Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: सप्तमीपञ्चम्यौ कारकमध्ये saptamīpañcamyau kārakamadhye
Individual Word Components: saptamīpañcamyau kārakamadhye
Sūtra with anuvṛtti words: saptamīpañcamyau kārakamadhye anabhihite (2.3.1), kālādhvanoḥ (2.3.5)
Type of Rule: vidhi
Preceding adhikāra rule:2.3.1 (1anabhihite)

Description:

A noun denoting time or place gets the affix of the seventh or the fifth case, when the sense implied is that the time or space is the interval between one action, and another action (or implies an interval of time and space between two kârakas). Source: Aṣṭādhyāyī 2.0

The seventh (saptamī) or the fifth (pañcamī) sUP triplet is introduced [after items denoting time or distance 5] when these expressions occur between two kārakas (kāraka-madhyé). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

A saptamī ‘seventh triplet, accusative’ and pañcamī ‘fifth triplet, ablative’ occurs after stems denoting kāla ‘time’ and adhvan ‘road’ when a span of time or distance between two participants (kārakas) is signified Source: Courtesy of Dr. Rama Nath Sharma ©

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 2.3.1, 2.3.5

Mahābhāṣya: With kind permission: Dr. George Cardona

1/9:kriyāmadhye iti vaktavyam |
2/9:iha api yathā syāt |
3/9:adya devadattaḥ bhuktvā dvyahāt bhoktā dvyahe bhoktā |
4/9:kārakamadhye iti iyati ucyamāne iha eva syāt : ihasthaḥ ayam iṣvāsaḥ krośāt lakṣyam vidhyati krośe lakṣyam vidhyati |
5/9:yam ca vidhyati yataḥ ca vidhyati ubhayoḥ tanmadhyam bhavati |
See More


Kielhorn/Abhyankar (I,446.9-13) Rohatak (II,777-778)


Commentaries:

Kāśikāvṛttī1: kālādhvanoḥ iti vartate. kārakayor madhye yau kālādhvānau tābhyāṃ saptamīpcamy   See More

Kāśikāvṛttī2: saptamīpañcamyau kārakamadhye 2.3.7 kālādhvanoḥ iti vartate. kārakayor madhye y   See More

Nyāsa2: saptamīpañcamyau kārakamadhye. , 2.3.7 "adya bhuktvā devadatto dvyahe bhokt   See More

Bālamanoramā1: saptamīpañcamyau. kārakaśabdaḥ kartṛtvādiśaktiparaḥ, na tu katrrādiparaḥ, vkh Sū #635   See More

Bālamanoramā2: saptamīpañcamyau kārakamadhye 635, 2.3.7 saptamīpañcamyau. kārakaśabdakartṛt   See More

Tattvabodhinī1: saptamīpañcamyau. `kālādhvano ratyantasaṃyoge ' ityataḥ kāvādhvanorityanuv Sū #565   See More

Tattvabodhinī2: saptamīpañcamyau kārakamadhye 565, 2.3.7 saptamīpañcamyau. "kālādhvano raty   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions