Kāśikāvṛttī1: luṅi sani ca parato 'do ghasḷ ādeśo bhavati. ḷditkaraṇam aṅartham. luṅi
aghasat, See More
luṅi sani ca parato 'do ghasḷ ādeśo bhavati. ḷditkaraṇam aṅartham. luṅi
aghasat, aghasatām, aghasan. sani jighatsati, jighatsataḥ, jighatsanti. ghasḷbhāve
'cyupasaṅkhyānam. prātti iti praghasaḥ.
Kāśikāvṛttī2: luṅsanor ghasl̥ 2.4.37 luṅi sani ca parato 'do ghasl̥ ādeśo bhavati. l̥ditkaraṇ See More
luṅsanor ghasl̥ 2.4.37 luṅi sani ca parato 'do ghasl̥ ādeśo bhavati. l̥ditkaraṇam aṅartham. luṅi aghasat, aghasatām, aghasan. sani jighatsati, jighatsataḥ, jighatsanti. ghasl̥bhāve 'cyupasaṅkhyānam. prātti iti praghasaḥ.
Nyāsa2: luṅasanorghaslṛ. , 2.4.37 "aghasat" iti. lṛdittvāt puṣādisūtreṇa 3.1.5 See More
luṅasanorghaslṛ. , 2.4.37 "aghasat" iti. lṛdittvāt puṣādisūtreṇa 3.1.55 cleraṅgādeśaḥ. "jighatsati" iti. "saḥ syādrdhadhātuke" 7.4.49 iti sakārasya takāraḥ.
"ghaslṛbhāve'cyupasaṃkhyānam" iti. ghaslṛbhāve katrtavye'ci tasyopasaṃkhyānam = pratipādanaṃ katrtavyamityarthaḥ. tatredaṃ pratipādanam-- uttarasūtre cakāro'nuktasamuccayārthaḥ, tena ghaslṛbhāve'cyapi bhavati. "praghasaḥ" iti. pacādyac॥
Laghusiddhāntakaumudī1: ado ghasḷ syālluṅi sani ca. ḷditvādaṅ. aghasat. ātsyat.. hana hiṃsāgatyoḥ..
2.. Sū #560 See More
ado ghasḷ syālluṅi sani ca. ḷditvādaṅ. aghasat. ātsyat.. hana hiṃsāgatyoḥ..
2.. hanti..
Laghusiddhāntakaumudī2: luṅsanorghasḷ 560, 2.4.37 ado ghasḷ syālluṅi sani ca. ḷditvādaṅ. aghasat. ātsyat See More
luṅsanorghasḷ 560, 2.4.37 ado ghasḷ syālluṅi sani ca. ḷditvādaṅ. aghasat. ātsyat॥ hana hiṃsāgatyoḥ॥ 2॥ hanti॥
Bālamanoramā1: luṅsanorghaslṛ. `ado jagdhiḥ ityato'da ityanuvartate. tadāha–ada iti.
lṛdittvas Sū #258 See More
luṅsanorghaslṛ. `ado jagdhiḥ ityato'da ityanuvartate. tadāha–ada iti.
lṛdittvasya prayojanamāha– lṛdit?tvāditi. hanadhāturiniṭ. praṇihantīti. śapo
luk. nasyā'nusvāraparasavarṇau. `nergade'ti ṇatvam.
Bālamanoramā2: luṅ?sanorghaslṛ 258, 2.4.37 luṅsanorghaslṛ. "ado jagdhiḥ ityato'da ityanuva See More
luṅ?sanorghaslṛ 258, 2.4.37 luṅsanorghaslṛ. "ado jagdhiḥ ityato'da ityanuvartate. tadāha--ada iti. lṛdittvasya prayojanamāha-- lṛdit()tvāditi. hanadhāturiniṭ. praṇihantīti. śapo luk. nasyā'nusvāraparasavarṇau. "nergade"ti ṇatvam.
Tattvabodhinī1: jighatsati. praṇihantīti. `nergade'ti ṇatvam. Sū #227
Tattvabodhinī2: luṅ?sanorghaslṛ 227, 2.4.37 jighatsati. praṇihantīti. "nergade"ti ṇatv
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents