Kāśikāvṛttī1: pūrvaṇa ṣaṣṭhī prāptā niyamyate. ubhayaprāptau iti bahuvrīhiḥ. ubhayoḥ prāptir
y See More
pūrvaṇa ṣaṣṭhī prāptā niyamyate. ubhayaprāptau iti bahuvrīhiḥ. ubhayoḥ prāptir
yasmin kṛti, so 'yam ubhayaprāptiḥ. tatra karmaṇyeva ṣaṣthī vibhaktir bhavati, na
kartari. āścaryo gavāṃ doho 'gopālakena. rocate me odanasya bhojanaṃ devadattena. sādhu khalu
payasaḥ pānaṃ yajñadattena. bahuvrīhivijñānādiha niyamo na bhavati, āścaryam idam odanasya
nāma pāko brāhmaṇānaṃ ca prādurbhāvaḥ iti. akākārayoḥ strīpratyayayoḥ prayoge na
iti vaktavyam. bhedikā devadattasya kāṣṭhānām. cikirṣā devadattasya kaṭasya. śeṣe
vibhāṣā. akākārayoḥ strīpratyayayorgrahanāt tadapekṣayā śeṣaḥ strīpratyaya eva
gṛhyate. śobhanā hi sūtrasya kṛtiḥ pāṇineḥ pāṇininā vā. kecidaviśeṣeṇaiva vibhāṣām
icchanti, śabdānām anuśāsanam ācāryaṇa ācāryasya iti vā.
Kāśikāvṛttī2: ubhayaprāptau karmaṇi 2.3.66 pūrvaṇa ṣaṣṭhī prāptā niyamyate. ubhayaprāptau iti See More
ubhayaprāptau karmaṇi 2.3.66 pūrvaṇa ṣaṣṭhī prāptā niyamyate. ubhayaprāptau iti bahuvrīhiḥ. ubhayoḥ prāptir yasmin kṛti, so 'yam ubhayaprāptiḥ. tatra karmaṇyeva ṣaṣthī vibhaktir bhavati, na kartari. āścaryo gavāṃ doho 'gopālakena. rocate me odanasya bhojanaṃ devadattena. sādhu khalu payasaḥ pānaṃ yajñadattena. bahuvrīhivijñānādiha niyamo na bhavati, āścaryam idam odanasya nāma pāko brāhmaṇānaṃ ca prādurbhāvaḥ iti. akākārayoḥ strīpratyayayoḥ prayoge na iti vaktavyam. bhedikā devadattasya kāṣṭhānām. cikirṣā devadattasya kaṭasya. śeṣe vibhāṣā. akākārayoḥ strīpratyayayorgrahanāt tadapekṣayā śeṣaḥ strīpratyaya eva gṛhyate. śobhanā hi sūtrasya kṛtiḥ pāṇineḥ pāṇininā vā. kecidaviśeṣeṇaiva vibhāṣām icchanti, śabdānām anuśāsanam ācāryaṇa ācāryasya iti vā.
Nyāsa2: ubhayaprāptau karmaṇi. , 2.3.66 "ubhayaprāptāviti bahuvrīhiḥ" iti. ten See More
ubhayaprāptau karmaṇi. , 2.3.66 "ubhayaprāptāviti bahuvrīhiḥ" iti. tena tatpuruṣaśaṅkāṃ nirasyati. bahuvrīherāśrayaṇasya prayojanaṃ vakṣyati. ubhayagrahaṇamena prakṛtatvāt karttṛkarmaṇī sambadhyete. "ubhayoḥ prāptiryasmin kṛti"ityanenaikasminnevetyabhiprāyaḥ. "karmaṇyeva" iti niyamasya svarūpaṃ darśayati. ubhayaprāptāveva karmaṇītyeṣa tu viparītaniyamo na bhavati. mā bhūt pūrvasūtreṇa karmaṇi ṣaṣṭhīvidhānasya vaiyathryamiti. "āścaryo gavāṃ doho'gopālakena" iti. duherbhāve ghañ. tatrobhayoprāptau karmaṇyeva goṣu ṣaṣṭhī bhavati; nā'gopālake katrtari. atra ca "kṛtvo'rthaprayoge" 2.3.64 ityataḥ prayogagrahaṇaṃ nānuvatrtate. tena gamyamāne'pi karmaṇi ṣaṣṭhī bhavati, yathā-- "antardhau yenādarśanamicchati" 1.4.28 ityatra hraprayujyamānasyātmanaḥ karmatvaṃ gamyate. "pānam" iti. "lyuṭ ca" 3.3.115 iti bhāve lyuṭ. iha tu na bhavati-- āścaryamidamodanasya ca pāko brāāhṛṇānāñca pādurbhāva iti. na hratraikasmin kṛtyubhayoḥ prāptiḥ. tathā hrodanasya pāka ityatra karmaṇyevaudane prāptiḥ, na tu brāāhṛṇeṣu karttuṣu. na hi pākasya karttṛtvena vivakṣitā brāāhṛṇāḥ, kiṃ tarhi? prādurbhāvasya karttṛtvena. brāāhṛṇānāṃ naca prādurbhāva ityatrāpi prādurbhāva ityetasmin kṛti karttṛṣveva brāāhṛṇeṣu prāptiḥ, na karmaṇyodane. na hi prādurbhāvasyodanaḥ karma; bhavaterakarmakatvāt. pākasyaiva tvodanaḥ karmatvena vivakṣitaḥ.
"akākārayoḥ"ityādi. niyamasyāyaṃ pratiṣedhaḥ. akākārayoḥ prayoge niyamo na bhavatītyetadartharūpaṃ vyākhyeyamityarthaḥ. tatredaṃ vyākhyānam-- "catuthryarthe bahulaṃ chandasi" 2.3.62 ityato bahulagrahaṇamanuvatrtate, tenākākārayoḥ prayoge niyamo na bhaviṣyatīti.
"śeṣe vibhāṣā" iti. asyāpyartho bahulagrahaṇasamāśrayaṇena vyākhyātavyaḥ. "bhedikā" iti. pūrvavadbhāve ṇvuc. "cikīrṣā" iti. "a pratyayāt" 3.3.102 ityakārapratyayaḥ॥
Bālamanoramā1: ubhayaprāptau karmaṇi. pūrvasūtrātkṛtītyanuvartate. ubhayaprāptāviti
bahuvrīhiḥ Sū #616 See More
ubhayaprāptau karmaṇi. pūrvasūtrātkṛtītyanuvartate. ubhayaprāptāviti
bahuvrīhiḥ. anyapadārthaḥ kṛt. tadāhaḥ-ubhayoḥ prāptiryasminkṛtīti. ekasminkṛti
ubhayoḥ=kartṛkarmaṇoḥ ṣaṣṭhīprasaktau karmaṇyeva ṣaṣṭhī syāt, natu kartarīti yāvat.
āścarya iti. agopakartṛko gokarmako yo dohaḥ so'dbhuta ityarthaḥ. ubhayoḥ prāptāviti
ṣaṣṭhīsamāsāśrayaṇe tu odanasya pāko brāāhṛṇānāṃ ca prādurbhāva ityatrāpi karmaṇyeva
ṣaṣṭhī syānna tu kartari bahuvrīhrāśrayaṇe tu ekasyaiva kṛto
nimittatvalābhādbhinnakriyānirūpitakartṛkarmaṇoḥ ṣaṣṭhīprāptau nāyaṃ niyama iti
phalati.
kti'nnityadhikāravihitayorakā'kārapratyayayoḥ kṛtoḥ prayoge `karmaṇyeve'
tyuktaniyamo nāstītyarthaḥ. kartaryapi ṣaṣṭhī bhavatīti phalitam. bhediketi.
dhātvarthanirdeśe ṇvul. akādeśaḥ, ṭāp, `pratyayasthādi'tīttvam. vibhitseti.
bhideḥ sannāntāt `a pratyayā'dityakārapratyayaṣṭāp. ruddrakartṛkaṃ jagatkarmakaṃ
bhedanaṃ, bhedanecchā vetyarthaḥ.
akā'kārapratyayavyatiriktapratyayoge `ubhayaprāptau' iti niyamo vikalpya ityarthaḥ.
strīpratyaye ityeke iti. ukto vikalpaḥ strīpratyayayoge satyeva bhavatīti
kecinmanyante ityarthaḥ. vicitreti. harikartṛkā jagatkarmikā kṛtirityarthaḥ.
kecidaviśeṣeṇeti. akā'kārabhinnastrīpratyaye ityarthaḥ. vicitreti. harikartṛkā
jagatkarmikā kṛtirityarthaḥ. kecidaviśeṣeṇeti. akā'kārabhinnastrīpratyaye
astrīpratyaye ca kṛti prayujyamāne uktavikalpa ityarthaḥ. śabdānāmiti.
ācāryakartṛkaṃ śabdakramakamanuśāsanamityarthaḥ. anuśāsanamasādhubhyo vivecanam.
Bālamanoramā2: ubhayaprāptau karmaṇi 616, 2.3.66 ubhayaprāptau karmaṇi. pūrvasūtrātkṛtītyanuvar See More
ubhayaprāptau karmaṇi 616, 2.3.66 ubhayaprāptau karmaṇi. pūrvasūtrātkṛtītyanuvartate. ubhayaprāptāviti bahuvrīhiḥ. anyapadārthaḥ kṛt. tadāhaḥ-ubhayoḥ prāptiryasminkṛtīti. ekasminkṛti ubhayoḥ=kartṛkarmaṇoḥ ṣaṣṭhīprasaktau karmaṇyeva ṣaṣṭhī syāt, natu kartarīti yāvat. āścarya iti. agopakartṛko gokarmako yo dohaḥ so'dbhuta ityarthaḥ. ubhayoḥ prāptāviti ṣaṣṭhīsamāsāśrayaṇe tu odanasya pāko brāāhṛṇānāṃ ca prādurbhāva ityatrāpi karmaṇyeva ṣaṣṭhī syānna tu kartari bahuvrīhrāśrayaṇe tu ekasyaiva kṛto nimittatvalābhādbhinnakriyānirūpitakartṛkarmaṇoḥ ṣaṣṭhīprāptau nāyaṃ niyama iti phalati.strīpratyayayoriti. vārtikametat. "striyāṃ kti"nnityadhikāravihitayorakā'kārapratyayayoḥ kṛtoḥ prayoge "karmaṇyeve" tyuktaniyamo nāstītyarthaḥ. kartaryapi ṣaṣṭhī bhavatīti phalitam. bhediketi. dhātvarthanirdeśe ṇvul. akādeśaḥ, ṭāp, "pratyayasthādi"tīttvam. vibhitseti. bhideḥ sannāntāt "a pratyayā"dityakārapratyayaṣṭāp. ruddrakartṛkaṃ jagatkarmakaṃ bhedanaṃ, bhedanecchā vetyarthaḥ. śeṣe vibhāṣeti. idamapi vārtikam. akā'kārapratyayavyatiriktapratyayoge "ubhayaprāptau" iti niyamo vikalpya ityarthaḥ. strīpratyaye ityeke iti. ukto vikalpaḥ strīpratyayayoge satyeva bhavatīti kecinmanyante ityarthaḥ. vicitreti. harikartṛkā jagatkarmikā kṛtirityarthaḥ. kecidaviśeṣeṇeti. akā'kārabhinnastrīpratyaye ityarthaḥ. vicitreti. harikartṛkā jagatkarmikā kṛtirityarthaḥ. kecidaviśeṣeṇeti. akā'kārabhinnastrīpratyaye astrīpratyaye ca kṛti prayujyamāne uktavikalpa ityarthaḥ. śabdānāmiti. ācāryakartṛkaṃ śabdakramakamanuśāsanamityarthaḥ. anuśāsanamasādhubhyo vivecanam.
Tattvabodhinī1: ubhayaprāptau. kṛtītyanuvartate. tenānyapadārthatvādbahuvrīhirityāha–ubhayoḥ
pr Sū #551 See More
ubhayaprāptau. kṛtītyanuvartate. tenānyapadārthatvādbahuvrīhirityāha–ubhayoḥ
prāptiryasminniti. ubhayaśabdena kartṛkarmaṇī parāmṛśyete. tenaikasmin kṛti
kartṛkarmaṇoḥ prāptilābhādāścaryamidamodanasya pāko brāāhṛṇānāṃ ca prādurbhāva
ityatra nāyaṃ niyamaḥ pravartate. tatpuruṣe tu syādevā'trātiprasaṅga iti bhāvaḥ.
pūrvasūtreṇaiva siddhe niyamārthamidamiti dhvanayati—karmaṇyeveti. evaṃ ca kartari
ṣaṣṭhī pratiṣedo'sya sūtrasya phalaṃ, na tu karmaṇi ṣaṣṭhīvidhānamiti
sthitam.
`striyāṃ ktin' ityadhikāre vihitayorityarthaḥ. nāyaṃ niyama iti. `akā'kārayoḥ
prayoge karmaṇyeva ṣaṣṭhī na tu kartarī'ti yo niyama uktaḥ sa na pravartate, kintu
kartaryapi ṣaṣṭhī pravartata iti. phalito'rthaḥ. kathaṃ tarhi `suṭ?tithoḥ' iti sūtre
`suṭāsīyuṭo bādhona' iti vṛttiḥ?. atrāhuḥ–kartuḥ karaṇatvavivakṣayā tṛtīyā
bodhyeti. bhediketi. bhedanaṃ bhedikā. `paryāyārhaṇotpattiṣu'iti ṇvuc.
`dhātvarthanirdeśe ṇvul vaktavyaḥ' ityanena ṇvulityeke. `yuvoranākau'. striyāṃ
ṭāpi `pratyayasthāt—'iti itvam. bibhitseti. bhettumicchā. bhideḥ sani
`halantācca iti kittvādguṇā'bhāvaḥ. `a pratyayāt' ityakārapratyaye
ṭāp.
kartari ṣaṣṭhīniṣedhaphalakasya `ubhayaprāptau' iti sūtrasya, tatraiva kartari
ṣaṣṭhīsampādanaphalakasya `strīpratyayayorakā'kārayoḥ' iti vacanasya ca prāk
sthitatvātkartaryeva vibhāṣā anena śeṣavacanena kriyate, na tu karmaṇītyāśayenodāharati–
jagataḥ kṛtirharerhariṇā veti. aviśeṣeṇeti. akā'kārabhinne kṛnmātre ityarthaḥ.
anuśāsanamiti. anuśāsanamiti. anuśiṣyante asādhuśabdebhyaḥ pravibhajya bodhyante
yeneti karaṇe lyuṭ.
Tattvabodhinī2: ubhayaprāptau karmaṇi 551, 2.3.66 ubhayaprāptau. kṛtītyanuvartate. tenānyapadārt See More
ubhayaprāptau karmaṇi 551, 2.3.66 ubhayaprāptau. kṛtītyanuvartate. tenānyapadārthatvādbahuvrīhirityāha--ubhayoḥ prāptiryasminniti. ubhayaśabdena kartṛkarmaṇī parāmṛśyete. tenaikasmin kṛti kartṛkarmaṇoḥ prāptilābhādāścaryamidamodanasya pāko brāāhṛṇānāṃ ca prādurbhāva ityatra nāyaṃ niyamaḥ pravartate. tatpuruṣe tu syādevā'trātiprasaṅga iti bhāvaḥ. pūrvasūtreṇaiva siddhe niyamārthamidamiti dhvanayati---karmaṇyeveti. evaṃ ca kartari ṣaṣṭhī pratiṣedo'sya sūtrasya phalaṃ, na tu karmaṇi ṣaṣṭhīvidhānamiti sthitam.strīpratyayayorakā'kārayornāyaṃ niyamaḥ. strīpratyayayoriti. "striyāṃ ktin" ityadhikāre vihitayorityarthaḥ. nāyaṃ niyama iti. "akā'kārayoḥ prayoge karmaṇyeva ṣaṣṭhī na tu kartarī"ti yo niyama uktaḥ sa na pravartate, kintu kartaryapi ṣaṣṭhī pravartata iti. phalito'rthaḥ. kathaṃ tarhi "suṭ()tithoḥ" iti sūtre "suṭāsīyuṭo bādhona" iti vṛttiḥ(). atrāhuḥ--kartuḥ karaṇatvavivakṣayā tṛtīyā bodhyeti. bhediketi. bhedanaṃ bhedikā. "paryāyārhaṇotpattiṣu"iti ṇvuc. "dhātvarthanirdeśe ṇvul vaktavyaḥ" ityanena ṇvulityeke. "yuvoranākau". striyāṃ ṭāpi "pratyayasthāt---"iti itvam. bibhitseti. bhettumicchā. bhideḥ sani "halantācca iti kittvādguṇā'bhāvaḥ. "a pratyayāt" ityakārapratyaye ṭāp.śeṣe vibhāṣā. śeṣe iti. akā'kārābhyāmanyasmin ktinādāvityarthaḥ. kartari ṣaṣṭhīniṣedhaphalakasya "ubhayaprāptau" iti sūtrasya, tatraiva kartari ṣaṣṭhīsampādanaphalakasya "strīpratyayayorakā'kārayoḥ" iti vacanasya ca prāk sthitatvātkartaryeva vibhāṣā anena śeṣavacanena kriyate, na tu karmaṇītyāśayenodāharati--jagataḥ kṛtirharerhariṇā veti. aviśeṣeṇeti. akā'kārabhinne kṛnmātre ityarthaḥ. anuśāsanamiti. anuśāsanamiti. anuśiṣyante asādhuśabdebhyaḥ pravibhajya bodhyante yeneti karaṇe lyuṭ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents