Kāśikāvṛttī1: caraṇaśabdaḥ śākhānimittakaḥ puruṣeṣu vartate. caraṇānāṃ dvandvaḥ ekavad bhavati See More
caraṇaśabdaḥ śākhānimittakaḥ puruṣeṣu vartate. caraṇānāṃ dvandvaḥ ekavad bhavati anuvāde
gamyamāne. pramāṇāntarāvagatasya arthasya śabdena saṅkīrtanamātram anuvādaḥ. udagād
kaṭhakālāpam. pratyaṣṭhāt kaṭhakauthumam. kaṭhakālāpā'dīnām udayapratiṣṭhe pramāṇāntaravagate
yadā punaḥ śabdena anūdyete tadā evam udāharaṇam. yadā tu prathamata eva upadeśastadā
pratyudāharaṇam. anuvāde iti kim? udaguḥ kaṭhakālāpāḥ. pratyaṣṭhuḥ kaṭhakauthumāḥ.
stheṇoradyatanyāṃ ceti vaktavyam. stheṇoḥ iti kim? anandiṣuḥ kaṭhakālāpāḥ.
adyatanyām iti kim? udyanti kathakālāpāḥ.
Kāśikāvṛttī2: anuvāde caraṇānām 2.4.3 caraṇaśabdaḥ śākhānimittakaḥ puruṣeṣu vartate. caraṇānā See More
anuvāde caraṇānām 2.4.3 caraṇaśabdaḥ śākhānimittakaḥ puruṣeṣu vartate. caraṇānāṃ dvandvaḥ ekavad bhavati anuvāde gamyamāne. pramāṇāntarāvagatasya arthasya śabdena saṅkīrtanamātram anuvādaḥ. udagād kaṭhakālāpam. pratyaṣṭhāt kaṭhakauthumam. kaṭhakālāpā'dīnām udayapratiṣṭhe pramāṇāntaravagate yadā punaḥ śabdena anūdyete tadā evam udāharaṇam. yadā tu prathamata eva upadeśastadā pratyudāharaṇam. anuvāde iti kim? udaguḥ kaṭhakālāpāḥ. pratyaṣṭhuḥ kaṭhakauthumāḥ. stheṇoradyatanyāṃ ceti vaktavyam. stheṇoḥ iti kim? anandiṣuḥ kaṭhakālāpāḥ. adyatanyām iti kim? udyanti kathakālāpāḥ.
Nyāsa2: anuvāde caraṇānām. , 2.4.3 "caraṇaśabda" ityādinā sūtrasya viṣayaṃ dar See More
anuvāde caraṇānām. , 2.4.3 "caraṇaśabda" ityādinā sūtrasya viṣayaṃ darśayati. tathā hi-- yo hi kaṭhādiproktādhyayanaviśeṣaḥ śākhā, tatra yadā caraṇaśabdo vatrtate tadā "jātiraprāṇinām" 2.4.6 ityeva siddham. yadā tu śākhānimittakaḥ" iti. śākhā nimittamsayeti bahuvrīhiḥ. "pramāṇāntarāvagatasya" iti. śabdāt pramāṇādyadanyat pramāṇaṃ tat pramāṇāntaram, tatpunaḥpratyakṣādi. tenāvagatasya paricchinnasya śabdena rasaṅkīrtanamātramiti mātraśabdo'rthāvagativyudāsārthaḥ. "udagāt,pratyaṣṭhāt" iti. utpūrvādiṇaḥ pratipūrvāttiṣṭhaterluṅa, "iṣo gā luṅi" 2.4.45 iti gādeśaḥ, "gātisthā" 2.4.77 iti sico luk. "kaṭhakālāpam" iti. kaṭhena proktamadhīyata iti kaṭhāḥ. kaṭhaśabdāt proktārthe "kalāpivaiśampāyanāntevāsibhyaśca" 4.3.104 iti ṇiniḥ, tasya "kaṭhacarakālluk" 4.3.107 , tataḥ " tadadhīte tadveda" 4.2.58 ityaṇ, tasya "proktālluk" 4.2.63 , "chandobrāāhṛṇāni ca tadviṣayāṇi" 4.2.65 iti tadviṣayatā. kalāpinā proktamadhīyata iti kalāpāḥ. proktārthe kalāpino'ṇ, "inaṇyanapatye" 6.4.164 iti prakṛtibhāve prāpte "sabrāhṛcāripīṭhasarpikalāpikuthumitairatilijājalilāṅgaliśilāliśikhaṣṭiśa#ūkarasadmasuparvaṇāmupasaṃkhyānam" (vā. 798) iti ṭilopaḥ. tataḥ "tadadhīte tadveda" 4.2.58 ityaṇ. tasya "proktālluk" 4.2.63 iti luk. pūrvavat tadviṣatā ca. kaṭhāśca kālāpāśca kaṭhakālāpam. " yadā tu prathamata evopadeśaḥ" iti. anavagatasyaiva prāk pramāṇāntareṇa śabdenādyaṃ pratyāyanamarthasya praśne prativacane vopadeśaḥ, sa yadā bhavati tadātra pratyudāharaṇam. " udaguḥ" iti. "ātaḥ" 3.4.110 iti jharjus. "usyapadāntāt" 6.1.93 iti pararūpatvam. "stheṇoradyatanyāñceti vaktavyam" iti. vyākhyeyamityarthaḥ. tatredaṃ vyākhyānam-- "tulyārthairatulopamābhyām" 2.3.72 ityataḥ sūtrādanyatarasyāmityanuvatrtate. sā ca vyavasthitavibhāṣā vijñāyate. tena stheṇoradyatanyāmanuvāde caraṇānāmekavadbhāvo bhaviṣyati, nānyatreti. "adyatanī" iti luṅaḥ pūrvācāryapraṇītaiṣā saṃjñā. "anandiṣuḥ" iti. "ṭunadi samṛddhau" (dhā.pā.67), "sijabyastavidibhyaśca" 3.4.109 iti jherjus. "udyanti" iti. "iko yaṇ" 6.4.81 iti yaṇādeśaḥ॥
Bālamanoramā1: anuvāde caraṇānām. caraṇānāṃ dvandva ekavaditi. śākhādhyetṛviśeṣaṇāscāraṇāḥ.
ta Sū #897 See More
anuvāde caraṇānām. caraṇānāṃ dvandva ekavaditi. śākhādhyetṛviśeṣaṇāscāraṇāḥ.
tadvācinā parasparadvandvaḥ. ekavadityarthaḥ. `anuvāde' ityetadvyācaṣṭe–
siddhasyopanyāse iti. avagatārthasya pratipādane ityarthaḥ.
pratyekamanvayābhiprāyamekavacanam. luṅante sthādhātau, luṅante iṇdhātau ca prayujyamāna
eva anuvāde caraṇānāṃ dvandva ekavaditi vaktavyamityarthaḥ. udagāditi.
prādurabhūdityarthaḥ. iṇdhātorluṅi rūpam. kaṭhakālāpamiti. kaṭhena proktamadhīyate iti
kaṭhāḥ. vaiśampāyanāntevāsitvāṇṇiniḥ. tasya `kaṭhacarakā'diti luk.
tato'dhyetṛpratyayasya `proktāllu'giti luk. kalāpinā proktamadhīyate iti
kālāpāḥ. proktārthe `kalāpino'ṇ'. sabrāhṛcāripīṭhasarpityāpinā ṭilopaḥ.
tato'dhyetraṇaḥ `proktāllu'giti luk. kaṭhānāṃ kālāpānāṃ ca samāhāra iti vigrahaḥ.
pratyaṣṭhāditi. pratipūrvātstādhātorluṅi rūpam. kaṭhakautumamiti. kaṭhena
proktamadhīyata iti kaṭhāḥ. kauthuminā proktamadhīyate iti kauthumāḥ. prokte'rthe `tena
prokta'mityaṇ. `sabrāhṛcārī'tyanena ṭilopaḥ. tato'dhyetraṇo luk. kaṭhānāṃ
kauthumānāṃ ca samāhāra iti vigrahaḥ. yadā kaṭhāḥ kalāpāśca uditāḥ, yadā kaṭhāḥ kauthumāśca
pratiṣṭhitāḥ, tadā kiñcididaṃ vaktavyamiti kṛtasaṅkatayoridaṃ vākyadvayam.
atrodayapratiṣṭhayoḥ pūrvasiddhayoranuvādādekatvam. stheṇoḥ kim ?.
abhūvankaṭhakālāpā#ḥ. luṅi kim ?. atiṣṭhankaṭhakālāpāḥ.
Bālamanoramā2: anuvāde caraṇānām 897, 2.4.3 anuvāde caraṇānām. caraṇānāṃ dvandva ekavaditi. śāk See More
anuvāde caraṇānām 897, 2.4.3 anuvāde caraṇānām. caraṇānāṃ dvandva ekavaditi. śākhādhyetṛviśeṣaṇāscāraṇāḥ. tadvācinā parasparadvandvaḥ. ekavadityarthaḥ. "anuvāde" ityetadvyācaṣṭe--siddhasyopanyāse iti. avagatārthasya pratipādane ityarthaḥ. stheṇoriti. luṅīti pratyekamanvayābhiprāyamekavacanam. luṅante sthādhātau, luṅante iṇdhātau ca prayujyamāna eva anuvāde caraṇānāṃ dvandva ekavaditi vaktavyamityarthaḥ. udagāditi. prādurabhūdityarthaḥ. iṇdhātorluṅi rūpam. kaṭhakālāpamiti. kaṭhena proktamadhīyate iti kaṭhāḥ. vaiśampāyanāntevāsitvāṇṇiniḥ. tasya "kaṭhacarakā"diti luk. tato'dhyetṛpratyayasya "proktāllu"giti luk. kalāpinā proktamadhīyate iti kālāpāḥ. proktārthe "kalāpino'ṇ". sabrāhṛcāripīṭhasarpityāpinā ṭilopaḥ. tato'dhyetraṇaḥ "proktāllu"giti luk. kaṭhānāṃ kālāpānāṃ ca samāhāra iti vigrahaḥ. pratyaṣṭhāditi. pratipūrvātstādhātorluṅi rūpam. kaṭhakautumamiti. kaṭhena proktamadhīyata iti kaṭhāḥ. kauthuminā proktamadhīyate iti kauthumāḥ. prokte'rthe "tena prokta"mityaṇ. "sabrāhṛcārī"tyanena ṭilopaḥ. tato'dhyetraṇo luk. kaṭhānāṃ kauthumānāṃ ca samāhāra iti vigrahaḥ. yadā kaṭhāḥ kalāpāśca uditāḥ, yadā kaṭhāḥ kauthumāśca pratiṣṭhitāḥ, tadā kiñcididaṃ vaktavyamiti kṛtasaṅkatayoridaṃ vākyadvayam. atrodayapratiṣṭhayoḥ pūrvasiddhayoranuvādādekatvam. stheṇoḥ kim?. abhūvankaṭhakālāpā#ḥ. luṅi kim?. atiṣṭhankaṭhakālāpāḥ.
Tattvabodhinī1: caraṇānāmiti. śākhādhyetṛvācināmityarthaḥ.
stheṇoriti. `ṣṭhā gatinivṛttau039; Sū #774 See More
caraṇānāmiti. śākhādhyetṛvācināmityarthaḥ.
stheṇoriti. `ṣṭhā gatinivṛttau'. `iṇ gatau'. sthāprakṛtikaiṇprakṛtikaluṅante upapade
satītyarthaḥ. stheṇoḥ kim?. abhūvan kaṭhakālāpāḥ. luṅikim?. tiṣṭhantu kaṭhakālāpāḥ.
udagāditi. iha yadā kaṭheṣu kālāpeṣu ca pratiṣṭhiteṣu uditeṣu cā''vābhyāṃ tatra
gantavyamiti saṃketayitvā tatsaṅketaṃ vismṛtyāsīnaṃ pratidamucyate. kaṭhena
proktamadhīyate kaṭhāḥ. vaiśaṃpāyanāntevāsitvāṇṇiniḥ. tasya `kaṭhacarakā'diti luk.
adhyetraṇastu `proktāllu'giti luk. `kalāpino'ṇaṃ'. `sabrāhṛcārī'
tyādyupasaṅkhyānāṭṭilopaḥ. yajuriti. sūtre adhvaryuśabdo yajurvedalakṣaka iti
bhāvaḥ.
Tattvabodhinī2: anuvāde caraṇānām 774, 2.4.3 caraṇānāmiti. śākhādhyetṛvācināmityarthaḥ.stheṇorlu See More
anuvāde caraṇānām 774, 2.4.3 caraṇānāmiti. śākhādhyetṛvācināmityarthaḥ.stheṇorluṅīti vaktavyam. stheṇoriti. "ṣṭhā gatinivṛttau". "iṇ gatau". sthāprakṛtikaiṇprakṛtikaluṅante upapade satītyarthaḥ. stheṇoḥ kim(). abhūvan kaṭhakālāpāḥ. luṅikim(). tiṣṭhantu kaṭhakālāpāḥ. udagāditi. iha yadā kaṭheṣu kālāpeṣu ca pratiṣṭhiteṣu uditeṣu cā''vābhyāṃ tatra gantavyamiti saṃketayitvā tatsaṅketaṃ vismṛtyāsīnaṃ pratidamucyate. kaṭhena proktamadhīyate kaṭhāḥ. vaiśaṃpāyanāntevāsitvāṇṇiniḥ. tasya "kaṭhacarakā"diti luk. adhyetraṇastu "proktāllu"giti luk. "kalāpino'ṇaṃ". "sabrāhṛcārī" tyādyupasaṅkhyānāṭṭilopaḥ. yajuriti. sūtre adhvaryuśabdo yajurvedalakṣaka iti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents