Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: शूद्राणामनिरवसितानाम्‌ śūdrāṇāmaniravasitānām‌
Individual Word Components: śūdrāṇām aniravasitānām
Sūtra with anuvṛtti words: śūdrāṇām aniravasitānām ekavacanam (2.4.1), dvandvaḥ (2.4.2)
Type of Rule: vidhi
Preceding adhikāra rule:2.3.1 (1anabhihite)

Description:

A Dvandva compound of words denoting those classes of Sûdras who have not been expelled from the communion of higher classes, is singular. Source: Aṣṭādhyāyī 2.0

[A dvaṁdvá 2 compound 1.3 is treated as though it denoted a single thing 1] when the constitutent members are names of śūdrás who are not excluded from (social) contact with higher caste members (á-nir-ava-sitānām). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 2.4.1, 2.4.2

Mahābhāṣya: With kind permission: Dr. George Cardona

1/15:aniravasitānām iti ucyate |
2/15:kutaḥ aniravasitānām |
3/15:āryāvartāt aniravasitānām |
4/15:kaḥ punaḥ āryāvartaḥ |
5/15:prāg ādarśāt pratyak kālakavanāt dakṣiṇena himavantam uttareṇa pāriyātram |
See More


Kielhorn/Abhyankar (I,475.2-10) Rohatak (II,849-850)


Commentaries:

Kāśikāvṛttī1: niravasānaṃ bahiṣkaraṇam. kuto bahiṣkaraṇam? pātrāt. yair bhukte pātrasaṃsre   See More

Kāśikāvṛttī2: śūdrāṇām aniravasitānām 2.4.10 niravasānaṃ bahiṣkaraṇam. kuto bahiṣkaraṇam? pāt   See More

Nyāsa2: śūdrāṇāmaniravasitānām. , 2.4.10 yadyapi "ṣiñ bandhane" (dhā.pā. 1248)   See More

Bālamanoramā1: śūdrāṇām. `aniravasita'śabdaṃ vyācaṣṭe–abahiṣkṛtānāmiti. `yairbhuktatr Sū #904   See More

Bālamanoramā2: śūdrāṇāmaniravasitānām 904, 2.4.10 śūdrāṇām. "aniravasita"śabdaṃ vca   See More

Tattvabodhinī1: śūdrāṇāṃ. `traivarṇiketaramanuṣyaparaḥ śūdraśabdo na tu śūdratvajātiparaḥ, `ani Sū #780   See More

Tattvabodhinī2: śūdrāṇāmaniravasitānām 780, 2.4.10 śūdrāṇāṃ. "traivarṇiketaramanuṣyaparaḥ ś   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions