Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडवपूर्वापराधरोत्तराणाम्‌ vibhāṣā vṛkṣamṛgatṛṇadhānyavyañjanapaśuśakunyaśvavaḍavapūrvāparādharottarāṇām‌
Individual Word Components: vibhāṣā vṛkṣamṛgatṛṇadhānyavyañjanapaśuśakunyaśvavaḍavapūrvāparādharottarāṇām
Sūtra with anuvṛtti words: vibhāṣā vṛkṣamṛgatṛṇadhānyavyañjanapaśuśakunyaśvavaḍavapūrvāparādharottarāṇām ekavacanam (2.4.1), dvandvaḥ (2.4.2)
Type of Rule: vidhi
Preceding adhikāra rule:2.3.1 (1anabhihite)

Description:

A Dvandva compound of words being the names of trees, wild animals, grass, corn, condiment, domestic beasts and birds, and the compounds aśva-va ava, purvâ-para and adharottara, are optionally singular. Source: Aṣṭādhyāyī 2.0

[A dvaṁdvá 2 compound 1.3] is optionally (vibhāṣā) [treated as though it denoted a single thing 1] when its constituent members are names of (1) trees (vr̥kṣá) (2) animals (mr̥gá) (3) grasses (tŕṇa), (4) cereals (dhānyà), (5) condiments (vyáñjana), (6) domestic animals (paśú), (7) birds (śakúni), (8) and the irregular (compounds 1.3) aśva-vaḍavá- `horses and mares', pūrvāpará- `first and last' and adharottará- `lower amd upper'. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 2.4.1, 2.4.2

Mahābhāṣya: With kind permission: Dr. George Cardona

1/70:bahuprakṛtiḥ phalasenāvanaspatimṛgaśakuntkṣudrajantudhānyatṛṇānām |*
2/70:phalasenāvanaspatimṛgaśakuntkṣudrajantudhānyatṛṇānām dvandvaḥ vibhāṣā ekavat bhavati bahuprakṛtiḥ iti vaktavyam |
3/70:phala| badarāmalkam badarāmalakani |
4/70:senā |
5/70:hastyaśvam hastyaśvāḥ |
See More


Kielhorn/Abhyankar (I,475.17-477.5) Rohatak (II,851-855)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: vṛkṣa mṛga tṛṇa dhanya vyañjana paśu śakuni aśvavaḍava pūrvāpara adharottara ity   See More

Kāśikāvṛttī2: vibhāṣā vṛkṣamṛgatṛṇadhānyavyañjanapaśuśakunyaśvavaḍavapūrvāparādharottaṇām 2   See More

Nyāsa2: vibhāṣā vṛkṣamṛgatṛṇadhānyavyañjanapaśuśakunya�āvaḍavapūrvāparādharottarāṇām. ,    See More

Bālamanoramā1: vibhāṣā vakṣa. dvandva' ityanuvṛttam. ekāpi ṣaṣṭhī viṣayabhedādbhidyate. v Sū #906   See More

Bālamanoramā2: vibhāṣā vṛkṣamṛgatṛṇadhānyavyañjanapaśuśakunya�āvaḍavapūrvāparādharottarāṇām 906   See More

Tattvabodhinī1: bibhāṣā. viśeṣaṇāmeveti. ayaṃ bhāvaḥ–vṛkṣādiśabdaiḥ pratyekaṃ dvandvo veṣyate Sū #782   See More

Tattvabodhinī2: vibhāṣā vṛkṣamṛgatṛṇadhānyavyañjanapaśuśakunya�āvaḍavapūrvāparādharottarāṇām 782   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions