Kāśikāvṛttī1: hanter dhātoḥ vadha ityayam ādeśo bhavati liṅi parata ārdhadhātuke. vadhyāt, vad See More
hanter dhātoḥ vadha ityayam ādeśo bhavati liṅi parata ārdhadhātuke. vadhyāt, vadhyāstām,
vadhyāsuḥ. akārāntaśca ayam ādeśaḥ. tatra akārasya lopo bhavati. tasya
sthānivadbhāvādavadhītiti halantalakṣanā vṛddhiḥ na bhavati.
Kāśikāvṛttī2: hano vadha liṅi 2.4.42 hanter dhātoḥ vadha ityayam ādeśo bhavati liṅi parata ār See More
hano vadha liṅi 2.4.42 hanter dhātoḥ vadha ityayam ādeśo bhavati liṅi parata ārdhadhātuke. vadhyāt, vadhyāstām, vadhyāsuḥ. akārāntaśca ayam ādeśaḥ. tatra akārasya lopo bhavati. tasya sthānivadbhāvādavadhītiti halantalakṣanā vṛddhiḥ na bhavati.
Nyāsa2: hano vadha liṅi. , 2.4.42 "akārāntaścāyamādeśaḥ" iti. kuta etat? śailī See More
hano vadha liṅi. , 2.4.42 "akārāntaścāyamādeśaḥ" iti. kuta etat? śailīyamācāryasya yatreha prakaraṇe vyañjanānta ādeśaḥ, tatroccāraṇārthamikāraṃ karoti, yathā--jagdhirityādau. tasmādikārāntākaraṇādakārānto'yamādeśa iti vijñāyate. "halantalakṣaṇā" iti. "vadavrajahalantasyācaḥ" 7.2.3 ityanena yā vṛddhirvidhīyate sā halantalakṣaṇā.
Bālamanoramā1: hano vadha. `vadhe'ti luptaprathamākam. hano vadhādeśaḥ syādādrdhadhātuke Sū #264 See More
hano vadha. `vadhe'ti luptaprathamākam. hano vadhādeśaḥ syādādrdhadhātuke liṅītrthaḥ.
Bālamanoramā2: hano vadha liṅi 264, 2.4.42 hano vadha. "vadhe"ti luptaprathamākam. ha See More
hano vadha liṅi 264, 2.4.42 hano vadha. "vadhe"ti luptaprathamākam. hano vadhādeśaḥ syādādrdhadhātuke liṅītrthaḥ.
Tattvabodhinī1: saṃjñāyām. anadhikaraṇārtha ārambhaḥ. Sū #1621
Tattvabodhinī2: saṃjñāyām 1621, 2.4.42 saṃjñāyām. anadhikaraṇārtha ārambhaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents