Kāśikāvṛttī1: pūrvavatiti vartate. hemantaśiśirau ahorātre ityetayoś chandasi viṣaye
pūrvavall See More
pūrvavatiti vartate. hemantaśiśirau ahorātre ityetayoś chandasi viṣaye
pūrvavalliṅgaṃ bhavati. hemantaśiśirāvṛtūnāṃ prīṇāmi. ahorātre idaṃ vrūmaḥ.
paravalliṅgatāpavādo yogaḥ. arthātideśaśca ayaṃ na nipātanaṃ, tena dvivacanamatantram.
vacanāntare 'pi pūrvavalliṅgatā bhavati. pūrvapakṣāścitayaḥ. aparapakṣāḥ purīṣam,
ahorātrāṇīṣṭakāḥ. chandasi iti kim? duḥkhe hemantaśiśire. ahorātrāvimau puṇyau.
chandasi liṅgavyatyaya uktaḥ, tasya eva ayaṃ prapañcaḥ.
Kāśikāvṛttī2: hemantaśiśirāvahorātre ca chandasi 2.4.28 pūrvavatiti vartate. hemantaśiśirau a See More
hemantaśiśirāvahorātre ca chandasi 2.4.28 pūrvavatiti vartate. hemantaśiśirau ahorātre ityetayoś chandasi viṣaye pūrvavalliṅgaṃ bhavati. hemantaśiśirāvṛtūnāṃ prīṇāmi. ahorātre idaṃ vrūmaḥ. paravalliṅgatāpavādo yogaḥ. arthātideśaśca ayaṃ na nipātanaṃ, tena dvivacanamatantram. vacanāntare 'pi pūrvavalliṅgatā bhavati. pūrvapakṣāścitayaḥ. aparapakṣāḥ purīṣam, ahorātrāṇīṣṭakāḥ. chandasi iti kim? duḥkhe hemantaśiśire. ahorātrāvimau puṇyau. chandasi liṅgavyatyaya uktaḥ, tasya eva ayaṃ prapañcaḥ.
Nyāsa2: hemantaśiśirāvahorātre ca cchandasi. , 2.4.28 paravalliṅgatāpavādo'yaṃ yoga iti See More
hemantaśiśirāvahorātre ca cchandasi. , 2.4.28 paravalliṅgatāpavādo'yaṃ yoga iti hemantaśiśirāvityatra napuṃsakatvāpavādaḥ, parasya śiśiraśabdasya napuṃsakatvāt. "ahorātre" iti. puṃlliṅgatvāpavādo'yam. "rātrāhnāhāḥ puṃsi" 2.4.29 iti puṃlliṅgatve prāpte chandasi liṅgavyatyaya ukta iti-- "vyatyayo bahulam" 3.1.85 ityanena॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents