Kāśikāvṛttī1: aśālā ca yā sabhā tadantas tatpuruṣo napuṃsakaliṅgo bhavati. saṅghātavacano 'tra See More
aśālā ca yā sabhā tadantas tatpuruṣo napuṃsakaliṅgo bhavati. saṅghātavacano 'tra sabhāśabdo
gṛhyate. strīsabham. dāsīsabham. dāsīsaṅghātaḥ ityarthaḥ. aśālā iti kim. anāthakuṭī
ityarthaḥ.
Kāśikāvṛttī2: aśālā ca 2.4.24 aśālā ca yā sabhā tadantas tatpuruṣo napuṃsakaliṅgo bhavati. sa See More
aśālā ca 2.4.24 aśālā ca yā sabhā tadantas tatpuruṣo napuṃsakaliṅgo bhavati. saṅghātavacano 'tra sabhāśabdo gṛhyate. strīsabham. dāsīsabham. dāsīsaṅghātaḥ ityarthaḥ. aśālā iti kim. anāthakuṭī ityarthaḥ.
Nyāsa2: aśālā ca. , 2.4.24 sabhāśabdo'yamastyeva kuṭīvacanaḥ-- kadīrghā sabhā,hyasvā sab See More
aśālā ca. , 2.4.24 sabhāśabdo'yamastyeva kuṭīvacanaḥ-- kadīrghā sabhā,hyasvā sabheti. asti ca saṅaghātavacanaḥ, yathā-- brāāhṛṇānāṃ sabhā, strīṇāṃ sabheti; iha cāśāleti kuṭīvacanapratiṣedhāditaro gṛhrata ityata āha-- "saṅghātavacanaḥ" ityādi॥
Bālamanoramā1: aśālā ca. aśālārthaketyarthaḥ. sabhāśabdaḥ śālāyāṃ, saṅghātārthe ca vartate. ta Sū #817 See More
aśālā ca. aśālārthaketyarthaḥ. sabhāśabdaḥ śālāyāṃ, saṅghātārthe ca vartate. tatra
rājā'manuṣyapūrvakasya śālāvācinaḥ sabhāśabdasya pūrvasūtre klībatvamuktam, saṃprati
saṅghātavācinaḥ sabhāśabdasya klībatvamucyata ityāha–saṅghātārthā yā sabheti. sabhāśabda
ityarthaḥ.
Bālamanoramā2: aśālā ca 817, 2.4.24 aśālā ca. aśālārthaketyarthaḥ. sabhāśabdaḥ śālāyāṃ, saṅghāt See More
aśālā ca 817, 2.4.24 aśālā ca. aśālārthaketyarthaḥ. sabhāśabdaḥ śālāyāṃ, saṅghātārthe ca vartate. tatra rājā'manuṣyapūrvakasya śālāvācinaḥ sabhāśabdasya pūrvasūtre klībatvamuktam, saṃprati saṅghātavācinaḥ sabhāśabdasya klībatvamucyata ityāha--saṅghātārthā yā sabheti. sabhāśabda ityarthaḥ.
Tattvabodhinī1: aśālā ca. śālāvācī saṅghātavācī ca sabhāśabdastatra rājamanuṣyapūrvatve śālāvāc Sū #717 See More
aśālā ca. śālāvācī saṅghātavācī ca sabhāśabdastatra rājamanuṣyapūrvatve śālāvācinaḥ
klībatvamuktam, anena tu saṅghātavācino vidhīyata ityāha—saṅghātārtheti.
Tattvabodhinī2: aśālā ca 717, 2.4.24 aśālā ca. śālāvācī saṅghātavācī ca sabhāśabdastatra rājaman See More
aśālā ca 717, 2.4.24 aśālā ca. śālāvācī saṅghātavācī ca sabhāśabdastatra rājamanuṣyapūrvatve śālāvācinaḥ klībatvamuktam, anena tu saṅghātavācino vidhīyata ityāha---saṅghātārtheti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents