Kāśikāvṛttī1: adhikaraṇaetāvattvasya samīpe vibhāṣā dvandvaḥ ekavad bhavati. upadaśaṃ dantoṣṭh See More
adhikaraṇaetāvattvasya samīpe vibhāṣā dvandvaḥ ekavad bhavati. upadaśaṃ dantoṣṭham, upadaśāḥ
dantoṣṭhāḥ. upadaśaṃ mārdaṅgikapāṇavikam, upadaśā mārdaṅgikapāṇavikāḥ. avyayasya
saṅkhyayā avyayībhāvo 'pi vihitaḥ, bahuvrīhirapi. tatra ekavadbhāvapakṣe 'vyayībhāvo
'nuprayujyate, itaratra bahuvrīhiḥ.
Kāśikāvṛttī2: vibhāṣā samīpe 2.4.16 adhikaraṇaetāvattvasya samīpe vibhāṣā dvandvaḥ ekavad bha See More
vibhāṣā samīpe 2.4.16 adhikaraṇaetāvattvasya samīpe vibhāṣā dvandvaḥ ekavad bhavati. upadaśaṃ dantoṣṭham, upadaśāḥ dantoṣṭhāḥ. upadaśaṃ mārdaṅgikapāṇavikam, upadaśā mārdaṅgikapāṇavikāḥ. avyayasya saṅkhyayā avyayībhāvo 'pi vihitaḥ, bahuvrīhirapi. tatra ekavadbhāvapakṣe 'vyayībhāvo 'nuprayujyate, itaratra bahuvrīhiḥ.
Nyāsa2: vibhāṣā samīpe. , 2.4.16 adhikaraṇaitāvattvasya prakṛtatvāt tadapekṣayaiva samīp See More
vibhāṣā samīpe. , 2.4.16 adhikaraṇaitāvattvasya prakṛtatvāt tadapekṣayaiva samīpatvaṃ vijñāyata ityata āha-- "adhikaraṇaitāvattvasya samīpe" iti. "upadaśaṃ dantauṣṭhamiti. atrādhikaraṇaitāvattvaṃ daśasaṃkhyā, tatsamīpaṃ navaikādaśa vā. tatra daśaśabda etāvattvamācaṣṭe. upaśabdaḥ sāmīpyam.
kathaṃ punadrvandvaikavadbhāvo vikalpyamāno'nuprayogasya labhyata ityata āha-- "avyayasya" ityādi. yadyapyarthātideśādanuprayogasyāpi vikalpo labhyate, tathāpi parīhārāntaramapyastīti darśanārthamasyopanyāsaḥ. tatrāvyayasya saṃkhyāyā avyayībhāvo vihitaḥ--"avyayaṃ vibhakti" 2.1.6 ityādinā. bahuvrīhirapi vihitaḥ-- "saṃkhyāyāvyayāsanna" 2.2.25 ityādinā. atraikavadbhāvapakṣa ekārthasya dvandvasyaikārtha evāvyayībhāvo'nuprayujyate. ekārthatvaṃ punastasya sāmīpyapradhānasatvāt. yadyapyavyayībhāvo'vyayam, tathāpyabhedaikatvaṃ bhedābhāvalakṣaṇaṃ tasyāstyeva sāmānādhikaraṇyam. itaratra tu bahvarthasya dvandvasya bahvartha eva bahuvrīhiranuprayujyate. bahvarthaṃ punarbahuvrīheḥ samīpinaḥ prādhānyāt. bahuvrīhirhi samīpī pradhānatvādbhedasaṃkhyāmupādata iti bahvartho bhavati. "upadaśam" iti. "avyayībhāve śaratprabhṛtibhyaḥ" 5.4.7 ityanuvatrtamāne "anaśca" 5.4.108 iti ṭac samāsāntaḥ. "nastaddhite" 6.4.144 iti ṭilopoḥ. "upadaśāḥ" iti. bahuvrīhau saṃkhyeye ḍajabahugaṇāt" 5.4.73 iti ḍac॥
Bālamanoramā1: vibhāṣā samīpe. `adhikaraṇaitāvattve' ityanuvartate. `samīpe9; ityasya Sū #910 See More
vibhāṣā samīpe. `adhikaraṇaitāvattve' ityanuvartate. `samīpe' ityasya sāmīpyena
paricchinne satītyarthaḥ. phalitamāha–adhikaraṇeti. upadaśaṃ dantoṣṭhamiti. daśānāṃ samīpe
ityarthe'vyayībhāvaḥ. uktarītyā'sāmarthye'pi vacanasāmathryātsamāhāradvandvaḥ.
samānaliṅgavacanatvādavyayībhāvasyaivā'nuprayoga iti bhāṣyam. ata evopadaśaṃ
dantoṣṭhenetyādi siddham. samīpasamīpinorabhedavivakṣāyāṃ sāmānādhikaraṇyam.
navatvasaṅkhyayadantoṣṭhasamūhaḥ, ekādaśatvasaṅkhyadantoṣṭhasamūha iti vā bodhaḥ. upadaśā
dantoṣṭhā iti. itaretarayogadvandvo'yam. daśānāṃ samīpe ye santi te upadaśā iti
bahuvrīhiḥ. nava ekādaśa vetyarthaḥ. `bahuvrīherevātrā'nuprayogaḥ,
samānaliṅgavacanatvā'diti bhāṣyam.
Bālamanoramā2: vibhāṣā samīpe 910, 2.4.16 vibhāṣā samīpe. "adhikaraṇaitāvattve" ityan See More
vibhāṣā samīpe 910, 2.4.16 vibhāṣā samīpe. "adhikaraṇaitāvattve" ityanuvartate. "samīpe" ityasya sāmīpyena paricchinne satītyarthaḥ. phalitamāha--adhikaraṇeti. upadaśaṃ dantoṣṭhamiti. daśānāṃ samīpe ityarthe'vyayībhāvaḥ. uktarītyā'sāmarthye'pi vacanasāmathryātsamāhāradvandvaḥ. samānaliṅgavacanatvādavyayībhāvasyaivā'nuprayoga iti bhāṣyam. ata evopadaśaṃ dantoṣṭhenetyādi siddham. samīpasamīpinorabhedavivakṣāyāṃ sāmānādhikaraṇyam. navatvasaṅkhyayadantoṣṭhasamūhaḥ, ekādaśatvasaṅkhyadantoṣṭhasamūha iti vā bodhaḥ. upadaśā dantoṣṭhā iti. itaretarayogadvandvo'yam. daśānāṃ samīpe ye santi te upadaśā iti bahuvrīhiḥ. nava ekādaśa vetyarthaḥ. "bahuvrīherevātrā'nuprayogaḥ, samānaliṅgavacanatvā"diti bhāṣyam.
Tattvabodhinī1: vibhāṣā samīpe. yadyapīha `samāhāradvandva eve'ti vyākhyāne'pi na kṣatista Sū #786 See More
vibhāṣā samīpe. yadyapīha `samāhāradvandva eve'ti vyākhyāne'pi na kṣatistathāpi
pūrvasūtre niyamaniṣedhasyoktatvāttadanurodhenāha niyamo vā syāditi. upadasaṃ
dantoṣṭhamiti. ekavadbhāvapakṣe'vyayībhāvasyaivānuprayogaḥ. yadi tu bahuvrīhistadā
`upadaśasya dantoṣṭhasye'ti ṣaṣṭhī syāt, `upadaśaṃ dantoṣṭhasye'tyeveṣyata ityākaraḥ.
`dantoṣṭhasya daśa'mityabhiprāyeṇa ṣaṣṭha\ufffdāṃ kṛtāyāmapi upadaśaśabdena ṣaṣṭhī neṣyate.
ato bahuvrīhernānuprayogaḥ, kiṃ tvavyayībhāvasyaiveti tadāśayaḥ.
Tattvabodhinī2: vibhāṣā samīpe 786, 2.4.16 vibhāṣā samīpe. yadyapīha "samāhāradvandva eve&q See More
vibhāṣā samīpe 786, 2.4.16 vibhāṣā samīpe. yadyapīha "samāhāradvandva eve"ti vyākhyāne'pi na kṣatistathāpi pūrvasūtre niyamaniṣedhasyoktatvāttadanurodhenāha niyamo vā syāditi. upadasaṃ dantoṣṭhamiti. ekavadbhāvapakṣe'vyayībhāvasyaivānuprayogaḥ. yadi tu bahuvrīhistadā "upadaśasya dantoṣṭhasye"ti ṣaṣṭhī syāt, "upadaśaṃ dantoṣṭhasye"tyeveṣyata ityākaraḥ. "dantoṣṭhasya daśa"mityabhiprāyeṇa ṣaṣṭha()āṃ kṛtāyāmapi upadaśaśabdena ṣaṣṭhī neṣyate. ato bahuvrīhernānuprayogaḥ, kiṃ tvavyayībhāvasyaiveti tadāśayaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents