Kāśikāvṛttī1: aśvavaḍavayor vibhāṣaekavadbhāvaḥ uktaḥ. tatra ekavadbhāvādanyatra paravilliṅgat See More
aśvavaḍavayor vibhāṣaekavadbhāvaḥ uktaḥ. tatra ekavadbhāvādanyatra paravilliṅgatāyāṃ
prāptāyām idam ārabhyate. aśvavaḍavayoḥ pūrvavalliṅgaṃ bhavati. aśvaśca vaḍavā ca
aśvavaḍavau. arthātideśaśca ayam, na nipātanam. tatra dvivacanamatantram. vacanāntare 'pi
pūrvavalliṅgatā bhavati, aśvavaḍavān, aśvavaḍavaiḥ iti.
Kāśikāvṛttī2: pūrvavadaśvavaḍavau 2.4.27 aśvavaḍavayor vibhāṣaekavadbhāvaḥ uktaḥ. tatra ekava See More
pūrvavadaśvavaḍavau 2.4.27 aśvavaḍavayor vibhāṣaekavadbhāvaḥ uktaḥ. tatra ekavadbhāvādanyatra paravilliṅgatāyāṃ prāptāyām idam ārabhyate. aśvavaḍavayoḥ pūrvavalliṅgaṃ bhavati. aśvaśca vaḍavā ca aśvavaḍavau. arthātideśaśca ayam, na nipātanam. tatra dvivacanamatantram. vacanāntare 'pi pūrvavalliṅgatā bhavati, aśvavaḍavān, aśvavaḍavaiḥ iti.
Nyāsa2: pūrvavada�āvaḍavau. , 2.4.27 "a()āvaḍavayorvibhāṣaikavadbhāvo vihitaḥ" See More
pūrvavada�āvaḍavau. , 2.4.27 "a()āvaḍavayorvibhāṣaikavadbhāvo vihitaḥ"iti. "vibhāṣā vṛkṣamṛga" 2.4.12 ityādinā. "arthātideśaścāyam, na nipātanam" iti. nipātane hi pūrvavaditi vacanamarthakaṃ syāt, a()āvaḍavāvityevaṃ brāūyāt. tena "dvivacanamatantram" ityādinā'rthātideśasya phalaṃ darśayati. nipātane hi vacanāntare pūrvavalliṅgatā na syāt॥
Bālamanoramā1: pūrvapada\ufffdāvaḍavau. `a\ufffdāśca bahavā ce'ti dvandve paravalliṅgaṃ b Sū #803 See More
pūrvapada\ufffdāvaḍavau. `a\ufffdāśca bahavā ce'ti dvandve paravalliṅgaṃ bādhitvā
pūrvavalliṅgārthamidam. `a\ufffdāvaḍavāviti dvandvaḥ pūrvapadasya liṅgaṃ labhate'
#ityarthe bahuvacane vibhaktyantare ca na syādityata āha–dvivacanamatantramiti.
upalakṣamamidam dvivacanaṃ vibhaktiśceti dvayamapi avivakṣitamityarthaḥ.
`pūrvava'dgrahaṇamatra liṅgam anyathā nipātanādeva siddhe kiṃ teneti bhāvaḥ.
Bālamanoramā2: pūrvapada�āvaḍavau 803, 2.4.27 pūrvapada()āvaḍavau. "a()āśca bahavā ce" See More
pūrvapada�āvaḍavau 803, 2.4.27 pūrvapada()āvaḍavau. "a()āśca bahavā ce"ti dvandve paravalliṅgaṃ bādhitvā pūrvavalliṅgārthamidam. "a()āvaḍavāviti dvandvaḥ pūrvapadasya liṅgaṃ labhate" #ityarthe bahuvacane vibhaktyantare ca na syādityata āha--dvivacanamatantramiti. upalakṣamamidam dvivacanaṃ vibhaktiśceti dvayamapi avivakṣitamityarthaḥ. "pūrvava"dgrahaṇamatra liṅgam anyathā nipātanādeva siddhe kiṃ teneti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents