Kāśikāvṛttī1: saṃjñāyāṃ viṣaye kanthā'natas tatpuruṣo napuṃsakaliṅgo bhavati, sā cet kanthā uś See More
saṃjñāyāṃ viṣaye kanthā'natas tatpuruṣo napuṃsakaliṅgo bhavati, sā cet kanthā uśīnaresu
bhavati. sauśamikantham. āhvarakantham. saṃjñāyām iti kim? vīraṇakanthā. uśīnareṣu iti
kim? dākṣikanthā. paravilliṅgatā pavāda idaṃ prakaranam.
Kāśikāvṛttī2: saṃjñāyāṃ kantāuśīnareṣu 2.4.20 saṃjñāyāṃ viṣaye kanthā'natas tatpuruṣo napuṃsa See More
saṃjñāyāṃ kantāuśīnareṣu 2.4.20 saṃjñāyāṃ viṣaye kanthā'natas tatpuruṣo napuṃsakaliṅgo bhavati, sā cet kanthā uśīnaresu bhavati. sauśamikantham. āhvarakantham. saṃjñāyām iti kim? vīraṇakanthā. uśīnareṣu iti kim? dākṣikanthā. paravilliṅgatā pavāda idaṃ prakaranam.
Nyāsa2: saṃjñāyāṃ kanthośīnareṣu. , 2.4.20 prakṛte na tadantavidhiriti prakṛtasya tatpur See More
saṃjñāyāṃ kanthośīnareṣu. , 2.4.20 prakṛte na tadantavidhiriti prakṛtasya tatpuruṣasya kanyayā tadantavidhirvajñāyata ityāha-- "kanthāntastatpuruṣaḥ" iti. "sauśamikantham" iti. sauśamīnāṃ kanthā iti ṣaṣṭhīsamāsaḥ. "dākṣikanthā" iti. astīyaṃ grāmasya saṃjñā; na tūśīnareṣu kiṃ tarhi? tato'nyatreti॥
Bālamanoramā1: saṃjñāyāṃ kantho. sugamameva. upajñā. upajñāyate=prathamaṃ jñāyata ityupajñā.
` Sū #813 See More
saṃjñāyāṃ kantho. sugamameva. upajñā. upajñāyate=prathamaṃ jñāyata ityupajñā.
`striyāṃ kti'nnityadhikāre `ātaścopasarge' iti karmaṇyaṅ. upakramyate=ārabhyate
ityupakramaḥ. karmaṇi ghañ. `nodāttopadeśasye'ti vṛddhiniṣedhaḥ. upajñā
copakramaśceti samāhāradvandvaḥ. `tatpuruṣa' ityasya viśeṣamidam. tadantavidhiḥ. `sa
napuṃsaka'mityato `napuṃsaka'mityanuvartate.
Bālamanoramā2: saṃjñāyāṃ kanthośīnareṣu 813, 2.4.20 saṃjñāyāṃ kantho. sugamameva. upajñā. upajñ See More
saṃjñāyāṃ kanthośīnareṣu 813, 2.4.20 saṃjñāyāṃ kantho. sugamameva. upajñā. upajñāyate=prathamaṃ jñāyata ityupajñā. "striyāṃ kti"nnityadhikāre "ātaścopasarge" iti karmaṇyaṅ. upakramyate=ārabhyate ityupakramaḥ. karmaṇi ghañ. "nodāttopadeśasye"ti vṛddhiniṣedhaḥ. upajñā copakramaśceti samāhāradvandvaḥ. "tatpuruṣa" ityasya viśeṣamidam. tadantavidhiḥ. "sa napuṃsaka"mityato "napuṃsaka"mityanuvartate.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents