Kāśikāvṛttī1: niravasānaṃ bahiṣkaraṇam. kuto bahiṣkaraṇam? pātrāt. yair bhukte pātraṃ saṃskāre See More
niravasānaṃ bahiṣkaraṇam. kuto bahiṣkaraṇam? pātrāt. yair bhukte pātraṃ saṃskāreṇa
api na śudhyati te niravasitāḥ. na niravasitāḥ aniravasitāḥ. aniravasitaśūdravācināṃ
śabdānāṃ dvandva ekavad bhavati. takṣāyaskāram. rajakatantubāyam. aniravasitānām iti
kim? caṇḍālamṛtapāḥ.
Kāśikāvṛttī2: śūdrāṇām aniravasitānām 2.4.10 niravasānaṃ bahiṣkaraṇam. kuto bahiṣkaraṇam? pāt See More
śūdrāṇām aniravasitānām 2.4.10 niravasānaṃ bahiṣkaraṇam. kuto bahiṣkaraṇam? pātrāt. yair bhukte pātraṃ saṃskāreṇa api na śudhyati te niravasitāḥ. na niravasitāḥ aniravasitāḥ. aniravasitaśūdravācināṃ śabdānāṃ dvandva ekavad bhavati. takṣāyaskāram. rajakatantubāyam. aniravasitānām iti kim? caṇḍālamṛtapāḥ.
Nyāsa2: śūdrāṇāmaniravasitānām. , 2.4.10 yadyapi "ṣiñ bandhane" (dhā.pā. 1248) See More
śūdrāṇāmaniravasitānām. , 2.4.10 yadyapi "ṣiñ bandhane" (dhā.pā. 1248) iti sinotirbandhane vatrtate; tathāpi niravapūrvo bahiṣkaraṇe vatrtata ityāha-- "niravasānaṃ bahiṣkaraṇam". yairbhukte pātraṃ saṃskāreṇāpi na śuddhyati tasmāt te tato bahiṣkṛtāḥ = pṛthakkṛtāḥ. na labhante tatra bhoktumityarthaḥ॥
Bālamanoramā1: śūdrāṇām. `aniravasita'śabdaṃ vyācaṣṭe–abahiṣkṛtānāmiti. `yairbhuktaṃ pātr Sū #904 See More
śūdrāṇām. `aniravasita'śabdaṃ vyācaṣṭe–abahiṣkṛtānāmiti. `yairbhuktaṃ pātraṃ
kṣārodakaprakṣālanena saṃskāreṇāpi na śudhyata te niravasitāḥ,–caṇḍālādayaḥ. yaistu
bhuktaṃ pātraṃ saṃskāreṇa śudhyati te'niravasitāḥ'iti bhāṣye spaṣṭamya.
śūdrāṇāmiti.traivarṇiketaraḥ śūdraśabdena vivakṣitaḥ, `aniravasitānā'miti liṅgāt.
prāgvaditi. samāharadvandva ekavadityarthaḥ. takṣāyaskāramiti. takṣāṇaśca
ayaskārāśceti vigrahaḥ. `aniravasitānā'mityasya prayojanamāha–pātrāditi.
caṇḍālamṛtapā iti. #etadbhuktapātrasya saṃskāreṇāpi nāsti śuddhiriti-ata eva
bhāṣyādvijñeyam. dharmaśātreṣu ca prasiddhametat.
Bālamanoramā2: śūdrāṇāmaniravasitānām 904, 2.4.10 śūdrāṇām. "aniravasita"śabdaṃ vyāca See More
śūdrāṇāmaniravasitānām 904, 2.4.10 śūdrāṇām. "aniravasita"śabdaṃ vyācaṣṭe--abahiṣkṛtānāmiti. "yairbhuktaṃ pātraṃ kṣārodakaprakṣālanena saṃskāreṇāpi na śudhyata te niravasitāḥ,--caṇḍālādayaḥ. yaistu bhuktaṃ pātraṃ saṃskāreṇa śudhyati te'niravasitāḥ"iti bhāṣye spaṣṭamya. śūdrāṇāmiti.traivarṇiketaraḥ śūdraśabdena vivakṣitaḥ, "aniravasitānā"miti liṅgāt. prāgvaditi. samāharadvandva ekavadityarthaḥ. takṣāyaskāramiti. takṣāṇaśca ayaskārāśceti vigrahaḥ. "aniravasitānā"mityasya prayojanamāha--pātrāditi. caṇḍālamṛtapā iti. #etadbhuktapātrasya saṃskāreṇāpi nāsti śuddhiriti-ata eva bhāṣyādvijñeyam. dharmaśātreṣu ca prasiddhametat.
Tattvabodhinī1: śūdrāṇāṃ. `traivarṇiketaramanuṣyaparaḥ śūdraśabdo na tu śūdratvajātiparaḥ,
`ani Sū #780 See More
śūdrāṇāṃ. `traivarṇiketaramanuṣyaparaḥ śūdraśabdo na tu śūdratvajātiparaḥ,
`aniravasitānā'miti niṣedhāt. pātrāditi. yairbhukte`bhasmanā śudhyate
kāṃsya'mityādismṛtyuktasaṃskāreṇāpi pātraṃ na śudhyati teṣāmityarthaḥ.
Tattvabodhinī2: śūdrāṇāmaniravasitānām 780, 2.4.10 śūdrāṇāṃ. "traivarṇiketaramanuṣyaparaḥ ś See More
śūdrāṇāmaniravasitānām 780, 2.4.10 śūdrāṇāṃ. "traivarṇiketaramanuṣyaparaḥ śūdraśabdo na tu śūdratvajātiparaḥ, "aniravasitānā"miti niṣedhāt. pātrāditi. yairbhukte"bhasmanā śudhyate kāṃsya"mityādismṛtyuktasaṃskāreṇāpi pātraṃ na śudhyati teṣāmityarthaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents