Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: सभा राजाऽमनुष्यपूर्वा sabhā rājā'manuṣyapūrvā
Individual Word Components: sabhā rājā'manuṣyapūrvā
Sūtra with anuvṛtti words: sabhā rājā'manuṣyapūrvā saḥ (2.4.17), napuṁsakam (2.4.17), tatpuruṣaḥ (2.4.19), anañkarmadhārayaḥ (2.4.19)
Type of Rule: vidhi
Preceding adhikāra rule:2.4.19 (1tatpuruṣo 'nañkarmadhārayaḥ)

Description:

A Tatpurusha compound ending with the word sabhâ 'court' is neuter, provided that it is preceded by (a word syuouymous with) the word Râjâ, or by a word denoting a non-human being. Source: Aṣṭādhyāyī 2.0

[A tatpuruṣá 19 compound 1.3. not co-occurring with náÑ-° or a karmadhārayá 19 compound 1.3. is neuter in gender 17] provided it (ends in 1.1.72) the word sabhā `assembly' and co-occurs after (synonyms of) the word rājan `king, ruler' or a word denoting a non-human being (a-manuṣyá-pūrvā). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 2.4.17, 2.4.19


Commentaries:

Kāśikāvṛttī1: sabhāntas tatpuruṣo napuṃsakaliṅgo bhavati, sā cet sabhā rājapūrvā, amanusyarv   See More

Kāśikāvṛttī2: sabhā rājā 'manusyapūrvā 2.4.23 sabhāntas tatpuruṣo napuṃsakaliṅgo bhavati, sā    See More

Nyāsa2: sabhā rājā'manuṣyapūrvā. , 2.4.23 "iha kasmānna bhavati-- rājasab" i   See More

Bālamanoramā1: sabhā. rājā ca amanuṣyaśca rājā'manuṣyau, tau pūrvau yasyāḥ sā-rājā'manuṣyarv Sū #816   See More

Bālamanoramā2: sabhārājā'manuṣyapūrvā 816, 2.4.23 sabhā. rājā ca amanuṣyaśca rājā'manuṣyau, tau   See More

Tattvabodhinī1: sabhā. inasabhamityādi. inaśabdo'tra rājaparyāyaḥ, ī\ufffdāraśabdaśca. nanu `sv Sū #716   See More

Tattvabodhinī2: sabhā rājā'manuṣyapūrvā 716, 2.4.23 sabhā. inasabhamityādi. inaśabdo'tra rājapar   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions