Kāśikāvṛttī1: gavāśvaprabhṛtīni ca kṛtaekavadbhāvani dvandvarūpāṇi sādhūni bhavnti. gavāśvam.
See More
gavāśvaprabhṛtīni ca kṛtaekavadbhāvani dvandvarūpāṇi sādhūni bhavnti. gavāśvam.
gavāvikam. gavaiḍakam. ajāvikam. ajaiḍakam. kubjavāmanam. kubjakairātakam. putrapautram.
śvacaṇḍālam. strīkumāram. dāsīmāṇavakam. śāṭīpicchakam. uṣṭrakharam. uṣtraśaśam.
mūtraśakṛt. mūtrapurīṣam. yakṛnmedaḥ. māṃsaśoṇitam. darbhaśaram. darbhapūtīkam.
arjunaśirīṣam. tṛṇolapam. dāsīdāsam. kuṭīkuṭam. bhāgavatībhāgavatam. gavāśvaprabhṛtiṣu
yathoccāritaṃ dvandvavṛttam. rūpāntare tu na ayaṃ vidhir bhavati. go 'śvam, go
'śvau. paśudvandvavibhāṣā eva bhavati.
Kāśikāvṛttī2: gavāśvaprabhṛtīni ca 2.4.11 gavāśvaprabhṛtīni ca kṛtaekavadbhāvani dvandvarūpāṇ See More
gavāśvaprabhṛtīni ca 2.4.11 gavāśvaprabhṛtīni ca kṛtaekavadbhāvani dvandvarūpāṇi sādhūni bhavnti. gavāśvam. gavāvikam. gavaiḍakam. ajāvikam. ajaiḍakam. kubjavāmanam. kubjakairātakam. putrapautram. śvacaṇḍālam. strīkumāram. dāsīmāṇavakam. śāṭīpicchakam. uṣṭrakharam. uṣtraśaśam. mūtraśakṛt. mūtrapurīṣam. yakṛnmedaḥ. māṃsaśoṇitam. darbhaśaram. darbhapūtīkam. arjunaśirīṣam. tṛṇolapam. dāsīdāsam. kuṭīkuṭam. bhāgavatībhāgavatam. gavāśvaprabhṛtiṣu yathoccāritaṃ dvandvavṛttam. rūpāntare tu na ayaṃ vidhir bhavati. go 'śvam, go 'śvau. paśudvandvavibhāṣā eva bhavati.
Nyāsa2: gavā�āprabhṛtīni ca. , 2.4.11 gavāścādīni kṛtaikavadbhāvāni gaṇe paṭha()nte. teṣ See More
gavā�āprabhṛtīni ca. , 2.4.11 gavāścādīni kṛtaikavadbhāvāni gaṇe paṭha()nte. teṣāmamanena sādhutvamātraṃ vidhīyate. na tvekavadbhāva iti darśayannāha-- "gavā()āādīni" iti. gvā()āmityevamādīnāmajaiḍakaparyantānāṃ paśudvandvavikalpe vacanamidam. kubjavāmanaprabhṛtīnāṃ trayāṇāmaprāpte. ()ācāṇḍālasyāvirodhaḥ? yadā virodhaṃ dvandvo nācaṣṭe kevalañcārthamātre vatrtate tadā ()ācāṇḍālamihāstīti. "strīkumāraṃ dāsīmāṇavakam" ityaprāpte vacanam. "śāṭīpicchakam" iti "jātiraprāṇinām" 2.4.6 iti siddhe, abahuprakṛtyarthaḥ pāṭhaḥ. "uṣṭrakharamuṣṭraśaśam" iti. paśudvandvavibhāṣāprāptau nityārtham. mūtraśakṛdādīnāṃ māṃsaśoṇitaparyantānāmaprāṇijātīnāmabahuprakṛtyarthaḥ pāṭhaḥ. darbhaśaraprabhṛtīnāṃ tṛṇavibhāṣāyāṃ prāptāyāṃ vacanam. dāsīdāsādīnāṃ trayāṇāmaprāpte. "pumān striyā" 1.2.67 ityekaśeṣo na bhavatyasmādeva nipātanāt.
"gavā()āprabhṛtiṣu yathoccāritaṃ dvandvavṛttam" iti. katham? tathā rūpsayāśrayaṇāt. gaṇapāṭhe hi yadeṣāṃ śabdānāṃ rūpaṃ tadāśritam. yena yathoccāritānāmekavadbhāvalakṣaṇaṃ dvandvavṛtaṃ bhavati. "rūpāntare tu nāyaṃ vidhiḥ" iti. yadā "avaṅa sphoṭāyanasya " 6.1.119 ityavaṅa nāsti tadā rūpāntare jāte'nena sūtreṇa yo vidhiḥ kriyate sa na bhavati. paśudvandvavibhāṣaiva pravatrtate॥
Bālamanoramā1: gavāśamvaprabhṛtīni ca. yathāgaṇe gaṇitāni tathaiva sādhīnityarthaḥ. gavā\ufffd Sū #905 See More
gavāśamvaprabhṛtīni ca. yathāgaṇe gaṇitāni tathaiva sādhīnityarthaḥ. gavā\ufffdāmiti.
gāvaścā\ufffdāāśceti vigrahaḥ. atra `vibhāṣā vṛkṣe'ti paśudvandvatvādvikalpe
prāpte nityo'yaṃ vidhiḥ.atra `sarvatra vibhāṣe'ti prakṛtibhāve pūrvarūpe ca go-
a\ufffdāṃ, go'\ufffdāmiti naikavattvaniyamaḥ, `yathoccāritānī'tyukteḥ, gaṇe ca
gavā\ufffdāmityeva nirdeśāt. gavā\ufffdāādiṣu `yathoccāritaṃ dvandvavṛttamiti
vārtikamatra mānam. dāsīdāsamiti. atraikavattvaniyamaḥ. pumānstriye'tyekaseṣastu
nipātanānna. ityāditi. gavāvikaṃ gavaiḍakamityādi vṛttau spaṣṭam.
Bālamanoramā2: gavā�āprabhṛtīni ca 905, 2.4.11 gavāśamvaprabhṛtīni ca. yathāgaṇe gaṇitāni tatha See More
gavā�āprabhṛtīni ca 905, 2.4.11 gavāśamvaprabhṛtīni ca. yathāgaṇe gaṇitāni tathaiva sādhīnityarthaḥ. gavā()āmiti. gāvaścā()āāśceti vigrahaḥ. atra "vibhāṣā vṛkṣe"ti paśudvandvatvādvikalpe prāpte nityo'yaṃ vidhiḥ.atra "sarvatra vibhāṣe"ti prakṛtibhāve pūrvarūpe ca go-a()āṃ, go'()āmiti naikavattvaniyamaḥ, "yathoccāritānī"tyukteḥ, gaṇe ca gavā()āmityeva nirdeśāt. gavā()āādiṣu "yathoccāritaṃ dvandvavṛttamiti vārtikamatra mānam. dāsīdāsamiti. atraikavattvaniyamaḥ. pumānstriye"tyekaseṣastu nipātanānna. ityāditi. gavāvikaṃ gavaiḍakamityādi vṛttau spaṣṭam.
Tattvabodhinī1: gavā\ufffdā. yathoccāritānīti. gaṇapāṭhe pāṇininā yathā pāṭhitāni tathaiva
sādh Sū #781 See More
gavā\ufffdā. yathoccāritānīti. gaṇapāṭhe pāṇininā yathā pāṭhitāni tathaiva
sādhūnītyarthaḥ. tenā'vaṅaḥ pākṣikatvādyadā nāvaṅ tadā uttarasūtreṇa vikalpo na bhavati.
goa\ufffdām. `apaśavo vā anye goa\ufffdobhyaḥ, paśavo goa\ufffdāāḥ'.
gavā\ufffdāmiti. iha paśudvandve vibhāṣā prāptā. daśīdāsamiti. atra
`pumānstriye'tyekaśeṣo bādhyate.
Tattvabodhinī2: gavā�āprabhṛtīni ca 781, 2.4.11 gavā()ā. yathoccāritānīti. gaṇapāṭhe pāṇininā ya See More
gavā�āprabhṛtīni ca 781, 2.4.11 gavā()ā. yathoccāritānīti. gaṇapāṭhe pāṇininā yathā pāṭhitāni tathaiva sādhūnītyarthaḥ. tenā'vaṅaḥ pākṣikatvādyadā nāvaṅ tadā uttarasūtreṇa vikalpo na bhavati. goa()ām. "apaśavo vā anye goa()obhyaḥ, paśavo goa()āāḥ". gavā()āmiti. iha paśudvandve vibhāṣā prāptā. daśīdāsamiti. atra "pumānstriye"tyekaśeṣo bādhyate.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents