Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: गवाश्वप्रभृतीनि च gavāśvaprabhṛtīni ca
Individual Word Components: gavāśvaprabhṛtīni ca
Sūtra with anuvṛtti words: gavāśvaprabhṛtīni ca ekavacanam (2.4.1), dvandvaḥ (2.4.2)
Type of Rule: vidhi
Preceding adhikāra rule:2.3.1 (1anabhihite)

Description:

The word gavâśva, and others are also Dvandva compounds which take the singular number. Source: Aṣṭādhyāyī 2.0

[The class of dvaṁdvá 2 compounds 1.3] beginning with gavāśvá- `cows and horses is also treated (as though denoting a single thing 1). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 2.4.1, 2.4.2

Mahābhāṣya: With kind permission: Dr. George Cardona

1/3:gavāśvaprabhṛtiṣu yathoccāritam dvandvavṛttam |*
2/3:avāśvaprabhṛtiṣu yathoccāritam dvandvavṛttam draṣṭavyam |
3/3:gavāśvam gavāvikam gavaiḍakam |
See More


Kielhorn/Abhyankar (I,475.12-14) Rohatak (II,851)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: gavāśvaprabhṛtīni ca kṛtaekavadbhāvani dvandvarūpāṇi sādhūni bhavnti. gaśvam.    See More

Kāśikāvṛttī2: gavāśvaprabhṛtīni ca 2.4.11 gavāśvaprabhṛtīni ca kṛtaekavadbhāvani dvandvarūpāṇ   See More

Nyāsa2: gavā�āprabhṛtīni ca. , 2.4.11 gavāścādīni kṛtaikavadbhāvāni gaṇe paṭha()nte. teṣ   See More

Bālamanoramā1: gavāśamvaprabhṛtīni ca. yathāgaṇe gaṇitāni tathaiva sādhīnityarthaḥ. ga\ufffd Sū #905   See More

Bālamanoramā2: gavā�āprabhṛtīni ca 905, 2.4.11 gavāśamvaprabhṛtīni ca. yathāgaṇe gaṇini tatha   See More

Tattvabodhinī1: gavā\ufffdā. yathoccāritānīti. gaṇapāṭhe pāṇininā yathā pāṭhitāni tathaiva dh Sū #781   See More

Tattvabodhinī2: gavā�āprabhṛtīni ca 781, 2.4.11 gavā()ā. yathoccāritānīti. gaṇapāṭhe pāṇininā ya   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions