Kāśikāvṛttī1: kālādhvanoḥ iti vartate. kārakayor madhye yau kālādhvānau tābhyāṃ saptamīpañcamy See More
kālādhvanoḥ iti vartate. kārakayor madhye yau kālādhvānau tābhyāṃ saptamīpañcamyau
vibhaktī bhavataḥ. adya bhuktavā devadatto dvyahe bhoktā dvyahād vā bhoktā. tryahe
tryahād vā bhoktā. kartṛśaktyor madhye kalaḥ. iha stho 'yam iṣvāsaḥ krośe
lakṣyaṃ vidhyati. krośāl lakṣyaṃ vidhiyati. kartṛkarmaṇoḥ kārakayoḥ karmāpādānayoḥ
karmādhikaraṇayor vā madhye krośaḥ. saṅkhyātānudeśo na bhavati, asvaritatvāt.
Kāśikāvṛttī2: saptamīpañcamyau kārakamadhye 2.3.7 kālādhvanoḥ iti vartate. kārakayor madhye y See More
saptamīpañcamyau kārakamadhye 2.3.7 kālādhvanoḥ iti vartate. kārakayor madhye yau kālādhvānau tābhyāṃ saptamīpañcamyau vibhaktī bhavataḥ. adya bhuktavā devadatto dvyahe bhoktā dvyahād vā bhoktā. tryahe tryahād vā bhoktā. kartṛśaktyor madhye kalaḥ. iha stho 'yam iṣvāsaḥ krośe lakṣyaṃ vidhyati. krośāl lakṣyaṃ vidhiyati. kartṛkarmaṇoḥ kārakayoḥ karmāpādānayoḥ karmādhikaraṇayor vā madhye krośaḥ. saṅkhyātānudeśo na bhavati, asvaritatvāt.
Nyāsa2: saptamīpañcamyau kārakamadhye. , 2.3.7 "adya bhuktvā devadatto dvyahe bhokt See More
saptamīpañcamyau kārakamadhye. , 2.3.7 "adya bhuktvā devadatto dvyahe bhoktā, dvyahādbhoktā" iti. nanu cātra eka eva katrtā, kārakabhede sati tannibandhano madhyavyayapadeśo bhavati, tat kathamasati kārakabhede kārakayormadhye kālo bhavatītyata āha-- "karttṛśaktyoḥ"ityādi. na hi dravyaṃ kārakam, kiṃ tarhi? śaktiḥ, sā ceha bhidyate. tathā hi-- devadatte dve śaktī vyavasthite; ekādya bhujeḥ sādhanam, aparā dvyahe'tīti iti karttṛśaktibhede sati yukto madhyavyapadeśaḥ. "karttṛkarmaṇoḥ" ityādi. iṣvāsaḥ katrtā, lakṣyaṃ karma. "karmāpādānayoḥ" iti. karma tadeva. apādānaṃ yataḥ paro niryāti. "karmādhikaraṇayorvā" iti. ihetyanena yannirdiśyatetadadhikaram. karma ca tadeva. "tayormadhye krośaḥ" iti. krośasyehāpādānādhikaramatvābhāvāt saptamīpañcamyau na bhavatiḥ. na hi krośāccharo'paiti, kiṃ tarhi? tadekadeśāt. nāpi krośe vyavasthitaṃ lakṣyam, kiṃ tarhi? tadekadeśa eva. tasmāt krośasya śeṣatvāt ṣaṣṭha()āṃ prāptāyāṃ saptamīpañcamyau vidhīyete. athātra saṃkhyātānudeśaḥ kasmānna bhavati? yāvatā kālādhvanau hi dvau, saptamīpañcamyāvapi dva, ata eva sāmāt saṃkhyātanudeśena bhavitavyam- kālāt saptamī, adhvanaḥ pañcamītyata āha-- "saṃkhyātānudeśaḥ" ityādi. "svaritenādhikāraḥ" 1.3.11 ityatra svariteneti yogavibhāgaḥ kṛtaḥ, tata pūrveṇāpi sambadhyate. yatra svaritatvaṃ pratijñāyate tatra yathāsaṃkhyaṃ yathā syāt. iha tu svaritatvaṃ nāsti, ato na bhavati saṃkhyātānudeśaḥ॥
Bālamanoramā1: saptamīpañcamyau. kārakaśabdaḥ kartṛtvādiśaktiparaḥ, na tu katrrādiparaḥ,
vyākh Sū #635 See More
saptamīpañcamyau. kārakaśabdaḥ kartṛtvādiśaktiparaḥ, na tu katrrādiparaḥ,
vyākhyānāt. madhyasyāvadhidvayasāpekṣatvātkārakayormadhyamiti vigrahaḥ. tadāha–
śaktidvayamadhye iti. `kālādhvanoḥ' ityanuvṛttaṃ pañcamyantatayā vipariṇamyata ityāha–
yau kālādhvānāviti. adya bhuktveti. sāmīpikādhikaraṇatve saptamyāmeva prāptāyāṃ
vacanam. adya bhuktvā dvyahe atīte tatsamīpe tṛtīye'hni bhoktetyarthaḥ. bhaviṣyati
luṭ. kartṛśaktyoriti. adyatanabhujikriyānirūpitakartṛtvasya,
dvyahottaradinagatabhujikriyāgirūpitakartṛtvasya cetyarthaḥ. kārakaśabdasya
katrrādiparatve tviha na syāt, ktvāpratyayasya katrrekatve vidhānāt.
kartṛśaktistu bhujikriyābhedādbhidyata eva. kārakadvayamadhye'pyudāharati–
ihastho'yamiti. ihāpi deśataḥ sāmīpikamadhikaratvaṃ pañcamīsaptamyorarthaḥ.
ihatiṣṭhannayamiṣvāsa iṣuṇā krośottarasamīpadeśe lakṣyaṃ vidhyedityarthaḥ.
kartṛkarmaśaktyoriti. kartṛtvakarmatvarūpaśaktyormadhya ityarthaḥ. kārakaśabdasya
katrrādiparatve tvihaiva syāt. adya bhuktvāyamityatra na syāditi
sūcayitumidamaṣyudāhmatam. nanu loke lokādvā adhiko harirityatra avadhitvasaṃbandhe
śeṣaṣaṣṭha\ufffdevocitetyāśaṅkyāha–adhikaśabdeneti. loke lokādveti.
avadhitvasaṃbandhaḥ saptamīpañcamyorarthaḥ. lokāpekṣayā śreṣṭha ityarthaḥ.
Bālamanoramā2: saptamīpañcamyau kārakamadhye 635, 2.3.7 saptamīpañcamyau. kārakaśabdaḥ kartṛtvā See More
saptamīpañcamyau kārakamadhye 635, 2.3.7 saptamīpañcamyau. kārakaśabdaḥ kartṛtvādiśaktiparaḥ, na tu katrrādiparaḥ, vyākhyānāt. madhyasyāvadhidvayasāpekṣatvātkārakayormadhyamiti vigrahaḥ. tadāha--śaktidvayamadhye iti. "kālādhvanoḥ" ityanuvṛttaṃ pañcamyantatayā vipariṇamyata ityāha--yau kālādhvānāviti. adya bhuktveti. sāmīpikādhikaraṇatve saptamyāmeva prāptāyāṃ vacanam. adya bhuktvā dvyahe atīte tatsamīpe tṛtīye'hni bhoktetyarthaḥ. bhaviṣyati luṭ. kartṛśaktyoriti. adyatanabhujikriyānirūpitakartṛtvasya, dvyahottaradinagatabhujikriyāgirūpitakartṛtvasya cetyarthaḥ. kārakaśabdasya katrrādiparatve tviha na syāt, ktvāpratyayasya katrrekatve vidhānāt. kartṛśaktistu bhujikriyābhedādbhidyata eva. kārakadvayamadhye'pyudāharati--ihastho'yamiti. ihāpi deśataḥ sāmīpikamadhikaratvaṃ pañcamīsaptamyorarthaḥ. ihatiṣṭhannayamiṣvāsa iṣuṇā krośottarasamīpadeśe lakṣyaṃ vidhyedityarthaḥ. kartṛkarmaśaktyoriti. kartṛtvakarmatvarūpaśaktyormadhya ityarthaḥ. kārakaśabdasya katrrādiparatve tvihaiva syāt. adya bhuktvāyamityatra na syāditi sūcayitumidamaṣyudāhmatam. nanu loke lokādvā adhiko harirityatra avadhitvasaṃbandhe śeṣaṣaṣṭha()evocitetyāśaṅkyāha--adhikaśabdeneti. loke lokādveti. avadhitvasaṃbandhaḥ saptamīpañcamyorarthaḥ. lokāpekṣayā śreṣṭha ityarthaḥ.
Tattvabodhinī1: saptamīpañcamyau. `kālādhvano ratyantasaṃyoge ' ityataḥ kāvādhvanorityanuv Sū #565 See More
saptamīpañcamyau. `kālādhvano ratyantasaṃyoge ' ityataḥ kāvādhvanorityanuvartate,
tacca pañcamyā vipariṇamyate, tadāha—yau kāvādhvānau tābhyāmiti. iha kālādhvabhyāṃ
vibhaktyoryathāsaṃkhyaṃ na bhavatyasvaritatvāt. adya bhuktvā'yamiti. nanvatra kartā eka
eva, tatkathaṃ kārakayormadhye kālaḥ?. satyam. nātra śaktyāśrayaṃ dravyaṃ kārakamiti
vyavahyiyate, kiṃtu śaktireva. sā ca kālabedādbhidyata eva. ekā hi adya bhujeḥ sādhanam,
aparā vdyahe'tīte bhujeḥ. tadetavdyācaṣṭe—-kartṛśaktyormadhye'yaṃ kāla iti.
(564) yasmādadhikaṃ yasya ce\ufffdāravacanaṃ tatra saptamī.2.3.9.
parārdha iti. `upo'dhike ce' tyanena `upe'tyasya karmapravacanīyasaṃjñā. `yasya
ce\ufffdāravacana'mityasya tantrādinā arthadvayaṃ vivakṣitam. tathā hi yasyetyanena
svaṃ nirdiśyate, yasya svasya saṃbandhī ī\ufffdāra ucyate tataḥ saptamīti vyākhyāne
svāvā cakātsaptamītyeko'rthaḥ. `ī\ufffdāra' śabdo bhāvapradhānaḥ.
yanniṣṭhamī\ufffdāratvamucyate tataḥ saptamīti vyākhyāne svābhivācakātsaptamītyaparaḥ.
evaṃ sthite phalitamāha–svasvāmibhyāṃ paryāyeṇoti. anyatarasmādutpannayaiva saptamyā
itaraniṣṭhasaṃbanthasyāpyuktatyādyugapadubhābhyāṃ na saptama syāditi bhāvaḥ. rāmādhīneti.
vibhaktyarthe'vyayabhāve tvadhirāmam.
Tattvabodhinī2: saptamīpañcamyau kārakamadhye 565, 2.3.7 saptamīpañcamyau. "kālādhvano raty See More
saptamīpañcamyau kārakamadhye 565, 2.3.7 saptamīpañcamyau. "kālādhvano ratyantasaṃyoge " ityataḥ kāvādhvanorityanuvartate, tacca pañcamyā vipariṇamyate, tadāha---yau kāvādhvānau tābhyāmiti. iha kālādhvabhyāṃ vibhaktyoryathāsaṃkhyaṃ na bhavatyasvaritatvāt. adya bhuktvā'yamiti. nanvatra kartā eka eva, tatkathaṃ kārakayormadhye kālaḥ(). satyam. nātra śaktyāśrayaṃ dravyaṃ kārakamiti vyavahyiyate, kiṃtu śaktireva. sā ca kālabedādbhidyata eva. ekā hi adya bhujeḥ sādhanam, aparā vdyahe'tīte bhujeḥ. tadetavdyācaṣṭe----kartṛśaktyormadhye'yaṃ kāla iti. (564) yasmādadhikaṃ yasya ce()āravacanaṃ tatra saptamī.2.3.9.yasmādadhikam. upa parārdha iti. "upo'dhike ce" tyanena "upe"tyasya karmapravacanīyasaṃjñā. "yasya ce()āravacana"mityasya tantrādinā arthadvayaṃ vivakṣitam. tathā hi yasyetyanena svaṃ nirdiśyate, yasya svasya saṃbandhī ī()āra ucyate tataḥ saptamīti vyākhyāne svāvā cakātsaptamītyeko'rthaḥ. "ī()āra" śabdo bhāvapradhānaḥ. yanniṣṭhamī()āratvamucyate tataḥ saptamīti vyākhyāne svābhivācakātsaptamītyaparaḥ. evaṃ sthite phalitamāha--svasvāmibhyāṃ paryāyeṇoti. anyatarasmādutpannayaiva saptamyā itaraniṣṭhasaṃbanthasyāpyuktatyādyugapadubhābhyāṃ na saptama syāditi bhāvaḥ. rāmādhīneti. vibhaktyarthe'vyayabhāve tvadhirāmam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents