Kāśikāvṛttī1: kṛtasamāsāntānāṃ nirdeśaḥ. rātra ahna aha ityete puṃsi bhāṣyante. paravalliṅgata See More
kṛtasamāsāntānāṃ nirdeśaḥ. rātra ahna aha ityete puṃsi bhāṣyante. paravalliṅgatayā
strīnapuṃsakayoḥ prāptayoridaṃ vacanam. dvirātraḥ. trirātraḥ. catūrātraḥ.
pūrvāhṇaḥ. aparāhṇaḥ. madhyāhnaḥ. dvyahaḥ. tryahaḥ. anuvākādayaḥ puṃsīti
vaktavyam. anuvākaḥ. śaṃyuvākaḥ. sūktavākaḥ.
Kāśikāvṛttī2: rātrāhnāhāḥ puṃsi 2.4.29 kṛtasamāsāntānāṃ nirdeśaḥ. rātra ahna aha ityete puṃsi See More
rātrāhnāhāḥ puṃsi 2.4.29 kṛtasamāsāntānāṃ nirdeśaḥ. rātra ahna aha ityete puṃsi bhāṣyante. paravalliṅgatayā strīnapuṃsakayoḥ prāptayoridaṃ vacanam. dvirātraḥ. trirātraḥ. catūrātraḥ. pūrvāhṇaḥ. aparāhṇaḥ. madhyāhnaḥ. dvyahaḥ. tryahaḥ. anuvākādayaḥ puṃsīti vaktavyam. anuvākaḥ. śaṃyuvākaḥ. sūktavākaḥ.
Nyāsa2: rātrāhnāhāḥ puṃsi. , 2.4.29 "paravalliṅgatayā strīnapuṃsakayoḥ prāptayoḥ&qu See More
rātrāhnāhāḥ puṃsi. , 2.4.29 "paravalliṅgatayā strīnapuṃsakayoḥ prāptayoḥ" iti. rātriśabdasya strīliṅgatvādahaḥ śabdasya ca napuṃsakatvāt. "dvirātraḥ" iti. dvayo rātryoḥ samāhāraḥ. "taddhitārtha" 2.1.50 ityādinā samāhāre dviguḥ. "ahaḥ sarvaikadeśasaṃkhyātapuṇyācca rātreḥ" 5.4.87 ityac samāsāntaḥ. atra hi "ac pratyanvavapūrvāt sāmalomnaḥ" 5.4.75 ityato'jityanuvatrtate. "pūrvāhṇaḥ" iti.ra ahnaḥ pūrvamiti vigṛhra "pūrvāpara" 2.2.1 ityādinā samāsaḥ, "rājāhaḥsakhibhyaṣṭac" 5.4.91 iti ṭac, "ahno'hna etebhyaḥ" 5.4.88 ityahnādeśaḥ; "ahno'dantāt" 8.4.7 iti ṇatvam. "dvayahaḥ" iti. pūrvavat samāhāre dviguḥ. pūrvavat ṭac. "na saṃkhyādeḥ samāhāre" 5.4.89 iti pratiṣedhāvahnadeśo na bhavati. "ahnaṣṭakhoreva" 6.4.145 iti ṭilopaḥ. "anuvākādayaḥ" iti. kecidāhaḥ-- bahuvrīhirayam, anukrānto vāko'nayānena vā'nuvākaḥ. strīliṅge napuṃsakaliṅge ca prāpte vacanam. anye ca manyante-- yo'yaṃ ghañ sa sāmathryāt puṃlliṅgaḥ. tasya hi napuṃsake bhāve kto'pavādaḥ, striyāñca ktin. tenāsau sāmathryāt puṃsyavāvatiṣṭhate. yastvakatrtari kārake vidhīyate sa puṃsi napuṃsake ca vatrtate; bādhakābhāvāt. striyāntu na bhavati; yataḥ "striyāṃ ktin" 3.3.94 ityakatrtari ca kārake vidīyate, sa viśeṣavihito ghañaṃ bādhate. iha ca vaceḥ "akatrtari ca kārake saṃjñāyām" 3.3.19 iti ghañ vihitaḥ. anūcyate yat padaṃ tadanuvākaḥ. "kugatiprādayaḥ" 2.2.18 iti samāsaḥ. asmin pakṣe napuṃsake prāpte vacanam॥
Laghusiddhāntakaumudī1: etadantau dvandvatatpuruṣau puṃsyeva. ahaśca rātriścāhorātraḥ. sarvarātraḥ.
saṃ Sū #960 See More
etadantau dvandvatatpuruṣau puṃsyeva. ahaśca rātriścāhorātraḥ. sarvarātraḥ.
saṃkhyātarātraḥ. (saṃkhyāpūrvaṃ rātraṃ klībam). dvirātram. trirātram..
Laghusiddhāntakaumudī2: rātrāhnāhāḥ puṃsi 960, 2.4.29 etadantau dvandvatatpuruṣau puṃsyeva. ahaśca rātri See More
rātrāhnāhāḥ puṃsi 960, 2.4.29 etadantau dvandvatatpuruṣau puṃsyeva. ahaśca rātriścāhorātraḥ. sarvarātraḥ. saṃkhyātarātraḥ. (saṃkhyāpūrvaṃ rātraṃ klībam). dvirātram. trirātram॥
Bālamanoramā1: rātrāhnāhāḥ. `dvandvatatpuruṣayo'rityanuvṛttaṃ prathamābahuvacanena vipari Sū #804 See More
rātrāhnāhāḥ. `dvandvatatpuruṣayo'rityanuvṛttaṃ prathamābahuvacanena vipariṇataṃ
rātrādibhirviśaṣyate, tadantavidhiḥ. rātrāhnāhāntadvandvatatpuruṣāḥ
puṃsītyarthaḥ. phalitamāha–etadantāviti. paravalliṅgatāpavādaḥ. nanvahorātra iti
samāhāradvandveḥ `sa napuṃsaka'miti napuṃsakatvaprasaṅgaḥ. naca napuṃsakatvasyāpyayaṃ
puṃstvavidhirapavāda iti vācyaṃ, `purastādapavādā anantarānvidhīnbādhante
nottarā'niti nyāyena'nasya puṃstvavidheḥ paravalliṅgatāmātrāpavādatvāt.
tasmādahorātrāviti itaretaradvandva evehodāhartumucita ityata āha-anantaratvāditi.
ayamiti. `puṃstvavidhi'riti śeṣaḥ. ahorātra iti. ahaśca rātriśca tayoḥ samāhāra iti
dvandve paratvānnapuṃsakatvam. apavādatvātparavalliṅgamapi bādhitvā'nena
puṃstvam. `ahaḥsarvaikadeśe'tyac. pūrvāhṇa. iti ahnaḥ pūrvamityekadeśisamāsaḥ.
`rājāhaḥsakhibhyaḥ' iti ṭac. `ahno'haḥ' #ityahnādeśaḥ. paravalliṅgaṃ napuṃsakaṃ ca
bādhitvā puṃstvam. dvyaha iti dvayorahnoḥ samāhāra iti vigrahe dviguḥ, ṭac, `na
saṅkhyādeḥ samāhāre' ityahnādeśaniṣedhaḥ. paravalliṅgaṃ bādhitvā puṃstvam.
uttarapadasyā'hanśabdasya#ā'kārāntatvā'bhāvānna strītvaṃ, samāsantasya
samāsabhaktatvāt.
tvāṣṭādhyāyīsthaṃ sūtraṃ, nāpi vārtikam, bhāṣye adarśanāt. `rātrāhnāhāḥ
puṃsī'tyasyāyamapavādaḥ. dvirātramiti. samāhāradviguḥ. `ahaḥsarvaikadeśe'tyac.
gaṇarātramiti. gaṇaśabdo bahuparyāyaḥ, `bahugaṇavati' iti saṅkhyātvam. gaṇānā rātrīṇāṃ
samāhāra iti dviguḥ. ac.
Bālamanoramā2: rātrāhnāhāḥ puṃsi 804, 2.4.29 rātrāhnāhāḥ. "dvandvatatpuruṣayo"rityanu See More
rātrāhnāhāḥ puṃsi 804, 2.4.29 rātrāhnāhāḥ. "dvandvatatpuruṣayo"rityanuvṛttaṃ prathamābahuvacanena vipariṇataṃ rātrādibhirviśaṣyate, tadantavidhiḥ. rātrāhnāhāntadvandvatatpuruṣāḥ puṃsītyarthaḥ. phalitamāha--etadantāviti. paravalliṅgatāpavādaḥ. nanvahorātra iti samāhāradvandveḥ "sa napuṃsaka"miti napuṃsakatvaprasaṅgaḥ. naca napuṃsakatvasyāpyayaṃ puṃstvavidhirapavāda iti vācyaṃ, "purastādapavādā anantarānvidhīnbādhante nottarā"niti nyāyena'nasya puṃstvavidheḥ paravalliṅgatāmātrāpavādatvāt. tasmādahorātrāviti itaretaradvandva evehodāhartumucita ityata āha-anantaratvāditi. ayamiti. "puṃstvavidhi"riti śeṣaḥ. ahorātra iti. ahaśca rātriśca tayoḥ samāhāra iti dvandve paratvānnapuṃsakatvam. apavādatvātparavalliṅgamapi bādhitvā'nena puṃstvam. "ahaḥsarvaikadeśe"tyac. pūrvāhṇa. iti ahnaḥ pūrvamityekadeśisamāsaḥ. "rājāhaḥsakhibhyaḥ" iti ṭac. "ahno'haḥ" #ityahnādeśaḥ. paravalliṅgaṃ napuṃsakaṃ ca bādhitvā puṃstvam. dvyaha iti dvayorahnoḥ samāhāra iti vigrahe dviguḥ, ṭac, "na saṅkhyādeḥ samāhāre" ityahnādeśaniṣedhaḥ. paravalliṅgaṃ bādhitvā puṃstvam. uttarapadasyā'hanśabdasya#ā'kārāntatvā'bhāvānna strītvaṃ, samāsantasya samāsabhaktatvāt. saṅkhyāpūrvaṃ. liṅgānuśāsanasūtramidam. na tvāṣṭādhyāyīsthaṃ sūtraṃ, nāpi vārtikam, bhāṣye adarśanāt. "rātrāhnāhāḥ puṃsī"tyasyāyamapavādaḥ. dvirātramiti. samāhāradviguḥ. "ahaḥsarvaikadeśe"tyac. gaṇarātramiti. gaṇaśabdo bahuparyāyaḥ, "bahugaṇavati" iti saṅkhyātvam. gaṇānā rātrīṇāṃ samāhāra iti dviguḥ. ac.
Tattvabodhinī1: ahorātra iti. prācā tu ahorātramityudāhmataṃ, tanneti prāgevoktam. atra
vadanti Sū #706 See More
ahorātra iti. prācā tu ahorātramityudāhmataṃ, tanneti prāgevoktam. atra
vadanti–`rātrāhnāhā-'ityanena rātrādīnāmeva puṃstvaṃ vidhīyate. tadantasya tu
`paravalliṅga'mityeva sidhyati. ataeva bhinnaviṣayatvāt `vipratiṣedhe paraṃ kārya'miti na
pravartate. evaṃ ca `rātrāhnāhāḥ'iti puṃstvā'pravṛttyā samāhāre `sa
napuṃsaka'mityeva bhavati, paravalliṅgāpavādatvāditi. tanna. uktarītyā
vdyahatryahādāvapi napuṃsakatvaprasaṅgāt. na ceṣṭapattiḥ. dvyahastryaha iti
prācāpyudāhmatatvena svamūlagramthena saha virodhāpatteḥ. `te tu
tiṃ?raśadahorātraḥ'ityādikośavirodācca. tasmādrātryādyantasyaivāyāṃ
puṃstvavidhiḥ `dvandvatatpuruṣayo'riti prakamaṇāt, tathā ca bhinnaviṣayātvā'bhāvāt
`rātrāhnāhāḥ'iti puṃstva samāhāranapuṃsakatāṃ paratvena bādhata eva.
rātra klībam.saṅkhyāpūrvamiti. atra ca `apathapuṇyāhau napuṃsakau' `saṅkhyāpūrvā
rātriḥ'iti liṅgānuśāsanasūtraṃ mūlam. saṅkhyāgrahaṇeṣu kṛtrimā'kṛtrimanyāyo na
pravartate `vdyaṣṭanaḥ saṅkhyāyā'miti sūtre'śītiparyudāsādityāśayenodāharati—
dvirātram gaṇarātramiti. gaṇānāṃ bahūnāṃ rātrīṇāṃ bahūnāṃ rātrīṇāṃ samāhāra iti
vigrahaḥ.
Tattvabodhinī2: rātrāhnāhāḥ puṃsi 706, 2.4.29 ahorātra iti. prācā tu ahorātramityudāhmataṃ, tann See More
rātrāhnāhāḥ puṃsi 706, 2.4.29 ahorātra iti. prācā tu ahorātramityudāhmataṃ, tanneti prāgevoktam. atra vadanti--"rātrāhnāhā-"ityanena rātrādīnāmeva puṃstvaṃ vidhīyate. tadantasya tu "paravalliṅga"mityeva sidhyati. ataeva bhinnaviṣayatvāt "vipratiṣedhe paraṃ kārya"miti na pravartate. evaṃ ca "rātrāhnāhāḥ"iti puṃstvā'pravṛttyā samāhāre "sa napuṃsaka"mityeva bhavati, paravalliṅgāpavādatvāditi. tanna. uktarītyā vdyahatryahādāvapi napuṃsakatvaprasaṅgāt. na ceṣṭapattiḥ. dvyahastryaha iti prācāpyudāhmatatvena svamūlagramthena saha virodhāpatteḥ. "te tu tiṃ()raśadahorātraḥ"ityādikośavirodācca. tasmādrātryādyantasyaivāyāṃ puṃstvavidhiḥ "dvandvatatpuruṣayo"riti prakamaṇāt, tathā ca bhinnaviṣayātvā'bhāvāt "rātrāhnāhāḥ"iti puṃstva samāhāranapuṃsakatāṃ paratvena bādhata eva.saṅkhyāpūrva rātra klībam.saṅkhyāpūrvamiti. atra ca "apathapuṇyāhau napuṃsakau" "saṅkhyāpūrvā rātriḥ"iti liṅgānuśāsanasūtraṃ mūlam. saṅkhyāgrahaṇeṣu kṛtrimā'kṛtrimanyāyo na pravartate "vdyaṣṭanaḥ saṅkhyāyā"miti sūtre'śītiparyudāsādityāśayenodāharati---dvirātram gaṇarātramiti. gaṇānāṃ bahūnāṃ rātrīṇāṃ bahūnāṃ rātrīṇāṃ samāhāra iti vigrahaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents