Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: रात्राह्नाहाः पुंसि rātrāhnāhāḥ puṃsi
Individual Word Components: rātrāhnāhāḥ puṃsi
Sūtra with anuvṛtti words: rātrāhnāhāḥ puṃsi
Type of Rule: vidhi
Preceding adhikāra rule:2.4.19 (1tatpuruṣo 'nañkarmadhārayaḥ)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The Dvandva and Tatpurusha compound ending with râtra and ahna and aha are spoken of in the masculine. Source: Aṣṭādhyāyī 2.0

[The gender of a dvaṁdva 26 compound 1.3] (ending in 1.1.72) the (samāsānta 5.4.87,88,89) words °-rātrá-, °-ahná- or °-ahá- is masculine (púṁsi). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Mahābhāṣya: With kind permission: Dr. George Cardona

1/3:anuvākādayaḥ puṃsi |*
2/3:anuvākādayaḥ puṃsi bhāṣyante iti vaktavyam |
3/3:anuvākaḥ śamyuvākaḥ sūktavākaḥ |
See More


Kielhorn/Abhyankar (I,479.19-21) Rohatak (II,862)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: kṛtasamāsāntānāṃ nirdeśaḥ. rātra ahna aha ityete puṃsi bhāṣyante. paravalliṅgata   See More

Kāśikāvṛttī2: rātrāhnāhāḥ puṃsi 2.4.29 kṛtasamāsāntānāṃ nirdeśaḥ. rātra ahna aha ityete puṃsi   See More

Nyāsa2: rātrāhnāhāḥ puṃsi. , 2.4.29 "paravalliṅgatayā strīnapuṃsakayoḥ prāptayoḥ&qu   See More

Laghusiddhāntakaumudī1: etadantau dvandvatatpuruṣau puṃsyeva. ahaśca rātriścāhorātraḥ. sarvarātraḥ. saṃ Sū #960   See More

Laghusiddhāntakaumudī2: rātrāhnāhāḥ puṃsi 960, 2.4.29 etadantau dvandvatatpuruṣau puṃsyeva. ahca rātri   See More

Bālamanoramā1: rātrāhnāhāḥ. `dvandvatatpuruṣayo'rityanuvṛttaṃ prathamābahuvacanena vipari Sū #804   See More

Bālamanoramā2: rātrāhnāhāḥ puṃsi 804, 2.4.29 rātrāhnāhāḥ. "dvandvatatpuruṣayo"rityanu   See More

Tattvabodhinī1: ahorātra iti. prācā tu ahorātramityudāhmataṃ, tanneti prāgevoktam. atra vadanti Sū #706   See More

Tattvabodhinī2: rātrāhnāhāḥ puṃsi 706, 2.4.29 ahorātra iti. prācā tu ahorātramityudāhmataṃ, tann   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions