Kāśikāvṛttī1: adhikāro 'yam uttarasūtreṣu upatiṣṭhate. nañsamāsaṃ karmadhārayaṃ ca varjayitvā See More
adhikāro 'yam uttarasūtreṣu upatiṣṭhate. nañsamāsaṃ karmadhārayaṃ ca varjayitvā 'nyas
tatpuruṣo napuṃsakaliṅgo bhavati ityetadadhikṛtaṃ viditavyam, yadita ūrdhvam
anukramiṣyāmas tatra. vakṣyati vibhāṣā senāsurācchāyāśālāniśānām 2-4-25.
brāhmaṇasenam, brāhmaṇasenā. tatpuruṣaḥ iti kim? dṛḍhaseno rājā anañiti kim?
asenā. akarmadhāryaḥ iti kim? paramasenā.
Kāśikāvṛttī2: tatpuruṣo 'nañkarmadhārayaḥ 2.4.19 adhikāro 'yam uttarasūtreṣu upatiṣṭhate. nañ See More
tatpuruṣo 'nañkarmadhārayaḥ 2.4.19 adhikāro 'yam uttarasūtreṣu upatiṣṭhate. nañsamāsaṃ karmadhārayaṃ ca varjayitvā 'nyas tatpuruṣo napuṃsakaliṅgo bhavati ityetadadhikṛtaṃ viditavyam, yadita ūrdhvam anukramiṣyāmas tatra. vakṣyati vibhāṣā senāsurācchāyāśālāniśānām 2.4.25. brāhmaṇasenam, brāhmaṇasenā. tatpuruṣaḥ iti kim? dṛḍhaseno rājā anañiti kim? asenā. akarmadhāryaḥ iti kim? paramasenā.
Bālamanoramā1: tatpuruṣo'naña. nañsamāsakarmadhārayābhyāṃ bhinnastatpuruṣo
vakṣyamāṇakāryabhāg Sū #812 See More
tatpuruṣo'naña. nañsamāsakarmadhārayābhyāṃ bhinnastatpuruṣo
vakṣyamāṇakāryabhāgityarthaḥ. tadāha–adhikāro'yamiti. `paravalliṅgamityataḥ prā'giti
śeṣaḥ.
Bālamanoramā2: tatpuruṣo'nañkarmadhārayaḥ 812, 2.4.19 tatpuruṣo'naña. nañsamāsakarmadhārayābhyā See More
tatpuruṣo'nañkarmadhārayaḥ 812, 2.4.19 tatpuruṣo'naña. nañsamāsakarmadhārayābhyāṃ bhinnastatpuruṣo vakṣyamāṇakāryabhāgityarthaḥ. tadāha--adhikāro'yamiti. "paravalliṅgamityataḥ prā"giti śeṣaḥ.
Tattvabodhinī1: tatpuruṣo'nañ. nañsamāsakarmadhārayabhinnastatpuruṣo vakṣyamāṇakāryabhāgbhavatī Sū #713 See More
tatpuruṣo'nañ. nañsamāsakarmadhārayabhinnastatpuruṣo vakṣyamāṇakāryabhāgbhavatīti
sūtrārthaḥ.
Tattvabodhinī2: tatpuruṣo'nañkarmadhārayaḥ 713, 2.4.19 tatpuruṣo'nañ. nañsamāsakarmadhārayabhinn See More
tatpuruṣo'nañkarmadhārayaḥ 713, 2.4.19 tatpuruṣo'nañ. nañsamāsakarmadhārayabhinnastatpuruṣo vakṣyamāṇakāryabhāgbhavatīti sūtrārthaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents