Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: उपज्ञोपक्रमं तदाद्याचिख्यासायाम्‌ upajñopakramaṃ tadādyācikhyāsāyām‌
Individual Word Components: upajñopakramam tadādyācikhyāsāyām
Sūtra with anuvṛtti words: upajñopakramam tadādyācikhyāsāyām saḥ (2.4.17), napuṁsakam (2.4.17), tatpuruṣaḥ (2.4.19), anañkarmadhārayaḥ (2.4.19)
Type of Rule: vidhi
Preceding adhikāra rule:2.4.19 (1tatpuruṣo 'nañkarmadhārayaḥ)

Description:

A Tat-purusha compound ending with the words 'upajñâ' (invention) and 'upakrama' (commencement) is neuter in gender, when it is intended to express the starting point of a work which is first invented or commenced. Source: Aṣṭādhyāyī 2.0

[A tatpuruṣá 19 compound 1.3 not co-occurring with náÑ-° or a karmadhārayá 19 compound 1.3 is neuter in gender 17] when (ending in 1.1.72) the words upajñā `original propagation' and upakráma `initiative' and signifying the desire to express (ācikhyāsāyām) its beginning or starting point (tad-ādí-°). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 2.4.17, 2.4.19


Commentaries:

Kāśikāvṛttī1: upjñāyate ityupajñā. upakramyate ityupakramaḥ. upajjā ca upakramaśca upaopakra   See More

Kāśikāvṛttī2: upajñāupakramam tadādyācikhyāsāyām 2.4.21 upjñāyate ityupajñā. upakramyate ityu   See More

Nyāsa2: upajñopakramaṃ tadādyācikhyāsāyām. , 2.4.21 "upajñāyata ityupajñā" iti   See More

Bālamanoramā1: tadāha–upajñānta upakramāntaśceti. tacchabdena upajñopakramau vivakṣitau. ādiśa Sū #814   See More

Bālamanoramā2: upajñopakramaṃ tadādyācikhyāsāyām 814, 2.4.21 tadāha--upajñānta upakrantceti   See More

Tattvabodhinī1: upajño. upajñāyata ityupajñā. `ātaścopasarge'iti karmaṇyaṅ. upakramyata it Sū #714   See More

Tattvabodhinī2: upajñopakramaṃ tadādyācikhyāsāyām 714, 2.4.21 upajño. upajñāyata ityupajñā. &quo   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions