Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अधिकरणैतावत्त्वे च adhikaraṇaitāvattve ca
Individual Word Components: adhikaraṇaitāvattve ca
Sūtra with anuvṛtti words: adhikaraṇaitāvattve ca ekavacanam (2.4.1), dvandvaḥ (2.4.2), na (2.4.14)
Type of Rule: pratiṣedha
Preceding adhikāra rule:2.3.1 (1anabhihite)

Description:

A Dvandva compound denoting a fixed number (etavatva) of concrete things (adhikarana) is not singular. Source: Aṣṭādhyāyī 2.0

[A dvaṁdvá 2 compound 1.3 is not 14] also (ca) [treated as though it represented a single thing 1] when its constituent members denote the quantity of concrete things (adhikarana=etāvattvé). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 2.4.1, 2.4.2, 2.4.14


Commentaries:

Kāśikāvṛttī1: na iti vartate. adhikaraṇaṃ vartipadārthaḥ. sa hi samāsasya arthasya adhāraḥ. ta   See More

Kāśikāvṛttī2: adhikaranaetāvattve ca 2.4.15 na iti vartate. adhikaraṇaṃ vartipadārthaḥ. sa hi   See More

Nyāsa2: adhikaraṇaitāvattve ca. , 2.4.15 adhikaraṇaṃ varttipadārthaḥ" iti. vatrtana   See More

Bālamanoramā1: adhikaraṇaitāvattve ca. adhikaraṇaṃ-dravyaṃ, tasya etāvattvam-iyattāveṣaḥ. ta Sū #909   See More

Bālamanoramā2: adhikaraṇaitāvattve ca 909, 2.4.15 adhikaraṇaitāvattve ca. adhikaraṇaṃ-dravyaṃ,    See More

Tattvabodhinī1: niyamo na syāditi. na ceha prāṇyaṅgatvātprāptasya `ekavadeve'ti niyamasya Sū #785   See More

Tattvabodhinī2: adhikaraṇaitāvattve ca 785, 2.4.15 niyamo na syāditi. na ceha prāṇyaṅgattppt   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions