Kāśikāvṛttī1: upjñāyate ityupajñā. upakramyate ityupakramaḥ. upajjā ca upakramaśca
upajñopakra See More
upjñāyate ityupajñā. upakramyate ityupakramaḥ. upajjā ca upakramaśca
upajñopakramam. tadantas tatpuruṣo napuṃsakaliṅgo bhavati tadādyācikhyāsāyām,
tayorupajñopakramayorāderācikhyāsāyāṃ gamyamānāyām. ākhyātum icchā ācikhyāsā.
yadyupajñeyasya upakramyasya ca arthasya ādirākhyātum iṣyate tata etad bhavati.
pāṇinyupajñamakālakaṃ vyākaraṇam. pāṇinerupajñānena pratham ataḥ praṇītam akālakaṃ
vyākaraṇam. vyāḍyupajñaṃ daśahuṣkaraṇam. ādyopakramaṃ prāsādaḥ. nandopakramāṇi
mānāni. darśanīyopakramaṃ sukumāram. upajñāupakramam iti kim? vālmīkiślokāḥ.
tadādyācikhyāsāyām iti kim? devadattopajño rathaḥ. yajñadattopakramo rathaḥ.
Kāśikāvṛttī2: upajñāupakramam tadādyācikhyāsāyām 2.4.21 upjñāyate ityupajñā. upakramyate ityu See More
upajñāupakramam tadādyācikhyāsāyām 2.4.21 upjñāyate ityupajñā. upakramyate ityupakramaḥ. upajjā ca upakramaśca upajñopakramam. tadantas tatpuruṣo napuṃsakaliṅgo bhavati tadādyācikhyāsāyām, tayorupajñopakramayorāderācikhyāsāyāṃ gamyamānāyām. ākhyātum icchā ācikhyāsā. yadyupajñeyasya upakramyasya ca arthasya ādirākhyātum iṣyate tata etad bhavati. pāṇinyupajñamakālakaṃ vyākaraṇam. pāṇinerupajñānena pratham ataḥ praṇītam akālakaṃ vyākaraṇam. vyāḍyupajñaṃ daśahuṣkaraṇam. ādyopakramaṃ prāsādaḥ. nandopakramāṇi mānāni. darśanīyopakramaṃ sukumāram. upajñāupakramam iti kim? vālmīkiślokāḥ. tadādyācikhyāsāyām iti kim? devadattopajño rathaḥ. yajñadattopakramo rathaḥ.
Nyāsa2: upajñopakramaṃ tadādyācikhyāsāyām. , 2.4.21 "upajñāyata ityupajñā" iti See More
upajñopakramaṃ tadādyācikhyāsāyām. , 2.4.21 "upajñāyata ityupajñā" iti. "ātaścapasarge" 3.3.106 iti karmaṇyaṅa. "upakramyata ityupakramaḥ". atra "akatrtari ca kārake saṃjñāyām" 3.3.19 iti karmaṇi ghañ. "nodāttopadeśasya" 7.3.34 ityādinā vṛddhiniṣedhaḥ. "yadyapyupajñeyasyopakramyasya ca" ityādi. upajñeyaḥ = parijñeyaḥ. upakramaḥ = upakramitavyaḥ. ādiḥ = prāthamyam. "pāṇinyupajñam" iti. ṣaṣṭhīsamāsaḥ. tena tatprathamataḥ praṇītam. "akālam" iti. sa svasmin vyākaraṇe kālādhikāraṃ na kṛtavān. "vyāḍa()upajñaṃ daśahuṣkaraṇam" iti. vyaḍirapyatra yugapatkālabhāvināṃ vidhīnāṃ madhye daśa huṣkaraṇāni kṛtvā paribhāṣitavān pūrvaṃ pūrvaṃ kālamiti. vālmīkeḥ ślokā vālmīkiślokā iti ṣaṣṭhīsamāsaḥ॥
Bālamanoramā1: tadāha–upajñānta upakramāntaśceti. tacchabdena upajñopakramau vivakṣitau.
ādiśa Sū #814 See More
tadāha–upajñānta upakramāntaśceti. tacchabdena upajñopakramau vivakṣitau.
ādiśabdo bhāvapradhānaḥ prāthamye vartate. tayorādiḥ=prāthamyaṃ–tadādiḥ. tasya
ācikhyāsā=ākhyātumicchā. vivakṣāyāmiti yāvat. tadāha–tayorādirityādi.
pāṇinerupajñeti. kartari ṣaṣṭhī. pāṇinyupajñaṃ grantha iti. pāṇininā prathamaṃ
jñāyamāna ityarthaḥ. idaṃ prakaraṇaṃ paravaliṅgatvasya viśeṣyanighnatvasya cāpavādaḥ.
nandopakramaṃ droṇa iti. nandenārabhyamāṇa ityarthaḥ. kartari ṣaṣṭha\ufffdā samāsaḥ.
Bālamanoramā2: upajñopakramaṃ tadādyācikhyāsāyām 814, 2.4.21 tadāha--upajñānta upakramāntaśceti See More
upajñopakramaṃ tadādyācikhyāsāyām 814, 2.4.21 tadāha--upajñānta upakramāntaśceti. tacchabdena upajñopakramau vivakṣitau. ādiśabdo bhāvapradhānaḥ prāthamye vartate. tayorādiḥ=prāthamyaṃ--tadādiḥ. tasya ācikhyāsā=ākhyātumicchā. vivakṣāyāmiti yāvat. tadāha--tayorādirityādi. pāṇinerupajñeti. kartari ṣaṣṭhī. pāṇinyupajñaṃ grantha iti. pāṇininā prathamaṃ jñāyamāna ityarthaḥ. idaṃ prakaraṇaṃ paravaliṅgatvasya viśeṣyanighnatvasya cāpavādaḥ. nandopakramaṃ droṇa iti. nandenārabhyamāṇa ityarthaḥ. kartari ṣaṣṭha()ā samāsaḥ.
Tattvabodhinī1: upajño. upajñāyata ityupajñā. `ātaścopasarge'iti karmaṇyaṅ. upakramyata
it Sū #714 See More
upajño. upajñāyata ityupajñā. `ātaścopasarge'iti karmaṇyaṅ. upakramyata
ityupakamaḥ. karmaṇi ghañ. `nodattopadeśasye'ti vṛddhipratiṣedhaḥ. upajñā ca
upakramaśceti samāhāradvandvaḥ. sa cānuvartamānasya tatpuruṣasya viśeṣaṇam. tacchabdena
upajñokramau parāmṛśyate. tadetatsakalamabhipretyāha—upajñānta ityādi.
ākhyātumicchā ācikhyāsetīcchasanā iha vivakṣaiva śabdapravṛttau niyāmikā, na cu
vastusthitiriti jñāpyate. tena `tvadupakramaṃ saujanya]mityādyapi sidhyati.
pāṇineriti. kartari paṣṭhī. nandopakramamiti. nandasyopakramamiti vigrahaḥ.
Tattvabodhinī2: upajñopakramaṃ tadādyācikhyāsāyām 714, 2.4.21 upajño. upajñāyata ityupajñā. &quo See More
upajñopakramaṃ tadādyācikhyāsāyām 714, 2.4.21 upajño. upajñāyata ityupajñā. "ātaścopasarge"iti karmaṇyaṅ. upakramyata ityupakamaḥ. karmaṇi ghañ. "nodattopadeśasye"ti vṛddhipratiṣedhaḥ. upajñā ca upakramaśceti samāhāradvandvaḥ. sa cānuvartamānasya tatpuruṣasya viśeṣaṇam. tacchabdena upajñokramau parāmṛśyate. tadetatsakalamabhipretyāha---upajñānta ityādi. ākhyātumicchā ācikhyāsetīcchasanā iha vivakṣaiva śabdapravṛttau niyāmikā, na cu vastusthitiriti jñāpyate. tena "tvadupakramaṃ saujanya]mityādyapi sidhyati. pāṇineriti. kartari paṣṭhī. nandopakramamiti. nandasyopakramamiti vigrahaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents