmaḥ. taṅi udāharati– dviṣṭe iti. ṅittvānna
guṇaḥ. dviṣāte dviṣate. dvikṣe dviṣāthe dviḍḍhve. dviṣe dviṣvahe
dviṣmahe. ṣaḍhoriti ṣasya katvaṃ matvā āha– dvekṣyatīti. dviḍḍhīti. herdhiḥ,
ṣasya jaśtvena ḍaḥ, ṣṭutvena ḍhaḥ. dviṣṭāt,dviṣṭam, dviṣṭa. dveṣāṇīti. āṭaḥ
pittvena ṅittvā'bhāvādguṇaḥ, ṣātparatvāṇṇatvam. dveṣāva dveṣāma. dviṣṭām
dviṣātām dviṣatām. dvikṣva dviṣāthām dviḍḍhvam. dvaiṣe iti. āṭaḥ
pittvena ṅittvā'bhāvādguṇa iti bhāvaḥ. adveḍiti. laṅastip. guṇaḥ. ikāralopaḥ.
halṅyādilopaḥ. `vā'vasāne' iti `jhalāṃ ja' śiti ca catrvajaśtve iti bhāvaḥ.
adviṣṭām.
Bālamanoramā2: luṅi ca 265, 2.4.43 luṅi ca. hano vadhādeśaḥ syālluṅītyarthaḥ spaṣṭaḥ. vadhādeśo See More
luṅi ca 265, 2.4.43 luṅi ca. hano vadhādeśaḥ syālluṅītyarthaḥ spaṣṭaḥ. vadhādeśo'danta iti. dhakārādakāro na sukhoccāramārtha iti bhāvaḥ. tatprayojanaṃ tu anupadameva avadhīdityatra vakṣyate. nanu āśīrliṅi hanyāditi sthite ādrdhadhātuke pare kṛtasya vadhādeśasya ādrdhadhātukopadeśe akārāntatvā'bhāvātkathaṃ vadhyādityatra allopa ityata āha-- viṣayasaptamīti. tathā ca ādrdhadhātuke vivakṣite tatpravṛtteḥ prāgeva vadhādeśe kṛte ādrdhadhātukapravṛttiriti phalitam. tataśca ādrdhadhātukopadeśe vadhādeśasya akārāntatvādallopo nirbādhaḥ. tadāha--teneti. avadhīditi. sici allope kṛte vadhādeśasya dhakārāntatayā ekāctve'pyādeśopadeśe'nekāctvena "ekāca upadeśe" iti niṣedhā'bhāvātsic iṭ. "ato halāde"riti vṛddhistu na bhavati, "acaḥ parisminni" tyallopasya sthānivattvāt. etadarthameva hi vadhādeśasya adantatvamāśritam. svariteta iti. ubhayapadina iti phalitam. dviṣa aprītāviti. aniṭ. dveṣṭīti. pittvena ṅittvā'bhāvāllaghūpadhaguṇa iti bhāvaḥ. dviṣṭaḥ dviṣanti. dvekṣi dviṣṭhaḥ dviṣṭha. dveṣmi dviṣvaḥ dviṣmaḥ. taṅi udāharati-- dviṣṭe iti. ṅittvānna guṇaḥ. dviṣāte dviṣate. dvikṣe dviṣāthe dviḍḍhve. dviṣe dviṣvahe dviṣmahe. ṣaḍhoriti ṣasya katvaṃ matvā āha-- dvekṣyatīti. dviḍḍhīti. herdhiḥ, ṣasya jaśtvena ḍaḥ, ṣṭutvena ḍhaḥ. dviṣṭāt,dviṣṭam, dviṣṭa. dveṣāṇīti. āṭaḥ pittvena ṅittvā'bhāvādguṇaḥ, ṣātparatvāṇṇatvam. dveṣāva dveṣāma. dviṣṭām dviṣātām dviṣatām. dvikṣva dviṣāthām dviḍḍhvam. dvaiṣe iti. āṭaḥ pittvena ṅittvā'bhāvādguṇa iti bhāvaḥ. adveḍiti. laṅastip. guṇaḥ. ikāralopaḥ. halṅyādilopaḥ. "vā'vasāne" iti "jhalāṃ ja" śiti ca catrvajaśtve iti bhāvaḥ. adviṣṭām.
Tattvabodhinī1: vadhādeśo'danta iti. tena ādeśopadeśe'nekāctvādavadhīdityatra `ekācaḥ039;
itī Sū #231 See More
vadhādeśo'danta iti. tena ādeśopadeśe'nekāctvādavadhīdityatra `ekācaḥ'
itīṇniṣedhā'pravṛttāviḍādausici `ato halāde'riti prāptā vṛddhirallopasya
sthānivattvānneti bhāvaḥ.
Tattvabodhinī2: luṅi ca 231, 2.4.43 vadhādeśo'danta iti. tena ādeśopadeśe'nekāctvādavadhīdityatr See More
luṅi ca 231, 2.4.43 vadhādeśo'danta iti. tena ādeśopadeśe'nekāctvādavadhīdityatra "ekācaḥ" itīṇniṣedhā'pravṛttāviḍādausici "ato halāde"riti prāptā vṛddhirallopasya sthānivattvānneti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents