Kāśikāvṛttī1: anvādeśa anudātta iti vartate. etado 'nvādeśaviṣayasya aśādeśo bhavati anudāttaḥ See More
anvādeśa anudātta iti vartate. etado 'nvādeśaviṣayasya aśādeśo bhavati anudāttaḥ
tratasoḥ parataḥ. tau ca api tratasāvanudāttau bhavataḥ. etasmin grāme sukhaṃ vasāmaḥ, atho
atra yuktā adhīmahe. etasmāc chātrācchanto 'dhīṣva, atho ato vyākaraṇam apyadhīṣva.
sarvānudāttaṃ padaṃ bhavati. etado 'śityādeśe labhe punar vacanam anudāttārtham.
Kāśikāvṛttī2: etadas tratasos tratasau ca anudātau 2.4.33 anvādeśa anudātta iti vartate. etad See More
etadas tratasos tratasau ca anudātau 2.4.33 anvādeśa anudātta iti vartate. etado 'nvādeśaviṣayasya aśādeśo bhavati anudāttaḥ tratasoḥ parataḥ. tau ca api tratasāvanudāttau bhavataḥ. etasmin grāme sukhaṃ vasāmaḥ, atho atra yuktā adhīmahe. etasmāc chātrācchanto 'dhīṣva, atho ato vyākaraṇam apyadhīṣva. sarvānudāttaṃ padaṃ bhavati. etado 'śityādeśe labhe punar vacanam anudāttārtham.
Nyāsa2: etadastratasostratasau cānudāttau. , 2.4.33 "atho atra" iti. "sap See More
etadastratasostratasau cānudāttau. , 2.4.33 "atho atra" iti. "saptamyāstral" 5.3.10. "atho ataḥ"
iti. "pañcamyāstasil" 5.3.7. "punarvacanamanudāttārtham" iti. "etado'ś" 5.3.5 iti yaḥ pāñcamiko'śādeśaḥ sa udāttaḥ syāt. anudāttataśceṣyata ityanudāttārtha vacanam. atha tratasoriti kimartham, yāvatā "tratasau cānudāttau" iti vacanāt tayoreva nimittabhāvo vijñāsyate? naitadasti; anvācayo'pi vijñāyeta, yathā-- "karttuḥ kyaṅa salopaśca" 3.1.11 iti. atrāviśeṣeṇa kyaṅa bhavati. tathā'trāviśeṣeṇa tāvadaśādeśo bhavati. yatra tu tratasau dṛśyete tatra tāvanudāttau bhavataḥ, tasmāt tāvannimitabhāvārthaṃ tratasoritivaktavyam. atha tratasoranudāttatvaṃ kimartham, yāvatā litsvara eva tayoranudāttatvaṃ kariṣyati? naitadasti; na hratra litsvaro'sti, anudāttasyādeśasya vidhānāt. nanu ca litasvare kṛta ādeśasvaraḥ kriyate; yadyevam, litsvarāpavāda ādeśasvaro vijñāyeta, na cāpavādaviṣayamanutsargo'bhiniviśate? tasmādyathā goṣpadapramityatra liti pūrvamanudāttabhāvo nāstīti prattayayasvara eva bhavati; tathehāpi syāditi tratasoranudāttārtha vacanam. tataścaitadapi sarvamanudāttaṃ padaṃ bhavati. tāviti vaktavye tratasoriti vacanaṃ spaṣṭārtham. goṣapadapramiti. "yāvati vindarajīvoḥ" 3.4.30. "carmodayoḥ pūreḥ" 3.4.31. "varṣapramāṇa ūlopaścādanyatarasyām" 3.4.32 iti ṇamul, ūlopaśca॥
Bālamanoramā1: etadastratasoḥ. `idamo'nvādeśe' ityasmādanvādeśe aśanudātta ityanuvartate. Sū #1937 See More
etadastratasoḥ. `idamo'nvādeśe' ityasmādanvādeśe aśanudātta ityanuvartate.
tadāha–anvādeśetyādinā. ato'treti. etacchabdāttasil, prakṛteraśādeśaḥ.
etado''nnityeva siddhe'nudāttārthaṃ vacanam. naca litsvare sati śeṣanighātena
tratayasoranudāttatvaṃ siddhamiti śaṅkyaṃ, litsvarāpavāde'śo'nudāttatve kṛte
litsvarā'prāptyā pratyayasvareṇa tratasorudāttatve prāpte
tadvidhānārthatvāt.
Bālamanoramā2: etadastratasostratasau cānudāttau 1937, 2.4.33 etadastratasoḥ. "idamo'nvāde See More
etadastratasostratasau cānudāttau 1937, 2.4.33 etadastratasoḥ. "idamo'nvādeśe" ityasmādanvādeśe aśanudātta ityanuvartate. tadāha--anvādeśetyādinā. ato'treti. etacchabdāttasil, prakṛteraśādeśaḥ. etado'"nnityeva siddhe'nudāttārthaṃ vacanam. naca litsvare sati śeṣanighātena tratayasoranudāttatvaṃ siddhamiti śaṅkyaṃ, litsvarāpavāde'śo'nudāttatve kṛte litsvarā'prāptyā pratyayasvareṇa tratasorudāttatve prāpte tadvidhānārthatvāt.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents