Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अधिकरणवाचिनश्च adhikaraṇavācinaśca
Individual Word Components: adhikaraṇavācinaḥ ca
Sūtra with anuvṛtti words: adhikaraṇavācinaḥ ca anabhihite (2.3.1), ṣaṣṭhī (2.3.50), ktasya (2.3.67)
Type of Rule: vidhi
Preceding adhikāra rule:2.3.1 (1anabhihite)

Description:

The past participle in ((kta)) is used with the genitive when the former expresses location (3.4.76). Source: Aṣṭādhyāyī 2.0

This is also an exception to 69 below. idám e-ṣām ās-i-tám `this is where they sit'; idám e-ṣām śay-i-tám `this is where they sleep'; idám e-ṣām bhakṣ-i-tám `this is where they eat. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 2.3.1, 2.3.50, 2.3.67


Commentaries:

Kāśikāvṛttī1: kto 'dhikaraṇe ca dhrauvyagatipratyavasānārthebhyaḥ 3-4-76 iti vakṣyati. tasya p   See More

Kāśikāvṛttī2: adhikaraṇavācinaś ca 2.3.68 kto 'dhikaraṇe ca dhrauvyagatipratyavasānārthebhyaḥ   See More

Nyāsa2: adhikaraṇavācinaśca. , 2.3.68 "tasya prayoge ṣaṣṭhī vibhaktirbhavati"    See More

Bālamanoramā1: adhikaraṇavācinaśca. śeṣapūraṇena sūtraṃ vyācaṣṭe–ktasya yoge ṣaṣṭhīti. śayitam Sū #618   See More

Bālamanoramā2: adhikaraṇavācinaśca 618, 2.3.68 adhikaraṇavācinaśca. śeṣapūraṇena sūtraṃ vcaṣṭ   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions