Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: उभयप्राप्तौ कर्मणि ubhayaprāptau karmaṇi
Individual Word Components: ubhayaprāptau karmaṇi
Sūtra with anuvṛtti words: ubhayaprāptau karmaṇi anabhihite (2.3.1), ṣaṣṭhī (2.3.50)
Type of Rule: niyama
Preceding adhikāra rule:2.3.1 (1anabhihite)

Description:

When the agent and the object of the action denoted by the words formed by kṛit-affixes, are both used in a sentence, in the object only, the sixth case-affix is employed, and not in the agent (the object is put in the genitive case and not the agent). Source: Aṣṭādhyāyī 2.0

[The sixth sUP triplet 50 is introduced (after a nominal stem)] when it denotes the direct object (kármaṇi) [of an action signified by a verbal stem (ending in 1.1.72) a kŕt affix 65] which involves both [= an agent and an object 65] (ubhaya-prāptaú). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

A ṣaṣṭhī ‘genitive’ occurs to express only karman ‘object’ when both a kartṛ and karman, not already expressed otherwise, are to be expressed in construction with a nominal ending in a kṛt affix Source: Courtesy of Dr. Rama Nath Sharma ©

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 2.3.1, 2.3.50, 2.3.65

Mahābhāṣya: With kind permission: Dr. George Cardona

1/10:ubhayaprāptau karmaṇi ṣaṣṭhyāḥ pratiṣedhe akādiprayoge apratiṣedhaḥ |*
2/10:ubhayaprāptau karmaṇi ṣaṣṭhyāḥ pratiṣedhe akādiprayoge pratiṣedhaḥ na bhavati iti vaktavyam |
3/10:bhedikā devadattasya kāṣṭhānām |
4/10:cikīrṣā viṣṇumitrasya kaṭasya |
5/10:aparaḥ āha : akākārayoḥ prayoge pratiṣedhaḥ na iti vaktavyam |
See More


Kielhorn/Abhyankar (I,468.6-12) Rohatak (II,836)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: pūrvaṇa ṣaṣṭhī prāptā niyamyate. ubhayaprāptau iti bahuvrīhiḥ. ubhayoḥ pptir y   See More

Kāśikāvṛttī2: ubhayaprāptau karmaṇi 2.3.66 pūrvaṇa ṣaṣṭhī prāptā niyamyate. ubhayapptau iti   See More

Nyāsa2: ubhayaprāptau karmaṇi. , 2.3.66 "ubhayaprāptāviti bahuvrīhiḥ"; iti. ten   See More

Bālamanoramā1: ubhayaprāptau karmaṇi. pūrvasūtrātkṛtītyanuvartate. ubhayaprāptāviti bahuvrīhiḥ Sū #616   See More

Bālamanoramā2: ubhayaprāptau karmaṇi 616, 2.3.66 ubhayaprāptau karmaṇi. pūrvasūtrātkṛtyanuvar   See More

Tattvabodhinī1: ubhayaprāptau. kṛtītyanuvartate. tenānyapadārthatvādbahuvrīhirityāha–ubhayopr Sū #551   See More

Tattvabodhinī2: ubhayaprāptau karmaṇi 551, 2.3.66 ubhayaprāptau. kṛtītyanuvartate. tenānyapart   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions