Kāśikāvṛttī1: kto 'dhikaraṇe ca dhrauvyagatipratyavasānārthebhyaḥ 3-4-76 iti vakṣyati. tasya
p See More
kto 'dhikaraṇe ca dhrauvyagatipratyavasānārthebhyaḥ 3-4-76 iti vakṣyati. tasya
prayoge ṣaṣṭhī vibhaktir bhavati. ayam api pratiṣedhāpavādo yogaḥ. idam eṣām āsitam.
idam eṣāṃ śayitam. idam heḥ sṛptam. idaṃ vanakaperyātam. idam eṣāṃ bhuktam. idam
eṣām aśitam. dvikarmakāṇāṃ prayoge kartari kṛti dvayorapi ṣaṣṭhī dvitīyāvat.
netā 'śvasya grāmasya caitraḥ. anye pradhāne karmaṇyāhuḥ. tadā, netā 'śvasya
grāmaṃ caitraḥ.
Kāśikāvṛttī2: adhikaraṇavācinaś ca 2.3.68 kto 'dhikaraṇe ca dhrauvyagatipratyavasānārthebhyaḥ See More
adhikaraṇavācinaś ca 2.3.68 kto 'dhikaraṇe ca dhrauvyagatipratyavasānārthebhyaḥ 3.4.76 iti vakṣyati. tasya prayoge ṣaṣṭhī vibhaktir bhavati. ayam api pratiṣedhāpavādo yogaḥ. idam eṣām āsitam. idam eṣāṃ śayitam. idam heḥ sṛptam. idaṃ vanakaperyātam. idam eṣāṃ bhuktam. idam eṣām aśitam. dvikarmakāṇāṃ prayoge kartari kṛti dvayorapi ṣaṣṭhī dvitīyāvat. netā 'śvasya grāmasya caitraḥ. anye pradhāne karmaṇyāhuḥ. tadā, netā 'śvasya grāmaṃ caitraḥ.
Nyāsa2: adhikaraṇavācinaśca. , 2.3.68 "tasya prayoge ṣaṣṭhī vibhaktirbhavati" See More
adhikaraṇavācinaśca. , 2.3.68 "tasya prayoge ṣaṣṭhī vibhaktirbhavati" iti. yathāsambhavaṃ yatra karttaiva saṃbhavati tatra kartari bhavati; yathā-- idameṣāmāsitamiti. atrāserakarmakatvāt kartaiva sambhavati, na karma. yatra tu karma katrtāpi sambhavati tatrobhayatrāpi, yathā-- idameṣāṃ bhuktamodanasyeti. bhujeḥ sakarmakatvāt karmāpyastyevaudanaḥ. "ubhayaprāptau karmaṇi" (2.3.66) iti niyamaḥ kasmānna bhavati? "karttṛkarmaṇo kṛtiḥ" 2.3.65 ityasyāḥ ṣaṣṭhyāḥ prāptereva niyamo vijñāyate. "anantarasya vidhirvā bhavati pratiṣedho vā" (vyā.pa.19) iti, "madhye'pavādāḥ pūrvān vidhīn bādhante nottarān" (vyā.pa.10) iti vā. adhikaraṇe ceti vaktavye vācigrahaṇamidhakaraṇaktopalakṣaṇaṃ mā vijñāyītyevamartham. upalakṣaṇārthatve hi tasyārthāntaravṛtterapi dhrauvyagatipratyavasānārthebhya utpannasya ktasya prayoge ṣaṣṭhī syāt. vācigrahaṇe tu yadā bhāve ktapratyayo bhavati tadā ṣaṣṭhī na bhavati. tadā katrtari tṛtīyaiva bhavati -- hahānenāsitamiti. na hratrādhikaraṇavācī ktaḥ; "{kto'dhikaraṇe ca dhrauvyagatipratyavasānārthe'bhyaḥ" iti sūtram.} kto'dhikaraṇe dhrauvyagatipratyavasānāthabhyaśca" 3.4.76 iti cakārāt yathāprāptañceti bhāve karttari ca vidhānāt. yadā tu katrtari kto bhavati tadā tenaivābhihatatvāt tatra ṣaṣṭhī na bhavati. ihema āsitā iti cakāraḥ pūrvāpekṣayā samuccayārthaḥ॥
Bālamanoramā1: adhikaraṇavācinaśca. śeṣapūraṇena sūtraṃ vyācaṣṭe–ktasya yoge ṣaṣṭhīti. śayitam Sū #618 See More
adhikaraṇavācinaśca. śeṣapūraṇena sūtraṃ vyācaṣṭe–ktasya yoge ṣaṣṭhīti. śayitamiti.
śete'sminniti śayitam. `śīṅ svapne' `kto'dhikaraṇe ca dhraubye'ti ktapratyayaḥ.
tatra eṣāmiti kartari ṣaṣṭhī. `na loke'niṣedhāpavādaḥ. bhujestu
pratyavasānārthakatvādadhikaraṇe ktapratyayaḥ. `idameṣāṃ bhuktamodanasye'tyatra tu
kartṛkarmaṇodvayorapi ṣaṣṭhī. `ubhayaprāptau' iti niyamastu na pravartate,
madhye'pavādanyāyena `kartṛkarmaṇoḥ kṛtī'ti ṣaṣṭha\ufffdā eva tanniyamābhyupagamāt.
Bālamanoramā2: adhikaraṇavācinaśca 618, 2.3.68 adhikaraṇavācinaśca. śeṣapūraṇena sūtraṃ vyācaṣṭ See More
adhikaraṇavācinaśca 618, 2.3.68 adhikaraṇavācinaśca. śeṣapūraṇena sūtraṃ vyācaṣṭe--ktasya yoge ṣaṣṭhīti. śayitamiti. śete'sminniti śayitam. "śīṅ svapne" "kto'dhikaraṇe ca dhraubye"ti ktapratyayaḥ. tatra eṣāmiti kartari ṣaṣṭhī. "na loke"niṣedhāpavādaḥ. bhujestu pratyavasānārthakatvādadhikaraṇe ktapratyayaḥ. "idameṣāṃ bhuktamodanasye"tyatra tu kartṛkarmaṇodvayorapi ṣaṣṭhī. "ubhayaprāptau" iti niyamastu na pravartate, madhye'pavādanyāyena "kartṛkarmaṇoḥ kṛtī"ti ṣaṣṭha()ā eva tanniyamābhyupagamāt.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents