Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अशाला च aśālā ca
Individual Word Components: aśālā ca
Sūtra with anuvṛtti words: aśālā ca saḥ (2.4.17), napuṁsakam (2.4.17), tatpuruṣaḥ (2.4.19), anañkarmadhārayaḥ (2.4.19), sabhā (2.4.23)
Type of Rule: vidhi
Preceding adhikāra rule:2.4.19 (1tatpuruṣo 'nañkarmadhārayaḥ)

Description:

A Tat-purusha compound ending with the word sabhâ, when it does not mean a house, but means concourse, is neuter. Source: Aṣṭādhyāyī 2.0

[A tatpuruṣá 19 compound 1.3, not co-occurring with náÑ-° or a karmadhārayá 19 compound 1.3 is neuter in gender 17 when it ends 1.1.72 in the word sabhā 23] provided it does not denote a hall or mansion (á-śālā). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 2.4.17, 2.4.19, 2.4.23


Commentaries:

Kāśikāvṛttī1: aśālā ca yā sabhā tadantas tatpuruṣo napuṃsakaliṅgo bhavati. saṅghātavacano 'tra   See More

Kāśikāvṛttī2: aśālā ca 2.4.24 aśālā ca yā sabhā tadantas tatpuruṣo napuṃsakaliṅgo bhavati. sa   See More

Nyāsa2: aśālā ca. , 2.4.24 sabhāśabdo'yamastyeva kuṭīvacanaḥ-- kadīrghā sabhā,hyas sab   See More

Bālamanoramā1: aśālā ca. aśālārthaketyarthaḥ. sabhāśabdaḥ śālāyāṃ, saṅghātārthe ca vartate. ta Sū #817   See More

Bālamanoramā2: aśālā ca 817, 2.4.24 aśālā ca. aśālārthaketyarthaḥ. sabhāśabdaḥ śālāyāṃ, saṅghāt   See More

Tattvabodhinī1: aśālā ca. śālāvācī saṅghātavācī ca sabhāśabdastatra rājamanuṣyapūrvatve śālāvāc Sū #717   See More

Tattvabodhinī2: aśālā ca 717, 2.4.24 aśālā ca. śālāvācī saṅghātavācī ca sabhāśabdastatra rājaman   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions