Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: छाया बाहुल्ये chāyā bāhulye
Individual Word Components: chāyā bāhulye
Sūtra with anuvṛtti words: chāyā bāhulye saḥ (2.4.17), napuṁsakam (2.4.17), tatpuruṣaḥ (2.4.19), anañkarmadhārayaḥ (2.4.19)
Type of Rule: vidhi
Preceding adhikāra rule:2.4.19 (1tatpuruṣo 'nañkarmadhārayaḥ)

Description:

A Tat-purusha compound ending with the word chhâyâ 'shadow' is neuter in gender when the sense is that of protuseness of the thing indicated by the first term. Source: Aṣṭādhyāyī 2.0

[A tatpuruṣá 19 compound 1.3 not co-occurring with náÑ-° or a karmadhārayá 19 compound 1.3 is neuter in gender 17] when it (ends in 7.1.72) the word chāyā `shadow' to express profusion (bāhulye) of the preceding member. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 2.4.17, 2.4.19


Commentaries:

Kāśikāvṛttī1: vibhāṣā senāsurācchāyā. śālāniśānām 2-4-25. iti vibhāṣāṃ vakṣyati. nitrtham id   See More

Kāśikāvṛttī2: chāyā bāhulye 2.4.22 vibhāṣā senāsurācchāyā. śālāniśānām 2.4.25. iti vibhāṣāṃ v   See More

Nyāsa2: chāyā bāhulye. , 2.4.22 "pūrvapadārthadharmo bāhulyam" iti. atra hetum   See More

Bālamanoramā1: chāyā bāhulye. chāyayā tatpuruṣasya viśeṣaṇāttadantavidhimabhipretyāha–chāyānta Sū #815   See More

Bālamanoramā2: chāyā bāhulye 815, 2.4.22 chāyā bāhulye. chāyayā tatpuruṣasya viśeṣaṇāttadantavi   See More

Tattvabodhinī1: chāyā bāhulye. bāhulye sati yā chāyā tadvācī yaśchāyāntastatpuruṣa ityarthaḥ. i Sū #715   See More

Tattvabodhinī2: chāyā bāhulye 715, 2.4.22 chāyā bāhulye. bāhulye sati yā chāyā tadvācī ychāyān   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions