Kāśikāvṛttī1: na iti vartate. adhikaraṇaṃ vartipadārthaḥ. sa hi samāsasya arthasya adhāraḥ. ta See More
na iti vartate. adhikaraṇaṃ vartipadārthaḥ. sa hi samāsasya arthasya adhāraḥ. tasya etāvattve
parimāṇe gamyamāne dvandvo na ekavad bhavati. yathāyatham ekavad bhāvaḥ prāptaḥ
pratiṣidhyate. daśa dantoṣṭhāḥ. daśa mārdaṅgikapāṇavikāḥ.
Kāśikāvṛttī2: adhikaranaetāvattve ca 2.4.15 na iti vartate. adhikaraṇaṃ vartipadārthaḥ. sa hi See More
adhikaranaetāvattve ca 2.4.15 na iti vartate. adhikaraṇaṃ vartipadārthaḥ. sa hi samāsasya arthasya adhāraḥ. tasya etāvattve parimāṇe gamyamāne dvandvo na ekavad bhavati. yathāyatham ekavad bhāvaḥ prāptaḥ pratiṣidhyate. daśa dantoṣṭhāḥ. daśa mārdaṅgikapāṇavikāḥ.
Nyāsa2: adhikaraṇaitāvattve ca. , 2.4.15 adhikaraṇaṃ varttipadārthaḥ" iti. vatrtana See More
adhikaraṇaitāvattve ca. , 2.4.15 adhikaraṇaṃ varttipadārthaḥ" iti. vatrtana varttaḥ = samāsaḥ. bhāve ghañ. varto'syāstīti varti = samāsāvayavabhutama. varttiśca tat padañceti varttipadaṃ tasya padasyārtho'dhikaraṇamityucyate. kathaṃ punastasyādhikaraṇatvāmityata āha-- "sa hi" ityādi. ādhāro hradhikaraṇam. varttipadārthaśca samāsārthasyādhāro bhavati; tatra tasya samavāyāt. varttipadārthaihrravayavairavayavī samāsārtha ārabhyate, avayavī cāvayaveṣu kasamavaiti. "tasya " iti. varttipadārthasya. "daśa {ime nāsti--kāśikā, padamañjarī ca} ime dantauṣṭhāḥ}" iti. "dvandvaśca" 2.4.2 ityādinā prāptiḥ॥
Bālamanoramā1: adhikaraṇaitāvattve ca. adhikaraṇaṃ-dravyaṃ, tasya etāvattvam-iyattāviśeṣaḥ. ta Sū #909 See More
adhikaraṇaitāvattve ca. adhikaraṇaṃ-dravyaṃ, tasya etāvattvam-iyattāviśeṣaḥ. tadāha–
dravyasaṅkhyāvagame iti. samasyamānapadārthasyeyattāviseṣe padāntarasamabhivyāhāragamye
ityarthaḥ. niyamo neti. `brāhṛprajāpatī' ityādau samāhāra eva dvandva #iti niyamasya
prakṛtasyā'pravṛtterekavattvaniṣedhaḥ pūrvasūtre āśritaḥ. iha tu
bādhakā'bhāvātprakṛtasya niyamasyaiva niṣedha āśrita iti bhāvaḥ. daśa dantoṣṭhā iti.
dantāśca oṣṭhāśceti vigrahaḥ. itaretarayogadvandvo'yaṃ, na tu samāhāra dvandvaḥ.
samāsārthasamāhāraviśeṣaṇībhūtasamasyamānapadārthānāṃ
padāntaralabhyadaśatvasāpekṣatvenā'sāmathryāt. itaretarayogadvandvastu bhavatyeva, tatra
samasyamānapadārthānāmeva pradhānatvāt. `upamitaṃ vyāghrādibhiḥ' iti sūtrabhāṣye
pradānasya sāpekṣatve'pi samāsābhyugamāt. tataścātraikavadeveti niyamā'bhāve sati
asāmathryātsamāhāratve nivṛtte pariśeṣāditaretarayogatvamevāvatiṣṭhate. yadi tvekavanna
syādityeva vyākhyāyeta, tarhi samāhāradvandvo netyarthaḥ paryavasyet. tathā sati
`daśa dantoṣṭhāḥ' itītaretarayogadvandvo na syāt, `dvandvaśca prāṇitūrye'ti
tanniṣedhāt. tatāca vākyameva syāt. kiṃca samāhāradvandvaniṣedho'yaṃ vyartha eva,
uktarītyā sāpekṣatvenā'sāmathryādeva'prāpteḥ. ata ekavaditi niyamo na syādityeva
vyākhyayem. evaṃ ca prāṇyaṅganibandhanasya ekavadeva syāditi niyamasya
itaretarayogadvandvanivṛttiphalakasyā'nena niṣedhe sati itaretarayogadvandvasyāvasthitiḥ
phalatīti padamañjaryā spaṣṭam.
Bālamanoramā2: adhikaraṇaitāvattve ca 909, 2.4.15 adhikaraṇaitāvattve ca. adhikaraṇaṃ-dravyaṃ, See More
adhikaraṇaitāvattve ca 909, 2.4.15 adhikaraṇaitāvattve ca. adhikaraṇaṃ-dravyaṃ, tasya etāvattvam-iyattāviśeṣaḥ. tadāha--dravyasaṅkhyāvagame iti. samasyamānapadārthasyeyattāviseṣe padāntarasamabhivyāhāragamye ityarthaḥ. niyamo neti. "brāhṛprajāpatī" ityādau samāhāra eva dvandva #iti niyamasya prakṛtasyā'pravṛtterekavattvaniṣedhaḥ pūrvasūtre āśritaḥ. iha tu bādhakā'bhāvātprakṛtasya niyamasyaiva niṣedha āśrita iti bhāvaḥ. daśa dantoṣṭhā iti. dantāśca oṣṭhāśceti vigrahaḥ. itaretarayogadvandvo'yaṃ, na tu samāhāra dvandvaḥ. samāsārthasamāhāraviśeṣaṇībhūtasamasyamānapadārthānāṃ padāntaralabhyadaśatvasāpekṣatvenā'sāmathryāt. itaretarayogadvandvastu bhavatyeva, tatra samasyamānapadārthānāmeva pradhānatvāt. "upamitaṃ vyāghrādibhiḥ" iti sūtrabhāṣye pradānasya sāpekṣatve'pi samāsābhyugamāt. tataścātraikavadeveti niyamā'bhāve sati asāmathryātsamāhāratve nivṛtte pariśeṣāditaretarayogatvamevāvatiṣṭhate. yadi tvekavanna syādityeva vyākhyāyeta, tarhi samāhāradvandvo netyarthaḥ paryavasyet. tathā sati "daśa dantoṣṭhāḥ" itītaretarayogadvandvo na syāt, "dvandvaśca prāṇitūrye"ti tanniṣedhāt. tatāca vākyameva syāt. kiṃca samāhāradvandvaniṣedho'yaṃ vyartha eva, uktarītyā sāpekṣatvenā'sāmathryādeva'prāpteḥ. ata ekavaditi niyamo na syādityeva vyākhyayem. evaṃ ca prāṇyaṅganibandhanasya ekavadeva syāditi niyamasya itaretarayogadvandvanivṛttiphalakasyā'nena niṣedhe sati itaretarayogadvandvasyāvasthitiḥ phalatīti padamañjaryā spaṣṭam.
Tattvabodhinī1: niyamo na syāditi. na ceha prāṇyaṅgatvātprāptasya `ekavadeve'ti niyamasya
Sū #785 See More
niyamo na syāditi. na ceha prāṇyaṅgatvātprāptasya `ekavadeve'ti niyamasya
pratiṣedhe'pi `cārthe dvandvaḥ'iti samāhāredvandvaḥ syāditi vācyaṃ,
`saviśeṣaṇānāṃ vṛttirne'tyabhyupagamena samāhāredvandvasya prāptayabhāvāt. na
coktanyāyenetarayogadvandvo'pi na syāditi vācyaṃ, `sāmānyā'prayoge'iti
liṅgatprādhānasya sāpekṣatve'pi tadabhyupadamāt. uktaṃ hi bhāṣye–bhavati vai
pradhānasya sāvekṣasyāpi vṛttiḥ'iti. syādetat–samāhāradvandvasyā'tra
prāptyabhāve `dvandvaśca prāṇitūrye'ti niyamā'pravṛttyā itaretarayogadvandvo
nirbādha eveti sūtramidamakiṃcitkaramiti cedatrāhuḥ–`niyamasūtrāṇāṃ niṣedhamukhena
pravṛtti'riti pakṣe `dvandvaśca prāṇitūrye'ti sūtraṃ
kevalamitaretarayogadvandvaniṣedhaparam. tathā cetaretarayoganaṣedhasya niṣedhadvārā
itaretarayogadvandvaprāpaṇārthamidamiti. evaṃ ca niṣedhamukhapravṛttipakṣasya
jñāpanāyedamiti phalitamiti dik.
Tattvabodhinī2: adhikaraṇaitāvattve ca 785, 2.4.15 niyamo na syāditi. na ceha prāṇyaṅgatvātprāpt See More
adhikaraṇaitāvattve ca 785, 2.4.15 niyamo na syāditi. na ceha prāṇyaṅgatvātprāptasya "ekavadeve"ti niyamasya pratiṣedhe'pi "cārthe dvandvaḥ"iti samāhāredvandvaḥ syāditi vācyaṃ, "saviśeṣaṇānāṃ vṛttirne"tyabhyupagamena samāhāredvandvasya prāptayabhāvāt. na coktanyāyenetarayogadvandvo'pi na syāditi vācyaṃ, "sāmānyā'prayoge"iti liṅgatprādhānasya sāpekṣatve'pi tadabhyupadamāt. uktaṃ hi bhāṣye--bhavati vai pradhānasya sāvekṣasyāpi vṛttiḥ"iti. syādetat--samāhāradvandvasyā'tra prāptyabhāve "dvandvaśca prāṇitūrye"ti niyamā'pravṛttyā itaretarayogadvandvo nirbādha eveti sūtramidamakiṃcitkaramiti cedatrāhuḥ--"niyamasūtrāṇāṃ niṣedhamukhena pravṛtti"riti pakṣe "dvandvaśca prāṇitūrye"ti sūtraṃ kevalamitaretarayogadvandvaniṣedhaparam. tathā cetaretarayoganaṣedhasya niṣedhadvārā itaretarayogadvandvaprāpaṇārthamidamiti. evaṃ ca niṣedhamukhapravṛttipakṣasya jñāpanāyedamiti phalitamiti dik.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents