Kāśikāvṛttī1: adhvaryuvede yasya krator vidhānaṃ so 'dhvaryukratuḥ. adhvaryukratuvācināṃ
śabdā See More
adhvaryuvede yasya krator vidhānaṃ so 'dhvaryukratuḥ. adhvaryukratuvācināṃ
śabdānām anapuṃsakaliṅgānāṃ dvandvaḥ ekavad bhavati. adhvaryukraturanapuṃsakaṃ
dvandvaḥ iti gauṇo nirdeśaḥ. arkāśvamedham. sāyāhnātirātram. adhvaryukratuḥ
iti kim? iṣuvajrau. udbhidbalabhidau. anapuṃsakam iti kim? rājasūyavājapeye. iha
kasmān na bhavati, darśapaurṇamāsau? kratuśabdaḥ somayāgeṣu rūḍhaḥ.
Kāśikāvṛttī2: adhvaryukraturanapuṃsakam 2.4.4 adhvaryuvede yasya krator vidhānaṃ so 'dhvaryuk See More
adhvaryukraturanapuṃsakam 2.4.4 adhvaryuvede yasya krator vidhānaṃ so 'dhvaryukratuḥ. adhvaryukratuvācināṃ śabdānām anapuṃsakaliṅgānāṃ dvandvaḥ ekavad bhavati. adhvaryukraturanapuṃsakaṃ dvandvaḥ iti gauṇo nirdeśaḥ. arkāśvamedham. sāyāhnātirātram. adhvaryukratuḥ iti kim? iṣuvajrau. udbhidbalabhidau. anapuṃsakam iti kim? rājasūyavājapeye. iha kasmān na bhavati, darśapaurṇamāsau? kratuśabdaḥ somayāgeṣu rūḍhaḥ.
Nyāsa2: adhvaryukraturanapuṃsakam. , 2.4.4 "adhvaryuvede" iti. aitenādhvaryuśa See More
adhvaryukraturanapuṃsakam. , 2.4.4 "adhvaryuvede" iti. aitenādhvaryuśabdanātra yajurvedo lakṣyata iti darśayati. athāṣvaryorṛtvigviśeṣasya yaḥ kraturiti kratuviśeṣaṇamevādhvaryugrahaṇaṃ kasmānna vijñāyate? asambhavāt; ko hi tasya kraturbhavati ! api tu ghanavyayaśīlasya. yadyapi tasya kratau karttṛtvamasti tadapi ṛtvigantareṇa sādhāraṇamityadhvaryuṇaikena tasya viśeṣaṇamayuktam. nanu cātharvavedavihito yaḥ kratustannivṛttyarthamadhvaryuṇaikena kathaṃ viśeṣaṇaṃ na syāt; na hi ttarādhvaryavaḥ santi? naitadasti; yadi hretāvat prayojanamabhihitaṃ syāt tadā'natharvaṇa iti pratiṣedhameva kuryāt. laghīyasī hi sākṣāt pratiṣedhe pratītirbhavati. trayīgrahaṇaṃ vā kuryāt. yadi cādhvaryuṇā kraturviśeṣyeta tadeṣuvajrāvityatrāpi syāt? iṣuvajrāvapi hradhvaryoḥ kratū bhavataḥ; tayorapi tatkartṛkatvāt. tasmādadhvaryūṇāṃ yajurvedavidāṃ yo vedaḥ so'dhvaryuśabdenopalakṣyate. sa punaryajurvedaḥ. tatrādhvaryuvede yasya kratorvidhānaṃ so'dhvaryukraturiti. itikatrtavyatopadeśaḥ prayogaścānuṣṭhānātmako vidhānaśabdenoktaḥ. yadi tahrradhvaryukratuvācināmanapuṃsakaliṅgānāṃ dvandva ekavadbhavatīti sūtrārthastadā sūtre'dhvaryukratuśabdasyānapuṃsakamityasya ca dvandva i()tayanena prakṛtena sāmānādhikaraṇyena nirdeśo nopapadyate. ato'dhvaryukratuvācināmanapuṃsakaliṅgānāmiti vaktavyaṃ syādityata āha-- "adhvaryukraturanapuṃsakam" iti. "gauṇo'yaṃ nirdeśaḥ" iti. gauṇa ityamukhya aupacārika ityarthaḥ. adhvaryukratvavayavo dvandva upacāreṇādhvaryukraturityuktaḥ. sa evānapuṃsakaliṅgāvayavo'napuṃlakamiti. gauṇanrdieśastu lāghavārtho veditavyaḥ. yadi punaranapuṃsakamityanena mukhyayā vṛttyā dvandva evocyeta tadā "sa napusaṃkam" 2.4.17 ityasyāpavādo'yaṃ vijñāyeta. "arkā()āmedham" ityādi. arkaścā()āmedhaścetyarkā()āmedham. sāyāhnaścātirātraśceti "sāyāhnātirātram".
"iṣuvajrau" ityādi. iṣuvajraprabhṛtayo'dhvaryukratavo na sambhavati, na hi teṣāmadhvaryuvede vidhānam. kiṃ tarhi? sāmavede. "rājasūyavājapeye" iti. etau rājasūyavājapeyaśabdau puṃlliṅgāvapi staḥ. tatra yadā napuṃsakaliṅgau prayujyete tatredaṃ pratyudāharaṇam. "somayāgeṣu" iti. yatra yatra somapānaṃ vihitaṃ te somayāgāḥ. teṣveva kratuśabdo rūḍhaḥ. na ca darśapaurṇamāsau somayāgau. "anapuṃsakam" 2.4.4 ityupādānāt svarūpagrahaṇamiha na bhavati. na hi kratusāmānyo napuṃsakaliṅgo bhavati॥
Bālamanoramā1: adhvaryukratuḥ. adhvaryuśabdo'trādhvaryukarmavidhāyakajurvedaparaḥ. tadāha–
yaj Sū #898 See More
adhvaryukratuḥ. adhvaryuśabdo'trādhvaryukarmavidhāyakajurvedaparaḥ. tadāha–
yajurveda iti. arkā\ufffdāmedhamiti. arko–mahākratuḥ. a\ufffdāmedho nāma
prasiddhaḥ. ubhau yajurvedavihitakratū. arkasya ca a\ufffdāmedhasya ca samāhāra iti
vigrahaḥ. iṣuvajrāviti. kratuviśeṣāvetau na yajurvedavihitāviti bhāvaḥ. tarhi
kasminvede vihitāvityata āha–sāmeti. rājasūyavājapeye iti.
etayoryajurvedavihitatve'pi napuṃsakatvānnaikavattvamiti bhāvaḥ. rājasūyavājapeyayoḥ
puṃliṅgatayā prasiddherāha–ardharcādī iti. adhyayanataḥ. `aviprakṛṣṭākhyānā'miti
cchedaḥ. `adhyayanata' iti tṛtīyārthe tasiḥ.
Bālamanoramā2: adhvaryukraturanapuṃsakam 898, 2.4.4 adhvaryukratuḥ. adhvaryuśabdo'trādhvaryukar See More
adhvaryukraturanapuṃsakam 898, 2.4.4 adhvaryukratuḥ. adhvaryuśabdo'trādhvaryukarmavidhāyakajurvedaparaḥ. tadāha--yajurveda iti. arkā()āmedhamiti. arko--mahākratuḥ. a()āmedho nāma prasiddhaḥ. ubhau yajurvedavihitakratū. arkasya ca a()āmedhasya ca samāhāra iti vigrahaḥ. iṣuvajrāviti. kratuviśeṣāvetau na yajurvedavihitāviti bhāvaḥ. tarhi kasminvede vihitāvityata āha--sāmeti. rājasūyavājapeye iti. etayoryajurvedavihitatve'pi napuṃsakatvānnaikavattvamiti bhāvaḥ. rājasūyavājapeyayoḥ puṃliṅgatayā prasiddherāha--ardharcādī iti. adhyayanataḥ. "aviprakṛṣṭākhyānā"miti cchedaḥ. "adhyayanata" iti tṛtīyārthe tasiḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents