Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: तत्पुरुषोऽनञ्‌ कर्मधारयः tatpuruṣo'nañ‌ karmadhārayaḥ
Individual Word Components: tatpuruṣaḥ anañ karmadhārayaḥ
Sūtra with anuvṛtti words: tatpuruṣaḥ anañ karmadhārayaḥ saḥ (2.4.17), napuṁsakam (2.4.17)
Type of Rule: adhikāra
Preceding adhikāra rule:2.3.1 (1anabhihite)

Description:

A Tat-purusha compound, with the exception of that which is formed by the particle nañ, and of the Karmadhâraya compound, becomes neuter gender, in the cases explained in the following sûtras. Source: Aṣṭādhyāyī 2.0

A tatpuruṣá [compound 1.3] not co-occurring with the negative particle náÑ or a karmadhārayá (1.2.42) [compound 1.3] [is neuter in gender 17]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 2.4.17

Mahābhāṣya: With kind permission: Dr. George Cardona

1/28:kimartham idam ucyate |
2/28:sañjñāyām kanthośīnareṣu iti vakṣyati |
3/28:tat atatpuruṣasya nañsamāsasya karmadhārayasya vā mā bhūt iti |
4/28:na etat asti prayojanam |
5/28:na hi sañjñāyām kanthāntaḥ uśīnareṣu atatpuruṣaḥ nañsamāsaḥ karmadhārayaḥ vā asti |
See More


Kielhorn/Abhyankar (I,477.13-478.3) Rohatak (II,856-857)


Commentaries:

Kāśikāvṛttī1: adhikāro 'yam uttarasūtreṣu upatiṣṭhate. nañsamāsaṃ karmadhārayaṃ ca varjayitvā    See More

Kāśikāvṛttī2: tatpuruṣo 'nañkarmadhārayaḥ 2.4.19 adhikāro 'yam uttarasūtreṣu upatiṣṭhate. n   See More

Bālamanoramā1: tatpuruṣo'naña. nañsamāsakarmadhārayābhyāṃ bhinnastatpuruṣo vakṣyamāṇakāryabhāg Sū #812   See More

Bālamanoramā2: tatpuruṣo'nañkarmadhārayaḥ 812, 2.4.19 tatpuruṣo'naña. nañsamāsakarmadrabh   See More

Tattvabodhinī1: tatpuruṣo'nañ. nañsamāsakarmadhārayabhinnastatpuruṣo vakṣyamāṇakāryabgbhava Sū #713   See More

Tattvabodhinī2: tatpuruṣo'nañkarmadhārayaḥ 713, 2.4.19 tatpuruṣo'nañ. nañsamāsakarmadhārayabhinn   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions