Kāśikāvṛttī1: yasya ayam ekavad bhāvo vihitaḥ sa napuṃsakaliṅgo bhavati dvigur dvandvaśca. pañ See More
yasya ayam ekavad bhāvo vihitaḥ sa napuṃsakaliṅgo bhavati dvigur dvandvaśca. pañcagavam.
daśagavam. dvandvaḥ khalvapi pāṇipādam. śirogrīvam. paraliṅgatāpavādo yogaḥ.
akārāntauttarapado dviguḥ striyāṃ bhāṣyate. pañcapūlī. daśarathī. vā ābantaḥ
striyām iṣṭaḥ. pañcakhaṭvam, pañcakhaṭvī. ano nalopaśca vā ca dviguḥ striyām.
pañcatakṣam, pañcatakṣī. pātrādibhyaḥ pratiṣedho vaktavyaḥ. pañcapātram.
caturyugam. tribhuvanam.
Kāśikāvṛttī2: sa napuṃsakam 2.4.17 yasya ayam ekavad bhāvo vihitaḥ sa napuṃsakaliṅgo bhavati See More
sa napuṃsakam 2.4.17 yasya ayam ekavad bhāvo vihitaḥ sa napuṃsakaliṅgo bhavati dvigur dvandvaśca. pañcagavam. daśagavam. dvandvaḥ khalvapi pāṇipādam. śirogrīvam. paraliṅgatāpavādo yogaḥ. akārāntauttarapado dviguḥ striyāṃ bhāṣyate. pañcapūlī. daśarathī. vā ābantaḥ striyām iṣṭaḥ. pañcakhaṭvam, pañcakhaṭvī. ano nalopaśca vā ca dviguḥ striyām. pañcatakṣam, pañcatakṣī. pātrādibhyaḥ pratiṣedho vaktavyaḥ. pañcapātram. caturyugam. tribhuvanam.
Nyāsa2: sa napuṃsakam. , 2.4.17 "pañcagavam" iti. "gorataddhitaluki" See More
sa napuṃsakam. , 2.4.17 "pañcagavam" iti. "gorataddhitaluki" 5.4.92 iti ṭac. sagrahaṇaṃ dvigorapi yathā syādityevamartham. itarathā hi "anantarasya vidhirvā bhavati pratiṣedo vā" (vyā.pa.19) ityanantarasyaiva dvandvasya syānna vyavahitasya dvigoḥ, naitadasti; ekavacanamityanuvatrtate, tasya "napuṃsakam" ityanena sambandhe sati kuto vyavadhānam ! na hratraikaravacanena viśeṣo dvandvo'nenāpekṣyate, kiṃ tarhi? ekavacanamātram. prasiddhyupasaṃgrahārthaṃ tarhi sagrahaṇam. sa ityetadanuvādo bhaviṣyati, anuvādaśca prasiddhasyaiva bhavati. tathā ca yathādarśanamiyaṃ liṅgavyavasthā''khyāyata iti. tena dvandvaikavadbhāve nityaṃ napuṃsakatvaṃ vijñāyate. dvigoścāniyatā. tena "akārāntottrapado dviguḥ striyāṃ bhāṣyate" (vā.156) ityetadupapannaṃ bhavati. "pañcapūlī" iti. "dvigoḥ" 4.1.21 iti ṅīp. etadeva dvigoḥ strīprakaraṇe ṅībvidhānaṃ jñāpakam-- "kvacit striyāṃ dvigurbhāṣyate" iti.
"pañcakhaṭvam, pañcakhaṭvī" iti. upasarjanahyasvatve kṛte pakṣe ṅīp.
"pañcatakṣam, pañcatakṣī" iti. nalope kṛte pakṣe ṅīp॥
Laghusiddhāntakaumudī1: samāhāre dvigurdvandvaśca napuṃsakaṃ syāt. pañcānāṃ gavāṃ samāhāraḥ pañcagavam. Sū #946
Laghusiddhāntakaumudī2: sa napuṃsakam 946, 2.4.17 samāhāre dvigurdvandvaśca napuṃsakaṃ syāt. pañcānāṃ ga See More
sa napuṃsakam 946, 2.4.17 samāhāre dvigurdvandvaśca napuṃsakaṃ syāt. pañcānāṃ gavāṃ samāhāraḥ pañcagavam.
Bālamanoramā1: sa napuṃsakaṃ. `dvigurekavacana'miti dviguḥ, dviguḥ, `dvandvaśca prāṇī03 Sū #811 See More
sa napuṃsakaṃ. `dvigurekavacana'miti dviguḥ, dviguḥ, `dvandvaśca prāṇī'ti
dvandvaśca tacchabdena parāmṛśyete. tau ca samāhārārthāveva vivakṣitau, vyākhyānāt.
tadāha–samāhāre iti. pañcagavamiti. pañcānāṃ gavāṃ samāhāra iti dviguḥ. dantoṣṭhamiti.
dantāśca oṣṭhau ceti vigrahaḥ. `dvandvaśca prāṇī'ti samāhāradvandvaḥ.
\r\nakārānteti. akārāntamuttarapadaṃ yasyeti vigrahaḥ. `sa napuṃsaka'mityasyāpavādaḥ.
pañcamūlīti. samāhāradviguḥ, strītvaṃ, `dvigoḥ' iti ṅīp. \r\nābanto veti.
`striyāṃ ve'ti vaktavyamityarthaḥ. pañcakhaṭvamiti. samāhāradviguḥ. napuṃsakatve
hyasvaḥ. pañcakhaṭvīti. upasarjanahyasvatve adantatvāt, `dvigoḥ' iti ṅīp.
\r\nano nalopaśceti. `ana' ityāvartate. ekaṃ prathamayā vipariṇataṃ
dvigurityatrānveti. tadantavidhiḥ. annanto dviguḥ striyāṃ vā syāt, ano
nasya lopaḥ syādityarthaḥ. vāgrahaṇaṃ striyāmityatraiva saṃbadhyate, na tu nalope'pi
tena strītvā'bhāve'pi nalopaḥ. pañcatakṣīti. pañcānāṃ takṣṇāṃ samāhāra iti
dviguḥ, strītvaṃ nalopaḥ, `dvigoḥ' iti ṅībiti bhāvaḥ. pañcatakṣamiti.
samāhāradviguḥ. strītvā'bhāvapakṣe `sa napuṃsaka'miti napuṃsakatvaṃ, nalopa iti bhāvaḥ. na
cāntarvartirnī vibhaktimāśritya takṣanśabdasya subantatvena padatvāt `na lopaḥ
prātipadike'tyanena nalopo bhaviṣyatīti vācyam `uttarapadatve ce'ti
pratyayalakṣaṇaniṣedhāt.
samāhāradvigorna strītvamiti vaktavyamityarthaḥ. pañcapātraṃ tribhuvanaṃ
caturyugamiti. strītvā'bhāve `sa napuṃsaka'miti napuṃsakatvamiti bhāvaḥ.
Bālamanoramā2: sa napuṃsakam 811, 2.4.17 sa napuṃsakaṃ. "dvigurekavacana"miti dviguḥ, See More
sa napuṃsakam 811, 2.4.17 sa napuṃsakaṃ. "dvigurekavacana"miti dviguḥ, dviguḥ, "dvandvaśca prāṇī"ti dvandvaśca tacchabdena parāmṛśyete. tau ca samāhārārthāveva vivakṣitau, vyākhyānāt. tadāha--samāhāre iti. pañcagavamiti. pañcānāṃ gavāṃ samāhāra iti dviguḥ. dantoṣṭhamiti. dantāśca oṣṭhau ceti vigrahaḥ. "dvandvaśca prāṇī"ti samāhāradvandvaḥ. akārānteti. akārāntamuttarapadaṃ yasyeti vigrahaḥ. "sa napuṃsaka"mityasyāpavādaḥ. pañcamūlīti. samāhāradviguḥ, strītvaṃ, "dvigoḥ" iti ṅīp. ābanto veti. "striyāṃ ve"ti vaktavyamityarthaḥ. pañcakhaṭvamiti. samāhāradviguḥ. napuṃsakatve hyasvaḥ. pañcakhaṭvīti. upasarjanahyasvatve adantatvāt, "dvigoḥ" iti ṅīp. ano nalopaśceti. "ana" ityāvartate. ekaṃ prathamayā vipariṇataṃ dvigurityatrānveti. tadantavidhiḥ. annanto dviguḥ striyāṃ vā syāt, ano nasya lopaḥ syādityarthaḥ. vāgrahaṇaṃ striyāmityatraiva saṃbadhyate, na tu nalope'pi tena strītvā'bhāve'pi nalopaḥ. pañcatakṣīti. pañcānāṃ takṣṇāṃ samāhāra iti dviguḥ, strītvaṃ nalopaḥ, "dvigoḥ" iti ṅībiti bhāvaḥ. pañcatakṣamiti. samāhāradviguḥ. strītvā'bhāvapakṣe "sa napuṃsaka"miti napuṃsakatvaṃ, nalopa iti bhāvaḥ. na cāntarvartirnī vibhaktimāśritya takṣanśabdasya subantatvena padatvāt "na lopaḥ prātipadike"tyanena nalopo bhaviṣyatīti vācyam "uttarapadatve ce"ti pratyayalakṣaṇaniṣedhāt. pātrādyantasya neti. pātrādirgaṇaḥ. tadantasya samāhāradvigorna strītvamiti vaktavyamityarthaḥ. pañcapātraṃ tribhuvanaṃ caturyugamiti. strītvā'bhāve "sa napuṃsaka"miti napuṃsakatvamiti bhāvaḥ. puṇyeti. puṇyasudinābhyāṃ paro yo'hanśabdastadantasya tatpuruṣasya napuṃsakatvaṃ vaktavyamityarthaḥ. "rātrāhne"tyasyāpavādaḥ. puṇyāhamiti. puṇyam ahariti karmadhārayaḥ, "rājāhaḥ" iti ṭac, ṭilopaḥ. "uttamaikābhyāṃ ce"tyatyahnādeśaniṣedhaḥ. sudināhamiti. sudinam ahariti karmadhārayaḥ, ṭac, ṭilopaḥ. praśastaparyāyaḥ sudinaśabda iti na paunaruktyam. pathaḥ saṅkhyāvyayāderiti. "napuṃsakatvaṃ vaktavya"miti śeṣaḥ. saṃkhyāvyayeti samāhāradvandvaḥ. saṃkhyāvyayamādiriti karmadhārayaḥ, digyoge pañcamī. para iti śeṣaḥ. patha iti kṛtasamāsāntādakārāntātprathamā. tadāha--saṅkhyāvyayāderiti. paravalliṅgatāpavādaḥ. tripathamiti. "ṛkpūḥ" iti apratyayaḥ, ṭilopaḥ. evaṃ vipathamityapi. "prādayo gatādyarthe" iti samāsaḥ. supanthā atipanthā iti. "svatī pūjāyā"miti samāsaḥ. "na pūjanā"diti samāsāntaniṣedhaḥ. āvaśyakatvādanena siddhe apathaṃ napuṃsaka"miti na kāryam. sāmānye napuṃsakamiti. nyāyasiddhametat, viśeṣyaviśeṣaṇasaṃnidhāne sati strītvapuṃstavayoranabhivyaktau "ubhayorantaraṃ yacca tadabhāve napuṃsaka"miti lakṣaṇalakṣitanapuṃsakatvasyaiva nyāyyatvāt.ata eva "dāṇḍināyane"ti sūtrabhāṣye "ekaśrutiḥ svarasarvanāma, napuṃsakaṃ liṅgasarvanāme"tyuktam. mṛdu pacatīti. kriyāviśeṣaṇamidaṃ dvitīyāntam. pacerhi viklittyanukūlavyāpāro'rthaḥ. tatra viklittyaṃśe mṛdutvamanveti. viklittiścavyāpāre sādhyatvenānveti. tathāca dhātūpāttavyāpāraṃ prati karmībhūtena viklittyaṃśena sāmānādhikaraṇyānmṛdviti dvitīyā. yatra tu dhātvarthaḥ karaṇatvenānveti "yajeta svargakāmaḥ" ityādau, tatra hi yāgena svargaṃ kuryādityarthaḥ. tatra kriyāviśeṣaṇasya tṛtīyāntatvameva "jyotiṣṭomena yajeta svargakāmaḥ" ityādāvityanyatra vistaraḥ. prātaḥ kamanīyamiti. ramaṇīyamityarthaḥ. atrāpi "prāta"rityavyayasya viśeṣyasyā'liṅgatvāttadviśeṣaṇasya kamanīyaśabdasyānavyayasya liṅgaviśeṣāvagamakatvā'bhāvānnapuṃsakatvameveti bhāvaḥ. idaṃ cā'niyataliṅgaviṣayam. tena ādiṃ pacati, prātarādirityatra na bhavati, ādiśabdasya niyataliṅgatvāt.
Tattvabodhinī1: sa napuṃsakam. `anantarasye'ti nyāyo'tra nāśrīyate, tathātve dvihusaṅgraho Sū #712 See More
sa napuṃsakam. `anantarasye'ti nyāyo'tra nāśrīyate, tathātve dvihusaṅgraho na
syādityāśayenāha—dvigudrvandvaśceti.atra vyācakṣate–
prakaraṇādevānuvādyalābhe `sa' grahaṇametatprakaraṇānupāttasyāpi samāhāradvandvasya
saṅgrahārtham, tena `sañjñāparibhāṣa'mityādi siddhamiti. pañcagavamiti.
`taddhitārtha'ityādinā samāhāre dviguḥ. dantoṣṭhamiti. `dvandvaśca
prāṇī'tyādinā samāhāre dvandvaḥ. \r\nābanto vā. pañcakhaṭvamiti napuṃsakahyasvaḥ.
pañcakhaṭvīti. upasarjanahyasvasvatve satyadantatvāt `dvigo'riti strītvapakṣe
ṅīp.\r\nano nalopaśca vā dviguḥ striyām. ano nalopaśceti. `uttarapadatve
cāpadādividhau'iti pratyayalakṣaṇapratiṣedhādaprāpte nalopa iti bhāvaḥ. iha vāśabdaḥ
striyāmityanena saṃbadhyate, natu pūrveṇa. tena nityo nalopa ityāha–
pañcatakṣamityādi.
śeṣaḥ. ākṛtigaṇo'yam.
praśastaparyāyaḥ sudiśabdaḥ, `sudināsu samāsu kāryametatpravicinvīta viśeṣataḥ svayaṃ
ca'ityādiprayogāt.
saṃkhyāvyayarūpo ya ādistasmādityarthaḥ. trapathaṃ vipathamiti,—
`ṛkpūrabdhūḥ'ityapratyayaḥ. supanthāḥ atipanthā iti. `na pūjanā'diti samāsantaniṣedhaḥ.
kathaṃ tarhi `vyadhvo duradhvā vipathaḥ tadadhvā kāpathaḥ samāḥ'ityamara iti cet, pramāda
evāyamiti bahavaḥ. manoramāyāṃ tu `pathe gatau'ityasmātpacādyaci pathati vyāpnotīti
vyutpāditaḥ pathaśabdo'sti. tathā ca trikāṇḍaśeṣaḥ—`vāṭaḥ pathaśca mārgaḥ syā'diti.
tena pathaśabdena samāse puṃstvamupapannam. na caivaṃ vipathasiddhāvapi kāpatho na
syātkādeśasya durlabhatvāditi vācyam, `īṣadarthe ce'ti tatsambhavāt,
kutsāyāmarthataḥ paryavasānāditi sthitam. kecittu—`pathaḥ saṃkhye'ti vārtike
kṛtasamāsāntasyaiva grahaṇaṃ na tu pacādyajantasyetyatra bījā'bhāvādvipathaḥ kāpatha iti
prayogo durupapāda evetyāhuḥ. atra mādhavaḥ–`paravalliṅgāpavādatvāttatpuruṣa evedaṃ
pravartate nānyatra. vipathā nagarī. bahuvrīhirayam. pantānamatikrāntā atipathā. ihāpi
na, `dviguprāpte'tyādinā paravalliṅgatāyāḥ pratiṣedhāditi.
napuṃsakam. sāmānye napuṃsakamiti. aniyataliṅgaviṣayakamidam. tenādiṃ pacati,
prātarādiriti puṃstvameva. mṛdu pacatīti. kriyāviśeṣaṇatvāddvitīyāntam.
dhātupāttabhāvanāṃ prati hi phalāṃśaḥ karmībhūtaḥ. tathā ca phalasāmānādhikaraṇyedvitīyā. ataeva
sakṛllvāvityādau kārakapūrvakatvādyaṇ. yatra tu bhāvanāṃ prati karaṇatayā
dhātvarthaviśeṣo'nveti tatra tadviśeṣaṇānāṃ tṛtīyāntataiva, `jyotiṣṭomena
yajete'tyatra yathā. etacca `taraṇe yajaḥ' iti sūtre vṛttipadamañjaryoḥ spaṣṭam.
Tattvabodhinī2: sa napuṃsakam 712, 2.4.17 sa napuṃsakam. "anantarasye"ti nyāyo'tra nāś See More
sa napuṃsakam 712, 2.4.17 sa napuṃsakam. "anantarasye"ti nyāyo'tra nāśrīyate, tathātve dvihusaṅgraho na syādityāśayenāha---dvigudrvandvaśceti.atra vyācakṣate--prakaraṇādevānuvādyalābhe "sa" grahaṇametatprakaraṇānupāttasyāpi samāhāradvandvasya saṅgrahārtham, tena "sañjñāparibhāṣa"mityādi siddhamiti. pañcagavamiti. "taddhitārtha"ityādinā samāhāre dviguḥ. dantoṣṭhamiti. "dvandvaśca prāṇī"tyādinā samāhāre dvandvaḥ. ābanto vā. pañcakhaṭvamiti napuṃsakahyasvaḥ. pañcakhaṭvīti. upasarjanahyasvasvatve satyadantatvāt "dvigo"riti strītvapakṣe ṅīp.ano nalopaśca vā dviguḥ striyām. ano nalopaśceti. "uttarapadatve cāpadādividhau"iti pratyayalakṣaṇapratiṣedhādaprāpte nalopa iti bhāvaḥ. iha vāśabdaḥ striyāmityanena saṃbadhyate, natu pūrveṇa. tena nityo nalopa ityāha--pañcatakṣamityādi.pātrādyantasya na. pātrādyantasyeti. "strītva"miti śeṣaḥ. ākṛtigaṇo'yam.puṇyasudinābhyāmahnaḥ klībateṣṭā. sudināhamiti. praśastaparyāyaḥ sudiśabdaḥ, "sudināsu samāsu kāryametatpravicinvīta viśeṣataḥ svayaṃ ca"ityādiprayogāt.pathaḥ saṅkhyāvyayādeḥ. pathaḥ saṅkhyāvyayeti. saṃkhyāvyayarūpo ya ādistasmādityarthaḥ. trapathaṃ vipathamiti,---"ṛkpūrabdhūḥ"ityapratyayaḥ. supanthāḥ atipanthā iti. "na pūjanā"diti samāsantaniṣedhaḥ. kathaṃ tarhi "vyadhvo duradhvā vipathaḥ tadadhvā kāpathaḥ samāḥ"ityamara iti cet, pramāda evāyamiti bahavaḥ. manoramāyāṃ tu "pathe gatau"ityasmātpacādyaci pathati vyāpnotīti vyutpāditaḥ pathaśabdo'sti. tathā ca trikāṇḍaśeṣaḥ---"vāṭaḥ pathaśca mārgaḥ syā"diti. tena pathaśabdena samāse puṃstvamupapannam. na caivaṃ vipathasiddhāvapi kāpatho na syātkādeśasya durlabhatvāditi vācyam, "īṣadarthe ce"ti tatsambhavāt, kutsāyāmarthataḥ paryavasānāditi sthitam. kecittu---"pathaḥ saṃkhye"ti vārtike kṛtasamāsāntasyaiva grahaṇaṃ na tu pacādyajantasyetyatra bījā'bhāvādvipathaḥ kāpatha iti prayogo durupapāda evetyāhuḥ. atra mādhavaḥ--"paravalliṅgāpavādatvāttatpuruṣa evedaṃ pravartate nānyatra. vipathā nagarī. bahuvrīhirayam. pantānamatikrāntā atipathā. ihāpi na, "dviguprāpte"tyādinā paravalliṅgatāyāḥ pratiṣedhāditi. sāmānye napuṃsakam. sāmānye napuṃsakamiti. aniyataliṅgaviṣayakamidam. tenādiṃ pacati, prātarādiriti puṃstvameva. mṛdu pacatīti. kriyāviśeṣaṇatvāddvitīyāntam. dhātupāttabhāvanāṃ prati hi phalāṃśaḥ karmībhūtaḥ. tathā ca phalasāmānādhikaraṇyedvitīyā. ataeva sakṛllvāvityādau kārakapūrvakatvādyaṇ. yatra tu bhāvanāṃ prati karaṇatayā dhātvarthaviśeṣo'nveti tatra tadviśeṣaṇānāṃ tṛtīyāntataiva, "jyotiṣṭomena yajete"tyatra yathā. etacca "taraṇe yajaḥ" iti sūtre vṛttipadamañjaryoḥ spaṣṭam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents