Kāśikāvṛttī1: vibhāṣā senāsurācchāyā. śālāniśānām 2-4-25. iti vibhāṣāṃ vakṣyati.
nityārtham id See More
vibhāṣā senāsurācchāyā. śālāniśānām 2-4-25. iti vibhāṣāṃ vakṣyati.
nityārtham idaṃ vacanam. chāyā'ntas tatpuruṣo napuṃsakaliṅgo bhavati bāhulye
gamyamāne. pūrvapadārthadharmaḥ bāhulyam. śalabhādīnāṃ hi bahutvaṃ gamyate. śalabhacchāyam.
ikṣucchāyam. bahulye iti kim? kuṅyacchāyā.
Kāśikāvṛttī2: chāyā bāhulye 2.4.22 vibhāṣā senāsurācchāyā. śālāniśānām 2.4.25. iti vibhāṣāṃ v See More
chāyā bāhulye 2.4.22 vibhāṣā senāsurācchāyā. śālāniśānām 2.4.25. iti vibhāṣāṃ vakṣyati. nityārtham idaṃ vacanam. chāyā'ntas tatpuruṣo napuṃsakaliṅgo bhavati bāhulye gamyamāne. pūrvapadārthadharmaḥ bāhulyam. śalabhādīnāṃ hi bahutvaṃ gamyate. śalabhacchāyam. ikṣucchāyam. bahulye iti kim? kuṅyacchāyā.
Nyāsa2: chāyā bāhulye. , 2.4.22 "pūrvapadārthadharmo bāhulyam" iti. atra hetum See More
chāyā bāhulye. , 2.4.22 "pūrvapadārthadharmo bāhulyam" iti. atra hetumāha-- "śalabhādīnāmityādi. śaḻabhādīnāṃ bahutvaṃ śalabhacchāyamityādau hi gamyate, na hi tena vinā chāyā sambhavati. ataḥ pūrvapadārthasya śalabhāderbāhulyaṃ dharmaḥ॥
Bālamanoramā1: chāyā bāhulye. chāyayā tatpuruṣasya viśeṣaṇāttadantavidhimabhipretyāha–chāyānta Sū #815 See More
chāyā bāhulye. chāyayā tatpuruṣasya viśeṣaṇāttadantavidhimabhipretyāha–chāyānta
iti. pūrvapadārtheti. kasya bāhulye
ityākāṅkṣāyāmāpādakadravyanimittakatvācchāyāyāstadbāhulye iti gamyate.
taccāpādakadravyamarthātpūrvapadārthabhūtamiti bhāvaḥ. bāhulye kim ?. kuḍa\ufffdsya
chāyā kuḍa\ufffdcchāyā.
Bālamanoramā2: chāyā bāhulye 815, 2.4.22 chāyā bāhulye. chāyayā tatpuruṣasya viśeṣaṇāttadantavi See More
chāyā bāhulye 815, 2.4.22 chāyā bāhulye. chāyayā tatpuruṣasya viśeṣaṇāttadantavidhimabhipretyāha--chāyānta iti. pūrvapadārtheti. kasya bāhulye ityākāṅkṣāyāmāpādakadravyanimittakatvācchāyāyāstadbāhulye iti gamyate. taccāpādakadravyamarthātpūrvapadārthabhūtamiti bhāvaḥ. bāhulye kim?. kuḍa()sya chāyā kuḍa()cchāyā.
Tattvabodhinī1: chāyā bāhulye. bāhulye sati yā chāyā tadvācī yaśchāyāntastatpuruṣa ityarthaḥ.
i Sū #715 See More
chāyā bāhulye. bāhulye sati yā chāyā tadvācī yaśchāyāntastatpuruṣa ityarthaḥ.
iha kasya bāhulya ityapekṣāyāmāvarakadravyanimittatvācchāyāyāstadbāhulyaiti
gamyate. taccāvarakaṃ pūrīvapadārthabhūtamevetyāśayenāha—pūrvapadārthabāhulye iti.
pūrvapadārthabāhalye kim?. kuḍa\ufffdsya chāyā kuḍa\ufffdchāyā. praśleṣo bodhya
iti. kecittu–`ikṣucchāyaniṣādinyaḥ'ityevaṃ paṭhanti.
Tattvabodhinī2: chāyā bāhulye 715, 2.4.22 chāyā bāhulye. bāhulye sati yā chāyā tadvācī yaśchāyān See More
chāyā bāhulye 715, 2.4.22 chāyā bāhulye. bāhulye sati yā chāyā tadvācī yaśchāyāntastatpuruṣa ityarthaḥ. iha kasya bāhulya ityapekṣāyāmāvarakadravyanimittatvācchāyāyāstadbāhulyaiti gamyate. taccāvarakaṃ pūrīvapadārthabhūtamevetyāśayenāha---pūrvapadārthabāhulye iti. pūrvapadārthabāhalye kim(). kuḍa()sya chāyā kuḍa()chāyā. praśleṣo bodhya iti. kecittu--"ikṣucchāyaniṣādinyaḥ"ityevaṃ paṭhanti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents