Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: स नपुंसकम्‌ sa napuṃsakam‌
Individual Word Components: saḥ napuṃsakam
Sūtra with anuvṛtti words: saḥ napuṃsakam ekavacanam (2.4.1)
Type of Rule: vidhi
Preceding adhikāra rule:2.3.1 (1anabhihite)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

It, namely the Dvigu or the Dvandva compound, with regard to which singular number has been ordained by the above rules, is always a neuter gender. Source: Aṣṭādhyāyī 2.0

That (sáḥ) [= dvigú 1 and dvaṁdvá 2-16 compounds 1.3] [which is treated as though denoting a single thing 1] is neuter in gender (ná-puṁsakam). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

A dvigu, or dvandva compound, which carries the denotatum of one is termed neuter Source: Courtesy of Dr. Rama Nath Sharma ©

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 2.4.1


Commentaries:

Kāśikāvṛttī1: yasya ayam ekavad bhāvo vihitaḥ sa napuṃsakaliṅgo bhavati dvigur dvandvaśca. p   See More

Kāśikāvṛttī2: sa napuṃsakam 2.4.17 yasya ayam ekavad bhāvo vihitaḥ sa napuṃsakaliṅgo bhavati    See More

Nyāsa2: sa napuṃsakam. , 2.4.17 "pañcagavam" iti. "gorataddhitaluki"   See More

Laghusiddhāntakaumudī1: samāhāre dvigurdvandvaśca napuṃsakaṃ syāt. pañcānāṃ gavāṃ samāhāraḥ pañcagavam. Sū #946

Laghusiddhāntakaumudī2: sa napuṃsakam 946, 2.4.17 samāhāre dvigurdvandvaśca napuṃsakaṃ syāt. pga   See More

Bālamanoramā1: sa napuṃsakaṃ. `dvigurekavacana'miti dviguḥ, dviguḥ, `dvandvaśca pṇī&#03 Sū #811   See More

Bālamanoramā2: sa napuṃsakam 811, 2.4.17 sa napuṃsakaṃ. "dvigurekavacana"miti dviguḥ,   See More

Tattvabodhinī1: sa napuṃsakam. `anantarasye'ti nyāyo'tra nāśrīyate, tathātve dvihusaṅgraho Sū #712   See More

Tattvabodhinī2: sa napuṃsakam 712, 2.4.17 sa napuṃsakam. "anantarasye"ti nyāyo'tra nāś   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions