Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: विभाषा समीपे vibhāṣā samīpe
Individual Word Components: vibhāṣā samīpe
Sūtra with anuvṛtti words: vibhāṣā samīpe ekavacanam (2.4.1), dvandvaḥ (2.4.2), adhikaraṇaitāvattve (2.4.15)
Type of Rule: vidhi
Preceding adhikāra rule:2.3.1 (1anabhihite)

Description:

A Dvandva compound, denoting an approximate number of concrete substances, is optionally singular. Source: Aṣṭādhyāyī 2.0

[A dvaṁdvá 2 compound 1.3] is optionally (vibhāṣā) [treated as though it denoted a single thing 1] when its constituent members denote a proximate (samīpé) [quantity of concrete objects 15]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 2.4.1, 2.4.2, 2.4.15

Mahābhāṣya: With kind permission: Dr. George Cardona

1/8:kim udāharaṇam |
2/8:upadaśam pāṇipādam upadaśāḥ pāṇipādāḥ |
3/8:na etat asti prayojanam |
4/8:ayam dvandvaikavadbhāvaḥ ārabhyate |
5/8:tatra kaḥ prasaṅgaḥ yat anuprayogasya syāt |
See More


Kielhorn/Abhyankar (I,477.7-11) Rohatak (II,855-856)


Commentaries:

Kāśikāvṛttī1: adhikaraṇaetāvattvasya samīpe vibhāṣā dvandvaḥ ekavad bhavati. upadaśadantoṣṭh   See More

Kāśikāvṛttī2: vibhāṣā samīpe 2.4.16 adhikaraṇaetāvattvasya samīpe vibhāṣā dvandvaḥ ekavad bha   See More

Nyāsa2: vibhāṣā samīpe. , 2.4.16 adhikaraṇaitāvattvasya prakṛtatvāt tadapekṣayaiva samīp   See More

Bālamanoramā1: vibhāṣā samīpe. `adhikaraṇaitāvattve' ityanuvartate. `samīpe9; ityasya Sū #910   See More

Bālamanoramā2: vibhāṣā samīpe 910, 2.4.16 vibhāṣā samīpe. "adhikaraṇaitāvattve" ityan   See More

Tattvabodhinī1: vibhāṣā samīpe. yadyapīha `samāhāradvandva eve'ti vyākhyāne'pi na kṣatista Sū #786   See More

Tattvabodhinī2: vibhāṣā samīpe 786, 2.4.16 vibhāṣā samīpe. yadyapīha "samāhāradvandva eve&q   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions