Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: पूर्ववदश्ववडवौ pūrvavadaśvavaḍavau
Individual Word Components: pūrvavat aśvavaḍavau
Sūtra with anuvṛtti words: pūrvavat aśvavaḍavau
Type of Rule: vidhi
Preceding adhikāra rule:2.4.19 (1tatpuruṣo 'nañkarmadhārayaḥ)

Description:

The gender of the compound of the word aśva 'horse' and va ava 'a mare,' is like that of the first word in it. Source: Aṣṭādhyāyī 2.0

[The gender of the dvaṁdvá 26 compound 1.3] áśva-vaḍavau is that of the prior member (pūrvavát). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini


Commentaries:

Kāśikāvṛttī1: aśvavaḍavayor vibhāṣaekavadbhāvaḥ uktaḥ. tatra ekavadbhāvādanyatra paravilliṅgat   See More

Kāśikāvṛttī2: pūrvavadaśvavaḍavau 2.4.27 aśvavaḍavayor vibhāṣaekavadbhāvaḥ uktaḥ. tatra ekava   See More

Nyāsa2: pūrvavada�āvaḍavau. , 2.4.27 "a()āvaḍavayorvibhāṣaikavadbhāvo vihitaḥ"   See More

Bālamanoramā1: pūrvapada\ufffdāvaḍavau. `a\ufffdāśca bahavā ce'ti dvandve paravalliṅgaṃ b Sū #803   See More

Bālamanoramā2: pūrvapada�āvaḍavau 803, 2.4.27 pūrvapada()āvaḍavau. "a()āśca baha ce&quot   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions