Kāśikāvṛttī1: anvādeśe 'nudāttaḥ iti vartate. dvitīyā ṭā osityeteṣu parata idam
etadoranvādeśa See More
anvādeśe 'nudāttaḥ iti vartate. dvitīyā ṭā osityeteṣu parata idam
etadoranvādeśaviṣayayoḥ enaśabda ādeśo ādeśo bhavati anudāttaḥ. idamo maṇḍūkaplutinyāyena
anuvṛttiḥ. imaṃ chātraṃ chando 'dhyāpaya, atho enaṃ vyākaraṇamadhyāpaya. anena chātreṇa
rātriradhītā, atho enenāharapyadhītam. anayośchātrayoḥ śobhanaṃ śīlam, atho enayoḥ prabhūtaṃ
svam. etadaḥ khalvapi etaṃ chātraṃ chanto 'dhyāpaya, atho enaṃ vyākaraṇamapyadhyāpaya. etena
chātrena rātriradhītā, atho enenāharapyadhītam. etayoś chātrayoḥ śobhanaṃ śīlam, atho
enayoḥ prabhūtaṃ svam. enaditi napuṃsakaikavacane vaktavyam. prakṣālayainat.
parivartayainat. iha kasmān na bhavati, ayaṃ daṇḍo harānena, etamātaṃ ṅitaṃ vidyātiti? yatra
kiñcid vidhāya vākyāntareṇa punaranyadupadiśyate so 'nvādeśaḥ. iha tu
vastunirdeśamātraṃ kṛtvā ekam eva vidhānam.
Kāśikāvṛttī2: dvitīyāṭāossvenaḥ 2.4.34 anvādeśe 'nudāttaḥ iti vartate. dvitīyā ṭā osityeteṣu See More
dvitīyāṭāossvenaḥ 2.4.34 anvādeśe 'nudāttaḥ iti vartate. dvitīyā ṭā osityeteṣu parata idam etadoranvādeśaviṣayayoḥ enaśabda ādeśo ādeśo bhavati anudāttaḥ. idamo maṇḍūkaplutinyāyena anuvṛttiḥ. imaṃ chātraṃ chando 'dhyāpaya, atho enaṃ vyākaraṇamadhyāpaya. anena chātreṇa rātriradhītā, atho enenāharapyadhītam. anayośchātrayoḥ śobhanaṃ śīlam, atho enayoḥ prabhūtaṃ svam. etadaḥ khalvapi etaṃ chātraṃ chanto 'dhyāpaya, atho enaṃ vyākaraṇamapyadhyāpaya. etena chātrena rātriradhītā, atho enenāharapyadhītam. etayoś chātrayoḥ śobhanaṃ śīlam, atho enayoḥ prabhūtaṃ svam. enaditi napuṃsakaikavacane vaktavyam. prakṣālayainat. parivartayainat. iha kasmān na bhavati, ayaṃ daṇḍo harānena, etamātaṃ ṅitaṃ vidyātiti? yatra kiñcid vidhāya vākyāntareṇa punaranyadupadiśyate so 'nvādeśaḥ. iha tu vastunirdeśamātraṃ kṛtvā ekam eva vidhānam.
Nyāsa2: dvidīyāṭaussvena. , 2.4.34 "idametadoḥ" ityādi. nanu cānantaratvādetad See More
dvidīyāṭaussvena. , 2.4.34 "idametadoḥ" ityādi. nanu cānantaratvādetada evātrānuvṛttiḥ prāpnoti, nedamaḥ; vyavahitatvādityata āha-- "maṇ()ḍūkaplutinyāyena" ityādi. "ekamevedaṃ vidhānam" iti. ayaṃ daṇḍa ityanena daṇḍasya sattopalakṣaṇamātraṃ kṛtvā "harānena" ityanenaiva haraṇakriyāṃ prati daṇḍasya karaṇabhāvo nirdiśyata ityekaṃ vidhānam. "etamātaṃ ṅitaṃ vidyāt" ityatrāpi "īṣadarthe kriyāyoge maryādābhividhau ca yaḥ" (ma.bhā.1.71) itīṣadādyarthasyākārasya nirdeśāmātraṃ kṛtvā "etamātaṃ ṅitaṃ vidyāt" ityanena vedanakriyāṃ pratyākāramātrasya karmabhāva eva vidhīyata ityekameva vidhānam॥
Laghusiddhāntakaumudī1: idametadoranvādeśe. kiñcitkāryaṃ vidhātumupāttasya kāryāntaraṃ vidhātuṃ
punarup Sū #282 See More
idametadoranvādeśe. kiñcitkāryaṃ vidhātumupāttasya kāryāntaraṃ vidhātuṃ
punarupādānamanvādeśaḥ. yathā - anena vyākaraṇamadhīta menaṃ chando'dhyāpayeti. anayoḥ pavitraṃ
kulamenayoḥ prabhūtaṃ svāmiti.. enam. enau. enān. enena. enayoḥ. enayoḥ.. rājā..
Laghusiddhāntakaumudī2: dvitīyāṭaussvenaḥ 282, 2.4.34 idametadoranvādeśe. kiñcitkāryaṃ vidhātumupāttasya See More
dvitīyāṭaussvenaḥ 282, 2.4.34 idametadoranvādeśe. kiñcitkāryaṃ vidhātumupāttasya kāryāntaraṃ vidhātuṃ punarupādānamanvādeśaḥ. yathā - anena vyākaraṇamadhīta menaṃ chando'dhyāpayeti. anayoḥ pavitraṃ kulamenayoḥ prabhūtaṃ svāmiti॥ enam. enau. enān. enena. enayoḥ. enayoḥ॥ rājā॥
Bālamanoramā1: dvitīyāṭaussvenaḥ. dvitīyā ca ṭāśca ośca dvitīyāṭausaḥ, teṣviti dvandvaḥ.
`idamo See More
dvitīyāṭaussvenaḥ. dvitīyā ca ṭāśca ośca dvitīyāṭausaḥ, teṣviti dvandvaḥ.
`idamo'nvādeśe' ityata `idama' iti, `anvādeśe' iti cānuvartate. `etadastratasoḥ'
ityata `etada' iti ca. tadāha–dvitīyāyāmityādinā. `anāvādeśa' śabdaṃ vyācaṣṭe-
kiñciditi. vidhātumiti. apūrvaṃ bodhayitumityarthaḥ. anvādeśamudāhmatya darśayati -
yatheti. udāharaṇapradarśane yathāśabda. `īṣadarthe kriyāyoge maryādābhividhau ca yaḥ. etamātaṃ
ṅitaṃ vidyādvākyasmaraṇayoraṅit' ityatra tu enādeśo na, pūrvārdhasya
yacchabdayogenānuvādatvāt. kiñcit kāryaṃ vidhātumupāttasya ityatra ca
pūrvavākye yathākathaṃcittadupādānaṃ vivakṣitaṃ, na tvidamaivetyāgraha iti bhāṣye
spaṣṭam. iti māntāḥ. atha ṇakārāntāḥ. gaṇayatervijiti. `gaṇa saṅkhyāne' iti
curādiradantaḥ. tataḥ supūrvātsvārthe ṇic. allopasya
sthānivattvānnopadhāvṛddhiḥ. tasmādvic, `anyebhyo'pi dṛśyate' iti
vacanāṇṇilopaḥ, apṛktalopaḥ, tataḥ subutpattiḥ, halṅyādinā sulopaḥ. sugaṇ iti
rūpam. sugaṇau, sugaṇa ityādyavikṛtameva. supi `ṅṇoḥ kukṭukśarī'ti ṭugvikalpaḥ.
`cayo dvitīyāḥ' iti ṭasya ṭha ityabhipretyāha–sugaṇṭhsu iti. dvitīyā.ñabhāve
rūpamāha–sugaṇṭsu iti. ṭugabhāve rūpamāha–sugaṇsu iti. sugāṇiti.
gaṇadhātoradantāṇṇic, allopaḥ. tasya sthānivattvānnopadhāvṛddhiḥ. tasmātkvip,
ṇilopaḥ apṛktalopaḥ. `anunāsikasya kvijhalo'riti dīrghaḥ. sugāṇiti rūpam. sugāṇau
sugāṇa ityādi. naca dīrghe kartavye ṇilopā'llopayoḥ sthānivattvaṃ śaṅkyaṃ,
dīrghavidhau tanniṣedhāt , kvau vidhiṃ prati tanniṣedhācca. iti āntāḥ. atha nāntāḥ.
rājanśabde viśeṣamāha–paratvāditi. halṅyādilopāpekṣayā paratvātpūrvameva
`sarvanāmasthāne cā'saṃbuddhau' iti dīrghaḥ. tato halṅyādilopa ityarthaḥ. naca
`vipratiṣedhe yadbādhitaṃ tadvādhitameve'ti nyāyātkathamiha halṅyādilopa iti vācyaṃ,
`punaḥ prasaṅgavijñānātsiddha'miti. vipratiṣedhe
yadvādhitaṃ'mityasyā'sārvatrikatvāditi bhāvaḥ. nalopa iti. `na lopaḥ
prātipadikāntāsye'ti nakārasya lopa ityarthaḥ.
Bālamanoramā2: idamo'nvādeśe'śanudāttastṛtīyādau , 2.4.34 idamo'nvādeśe. "anvādeśe aśa&quo See More
idamo'nvādeśe'śanudāttastṛtīyādau , 2.4.34 idamo'nvādeśe. "anvādeśe aśa" iticchedaḥ. anvādeśe idamo'ś syāttṛtīyādivibhaktau, sa cānudātta iti spaṣṭo'rthaḥ. "āśāste yaṃ yajamāno'sau. āyurāśāste" iti prastutya "tadasmai devā rādhantā"mityudāharaṇam. tat āyurādi asme yajamānāya devāḥ sādhayantvityarthaḥ. atra asmai ityādaharaṇam. ida-smai iti sthite prakṛteraśādeśe anudātte sati "anudāttau suppitau" iti smai ityaikāro'nudāttaḥ. tathāca asmai iti sarvānudāttaḥ. evamābhyāmityādāvapi halādāvudāharaṇam. dvitīyādāvaci ṭausorenādeśasya viśiṣṭa vidhānāt. nanu anudāttatvamevātra vidhīyatāṃ na tvaśādeśo'pi. tyadādyatve hali lope ca asmai, ābhyāmityādirūpasyā.ñanvādeśe'pi siddherata āha-a()ācanaṃ sākackārthamiti. "imakābhyāṃ rātrāvadhītamābhyāmaharapyadhīta" mityatrānvādeśe imakābhyāmiti na bhavati. atra a a iti praśliṣṭanirdeśādanekāltvātsarvādeśatvasiddheḥ śitkaraṇaṃ na kartavyamiti bhāṣye spaṣṭam.
Tattvabodhinī1: dvitīyāṭaussu. `idamo'nvādeśe'ityataḥ `idama'ityanuvartate, `anvādeśa Sū #311 See More
dvitīyāṭaussu. `idamo'nvādeśe'ityataḥ `idama'ityanuvartate, `anvādeśa'iti ca.
`etadastrataso'rityata `etada'ityapi, tadāha–idametadorenādeśa ityādi.
`anudātta'ityanuvartanādenādeśo'nudātta iti jñeyaḥ. kārya vidhātumiti. apūrvaṃ
bodhayitumityarthaḥ. īṣadarthekriyāyoge maryādāṅividhau ca yaḥ. etamātaṃ `ṅitaṃ
vidyā'dityatra tu īṣadarthādayo na vidhīyante kiṃtvanūdyate iti na tatrainādeśaḥ. etena
`naktaṃ bhīrurayaṃ tvameva tadimaṃ rādhe gṛhaṃ prāpaye'tyapi vyākhyātam.
bhīrutvasyā'nuvādyakatvena vivakṣitatvāt.iti māntāḥ. sudāṇiti. kvip. na ca
`anunāsikasya kvī'ti dīrghe kartavye allopaṇilopayoḥ–sthānivadbhāvaḥ śaṅkyaḥ,
dīrghavidhau tanniṣedhāt. kvau vidhiṃ prati niṣedhācca. iti ṇāntāḥ.
Tattvabodhinī2: dvitīyāṭaussvenaḥ 311, 2.4.34 dvitīyāṭaussu. "idamo'nvādeśe"ityataḥ &q See More
dvitīyāṭaussvenaḥ 311, 2.4.34 dvitīyāṭaussu. "idamo'nvādeśe"ityataḥ "idama"ityanuvartate, "anvādeśa"iti ca. "etadastrataso"rityata "etada"ityapi, tadāha--idametadorenādeśa ityādi. "anudātta"ityanuvartanādenādeśo'nudātta iti jñeyaḥ. kārya vidhātumiti. apūrvaṃ bodhayitumityarthaḥ. īṣadarthekriyāyoge maryādāṅividhau ca yaḥ. etamātaṃ "ṅitaṃ vidyā"dityatra tu īṣadarthādayo na vidhīyante kiṃtvanūdyate iti na tatrainādeśaḥ. etena "naktaṃ bhīrurayaṃ tvameva tadimaṃ rādhe gṛhaṃ prāpaye"tyapi vyākhyātam. bhīrutvasyā'nuvādyakatvena vivakṣitatvāt.iti māntāḥ. sudāṇiti. kvip. na ca "anunāsikasya kvī"ti dīrghe kartavye allopaṇilopayoḥ--sthānivadbhāvaḥ śaṅkyaḥ, dīrghavidhau tanniṣedhāt. kvau vidhiṃ prati niṣedhācca. iti ṇāntāḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents