Kāśikāvṛttī1: sabhāntas tatpuruṣo napuṃsakaliṅgo bhavati, sā cet sabhā rājapūrvā, amanusyapūrv See More
sabhāntas tatpuruṣo napuṃsakaliṅgo bhavati, sā cet sabhā rājapūrvā, amanusyapūrvā ca
bhavati. inasabham. īśvarasabham. iha kasmān na bhavati, rājasabhā? paryāyavacanasya eva iṣyate.
taduktam jitparyāyasya eva rājādhyartham iti. amanuṣyapūrvā rakṣaḥsabham. piśācasabham.
iha kasmān na bhavati, kāṣṭhasabhā? amanuṣyaśabdo rūḍhirūpeṇ rakṣaḥpiśācādiṣveva vartate.
rājā amanuṣyapūrvā iti kim? devadattasabhā.
Kāśikāvṛttī2: sabhā rājā 'manusyapūrvā 2.4.23 sabhāntas tatpuruṣo napuṃsakaliṅgo bhavati, sā See More
sabhā rājā 'manusyapūrvā 2.4.23 sabhāntas tatpuruṣo napuṃsakaliṅgo bhavati, sā cet sabhā rājapūrvā, amanusyapūrvā ca bhavati. inasabham. īśvarasabham. iha kasmān na bhavati, rājasabhā? paryāyavacanasya eva iṣyate. taduktam jitparyāyasya eva rājādhyartham iti. amanuṣyapūrvā rakṣaḥsabham. piśācasabham. iha kasmān na bhavati, kāṣṭhasabhā? amanuṣyaśabdo rūḍhirūpeṇ rakṣaḥpiśācādiṣveva vartate. rājā amanuṣyapūrvā iti kim? devadattasabhā.
Nyāsa2: sabhā rājā'manuṣyapūrvā. , 2.4.23 "iha kasmānna bhavati-- rājasabhā" i See More
sabhā rājā'manuṣyapūrvā. , 2.4.23 "iha kasmānna bhavati-- rājasabhā" iti. "svaṃ rūpaṃ śabdasyāśabdasaṃjñā" 1.1.67 iti vacanadihaiva yuktaṃ bhavitumityabhiprāyaḥ. "tadayuktam" ityādi. etena "paryāyavacanasyaiveṣyate" (kā.vṛ.2.4.23) ityetadāptavacanena draḍhayati. yataḥ paryāyavacanasyaiveṣyate tasmādeva hetoridamuktam. "{jitparyāyavacanasyaiva-kāśikā. jaditparyāyavanasyaiva" ityādi. kathaṃ punaḥ paryāyavacanasyaiva bhavatītyeṣo'rthaḥ, yāvatā neha sūtre tathāvidhaṃ vacanamasti? evaṃ manyate-- nanu ca pūrvagrahaṇamasti, ataḥ pūrvagrahaṇādeṣo'rtho labhyate, katham? yadi svarūpagrahaṇaṃ syāt "rājā'manuṣyāt" ityevaṃ brāūyāt, pañcamyeva hi dikśabdamadhyāharayiṣyati, na ca sabhāntasya tatpuruṣasya pūrvaśabdādanyo dikśabdo'dhyāharttuṃ śakyata iti kiṃ pūrvagrahaṇena? tat kriyate'rthagrahaṇaṃ yathā syāt. arthagrahaṇe ca satyarājā'manuṣyapūrvā iti dviṣpratiṣedho vaṇryate-- arājapūrvā, amanuṣyapūrveti. tadanena nañivayuktanyāyena (vyā.pa.65) tatsadṛśā rājaparyāyā gṛhrante, na tu tadviśeṣāścandraguptādayaḥ, na hi te rājārthasya vācakā iti. atha vā-- arthagrahaṇe'smin "vibhāṣā samīpe" 2.4.16 ityato vibhāṣāgarhaṇamanuvatrtate maṇḍūkaplutinyāyena, sā ca vyavasthitavibhāṣā vijñāyate. teneha prayāyavacanasyaive()ārādegrrahaṇaṃ bhaviṣyati, nānyasya.
"amanuṣyaśabdo {hi-- vṛttau nāsti} hi rūḍhirūpeṇa rakṣaḥ piśācādiṣu vatrtate" iti. yadyevam, "anuṣyakarttṛke ca" 3.2.53 ityatra yadudāhariṣyati-- jāyāghnastilakālakaḥ, patighnī pāṇirekhā, śleṣmadhnaṃ madhu, pittaghnaṃ ghṛtamiti,tadvyāhanyate? naiṣa doṣaḥ; atra hi cakāra kriyate, tasyaiva vidheḥ samuccayārthaḥ. tena punarvidhānāt, "kṛtyalyuṭo bahulam" (3.3.ka113) iti vacanādvā rakṣaḥ piśācādibhyo'nyatrāpi bhaviṣyati. atha vā-- amanuṣyaśabdo'yaṃ dvividhaḥ-- astyevāyamavyutpanno yo rakṣaḥ piśācādiṣu vatrtate, asti ca vyutpanno nañsamāsaḥ; tatrehāvyutpannasya rūḍhiśabdasya grahaṇam. "amanuṣyakarttṛke ca"3.2.53 ityatra vyutpannasyārūḍhiśabdasya grahaṇamityavirodhaḥ. "devadattasabhā" iti. devadattaśabdo na rājaparyāyaḥ; nāpyamanuṣyavacanaḥ॥
Bālamanoramā1: sabhā. rājā ca amanuṣyaśca rājā'manuṣyau, tau pūrvau yasyāḥ sā-rājā'manuṣyapūrv Sū #816 See More
sabhā. rājā ca amanuṣyaśca rājā'manuṣyau, tau pūrvau yasyāḥ sā-rājā'manuṣyapūrvā
iti vigrahaḥ. sabhayā tatpuruṣaviśeṣaṇāttadantavidiḥ. rājaśabdena rājaparyāya eva
vivakṣitaḥ, na tu rājanśabdaḥ. tadāha–rājaparyāyapūrva iti. inasabham ī\ufffdārasabhamiti.
inasya ī\ufffdārasya vā sabheti vigrahaḥ. inesvaraśabdau rājaparyāyāviti
bhāvaḥ.
`bhāṣyakṛte'ti śeṣaḥ. `svaṃ rūpa'miti sūtre `jitparyāyavacanasyaiva rājādyartha'miti
vārtikaṃ bhāṣye paṭhitamiti bhāvaḥ. rājasabheti. rājanśabdapūrvakatve'pyatra
rājaparyāyapūrvakatvaṃ nāstīti bhāvaḥ. candraguptasabheti. `candragupta' iti
rājaviśeṣasya nāma, na tu tatparyāya iti bhāvaḥ. nanvamanuṣyapūrvakatvāddevasabhetyādāvapi
syādityata āha–amanuṣyaśabdo rūḍha\ufffdeti. asuraśabdo daityāniveti bhāvaḥ.
Bālamanoramā2: sabhārājā'manuṣyapūrvā 816, 2.4.23 sabhā. rājā ca amanuṣyaśca rājā'manuṣyau, tau See More
sabhārājā'manuṣyapūrvā 816, 2.4.23 sabhā. rājā ca amanuṣyaśca rājā'manuṣyau, tau pūrvau yasyāḥ sā-rājā'manuṣyapūrvā iti vigrahaḥ. sabhayā tatpuruṣaviśeṣaṇāttadantavidiḥ. rājaśabdena rājaparyāya eva vivakṣitaḥ, na tu rājanśabdaḥ. tadāha--rājaparyāyapūrva iti. inasabham ī()ārasabhamiti. inasya ī()ārasya vā sabheti vigrahaḥ. inesvaraśabdau rājaparyāyāviti bhāvaḥ.paryāyamātragrahaṇe pramāṇaṃ darśayati--paryāyasyaiveṣyata iti. "bhāṣyakṛte"ti śeṣaḥ. "svaṃ rūpa"miti sūtre "jitparyāyavacanasyaiva rājādyartha"miti vārtikaṃ bhāṣye paṭhitamiti bhāvaḥ. rājasabheti. rājanśabdapūrvakatve'pyatra rājaparyāyapūrvakatvaṃ nāstīti bhāvaḥ. candraguptasabheti. "candragupta" iti rājaviśeṣasya nāma, na tu tatparyāya iti bhāvaḥ. nanvamanuṣyapūrvakatvāddevasabhetyādāvapi syādityata āha--amanuṣyaśabdo rūḍha()eti. asuraśabdo daityāniveti bhāvaḥ.
Tattvabodhinī1: sabhā. inasabhamityādi. inaśabdo'tra rājaparyāyaḥ, ī\ufffdāraśabdaśca. nanu `sv Sū #716 See More
sabhā. inasabhamityādi. inaśabdo'tra rājaparyāyaḥ, ī\ufffdāraśabdaśca. nanu `svaṃ
rūpa'miti vacanādrājaśabdasyaiva grahaṇaṃ yuktaṃ, naparyāyasyetyata āha–
.
nirāsaḥ. kathaṃ tarhi `nṛpatisabhāmagamanna vepamānaḥ'iti kīcakavadhe. atra kecit–nā
patiryasyāṃ sabhāyāmiti bahuvrīhau kṛte paścātkarmadhārayaḥ.
`anañkarmadhārayaḥ'ityukterna klībatvamityāhuḥ. rakṣitastvāha—gajapativannṛpatirapi
rājaviśeṣastenātra nānupapattiriti.
Tattvabodhinī2: sabhā rājā'manuṣyapūrvā 716, 2.4.23 sabhā. inasabhamityādi. inaśabdo'tra rājapar See More
sabhā rājā'manuṣyapūrvā 716, 2.4.23 sabhā. inasabhamityādi. inaśabdo'tra rājaparyāyaḥ, ī()āraśabdaśca. nanu "svaṃ rūpa"miti vacanādrājaśabdasyaiva grahaṇaṃ yuktaṃ, naparyāyasyetyata āha--.paryayasyaiveṣyate. paryāyasyāveṣyata iti evakāreṇa svarūpasya viśeśaṇāṃ ca nirāsaḥ. kathaṃ tarhi "nṛpatisabhāmagamanna vepamānaḥ"iti kīcakavadhe. atra kecit--nā patiryasyāṃ sabhāyāmiti bahuvrīhau kṛte paścātkarmadhārayaḥ. "anañkarmadhārayaḥ"ityukterna klībatvamityāhuḥ. rakṣitastvāha---gajapativannṛpatirapi rājaviśeṣastenātra nānupapattiriti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents