Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: हनो वध लिङि hano vadha liṅi
Individual Word Components: hanaḥ vadha (luptaprathamāntanirdeśaḥ) liṅi
Sūtra with anuvṛtti words: hanaḥ vadha (luptaprathamāntanirdeśaḥ) liṅi ārdhadhātuke (2.4.35)
Type of Rule: vidhi
Preceding adhikāra rule:2.4.35 (1ārdhadhātuke)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

((vadh)) is the substitute of ((han)) 'to kill,' when the ârdhadhâtuka ((liṅ)) (Benedictive) follows. Source: Aṣṭādhyāyī 2.0

The substitute vadhá- replaces (the whole of 1.1.55) the verbal stem han- `kill, strike' (II 2) [before ārdhadhātuka 35] l-substitutes of lIṄ (Precative 3.4.116). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 2.4.35

Mahābhāṣya: With kind permission: Dr. George Cardona

1/6:kimayam vadhiḥ vyañjantaḥ āhosvit adantaḥ |
2/6:kim ca ataḥ |
3/6:yadi vyañjanāntaḥ vadhau vyañjanānte uktam | kim uktam |*
4/6:vadhyādeśe vṛddhitatvapratiṣedhaḥ iḍvidhiḥ ca iti |
5/6:atha adantaḥ na doṣaḥ bhavati |
See More


Kielhorn/Abhyankar (I,485. 2-5) Rohatak (II,874)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: hanter dhātoḥ vadha ityayam ādeśo bhavati liṅi parata ārdhadhātuke. vadht, vad   See More

Kāśikāvṛttī2: hano vadha liṅi 2.4.42 hanter dhātoḥ vadha ityayam ādeśo bhavati liṅi parata ār   See More

Nyāsa2: hano vadha liṅi. , 2.4.42 "akārāntaścāyamādeśaḥ" iti. kuta etat? śai   See More

Bālamanoramā1: hano vadha. `vadhe'ti luptaprathamākam. hano vadhādeśaḥ syādādrdhadhātuke Sū #264   See More

Bālamanoramā2: hano vadha liṅi 264, 2.4.42 hano vadha. "vadhe"ti luptaprathamākam. ha   See More

Tattvabodhinī1: saṃjñāyām. anadhikaraṇārtha ārambhaḥ. Sū #1621

Tattvabodhinī2: saṃjñāyām 1621, 2.4.42 saṃjñāyām. anadhikaraṇārtha ārambhaḥ.

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions