Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अनुवादे चरणानाम्‌ anuvāde caraṇānām‌
Individual Word Components: anuvāde caraṇānām
Sūtra with anuvṛtti words: anuvāde caraṇānām ekavacanam (2.4.1), dvandvaḥ (2.4.2)
Type of Rule: vidhi
Preceding adhikāra rule:2.3.1 (1anabhihite)

Description:

A Dvandva compound of words signifying persons belonging to the different Vedic-Schools when the sense is that of repetition, is singular. Source: Aṣṭādhyāyī 2.0

[A dvaṁdvá 2 compound 1.3 is treated as though it denoted a single thing 1] when the constituent members are names of persons belonging to different Vedic schools (cáraṇānām) to denote the repetition of a given text (anuvādé). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 2.4.1, 2.4.2

Mahābhāṣya: With kind permission: Dr. George Cardona

1/11:iha kasmāt na bhavati |
2/11:nandantu kaṭhakālāpāḥ |
3/11:vardhantām kaṭhakauthumāḥ |
4/11:stheṇoḥ |*
5/11:stheṇoḥ iti vaktavyam |
See More


Kielhorn/Abhyankar (I,473.21-474.5) Rohatak (II,847)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: caraṇaśabdaḥ śākhānimittakaḥ puruṣeṣu vartate. caraṇānāṃ dvandvaḥ ekavad bhavati   See More

Kāśikāvṛttī2: anuvāde caraṇānām 2.4.3 caraṇaśabdaḥ śākhānimittakaḥ puruṣeṣu vartate. caraṇā   See More

Nyāsa2: anuvāde caraṇānām. , 2.4.3 "caraṇaśabda" ityādinā sūtrasya viṣayaṃ dar   See More

Bālamanoramā1: anuvāde caraṇānām. caraṇānāṃ dvandva ekavaditi. śākhādhyetṛviśeṣaṇāscāraṇāḥ. ta Sū #897   See More

Bālamanoramā2: anuvāde caraṇānām 897, 2.4.3 anuvāde caraṇānām. caraṇānāṃ dvandva ekavaditi. śāk   See More

Tattvabodhinī1: caraṇānāmiti. śākhādhyetṛvācināmityarthaḥ. stheṇoriti. `ṣṭhā gatinivṛttau' Sū #774   See More

Tattvabodhinī2: anuvāde caraṇānām 774, 2.4.3 caraṇānāmiti. śākhādhyetṛvācināmityarthaḥ.stheṇorlu   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions