Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: द्वितीयाटौस्स्वेनः dvitīyāṭaussvenaḥ
Individual Word Components: dvitīyāṭaussu enaḥ
Sūtra with anuvṛtti words: dvitīyāṭaussu enaḥ idamaḥ (2.4.32), anvādeśe (2.4.32), anudāttaḥ (2.4.32), etadaḥ (2.4.33)
Type of Rule: vidhi
Preceding adhikāra rule:2.4.19 (1tatpuruṣo 'nañkarmadhārayaḥ)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

When an affix of the 2nd case or ((ṭā)) (Ins. Sing.) or ((oś)) (Loc. dual) follows, ((ena)) which is anudâtta is the substitute of ((idam)) and ((etat)) in the case of its re-employment. Source: Aṣṭādhyāyī 2.0

[The low-pitched substitute 32] ena- replaces (the whole of 1.1.55) [idám- 32 and etád- 33 when used anaphorically 32] before sUP triplets of the second (dvitīyā vibhakti 1.4.104) as well as before Ṭā (= 3rd sing.) and os (= 6th and 7th dual). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 2.4.32, 2.4.33

Mahābhāṣya: With kind permission: Dr. George Cardona

1/30:kasya ayam enaḥ vidhīyate |
2/30:etadaḥ prāpnoti |
3/30:idamaḥ api tu iṣyate |
4/30:tat idamaḥ grahaṇam kartavyam |
5/30:na kartavyam |
See More


Kielhorn/Abhyankar (I,482.10-24) Rohatak (II,868-869)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: anvādeśe 'nudāttaḥ iti vartate. dvitīyā ṭā osityeteṣu parata idam etadorandeśa   See More

Kāśikāvṛttī2: dvitīyāṭāossvenaḥ 2.4.34 anvādeśe 'nudāttaḥ iti vartate. dvitīyā ṭā osityeteṣu    See More

Nyāsa2: dvidīyāṭaussvena. , 2.4.34 "idametadoḥ" ityādi. nanu cānantaratvādetad   See More

Laghusiddhāntakaumudī1: idametadoranvādeśe. kiñcitkāryaṃ vidhātumupāttasya kāryāntaraṃ vidhātuṃ punarup Sū #282   See More

Laghusiddhāntakaumudī2: dvitīyāṭaussvenaḥ 282, 2.4.34 idametadoranvādeśe. kiñcitkāryaṃ vidhātumuttasya   See More

Bālamanoramā1: dvitīyāṭaussvenaḥ. dvitīyā ca ṭāśca ośca dvitīyāṭausaḥ, teṣviti dvandvaḥ. `idamo   See More

Bālamanoramā2: idamo'nvādeśe'śanudāttastṛtīyādau , 2.4.34 idamo'nvādeśe. "anvādeśe aśa&quo   See More

Tattvabodhinī1: dvitīyāṭaussu. `idamo'nvādeśe'ityataḥ `idama'ityanuvartate, `andeśa Sū #311   See More

Tattvabodhinī2: dvitīyāṭaussvenaḥ 311, 2.4.34 dvitīyāṭaussu. "idamo'nvādeśe"ityata&q   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions