Kāśikāvṛttī1: chandasi bahulam iti nivṛttam. kṛtvo 'rthānāṃ prayoge kāle 'dhikaraṇe ṣaṣṭhī
vib See More
chandasi bahulam iti nivṛttam. kṛtvo 'rthānāṃ prayoge kāle 'dhikaraṇe ṣaṣṭhī
vibhaktir bhavati. pañcakṛtvo 'hno bhuṅkte. dvirahno 'dhīte. kṛtvo 'rthagrahaṇaṃ
kim? āhni śete. rātrau śete. prayogagrahaṇaṃ kim? ahani bhuktam. gamyate hi
dvis traścatur veti, na tvaprayujyamāne bhavati. kālagrahaṇam kim? dviḥ
kāṃsyapātryāṃ bhuṅkte. adhikaraṇe iti kim? dvirahno bhuṅkte. śeṣe ityeva,
dvirahanyadhīte.
Kāśikāvṛttī2: kṛtvo 'rthaprayoge kāle 'dhikaraṇe 2.3.64 chandasi bahulam iti nivṛttam. kṛtvo See More
kṛtvo 'rthaprayoge kāle 'dhikaraṇe 2.3.64 chandasi bahulam iti nivṛttam. kṛtvo 'rthānāṃ prayoge kāle 'dhikaraṇe ṣaṣṭhī vibhaktir bhavati. pañcakṛtvo 'hno bhuṅkte. dvirahno 'dhīte. kṛtvo 'rthagrahaṇaṃ kim? āhni śete. rātrau śete. prayogagrahaṇaṃ kim? ahani bhuktam. gamyate hi dvis traścatur veti, na tvaprayujyamāne bhavati. kālagrahaṇam kim? dviḥ kāṃsyapātryāṃ bhuṅkte. adhikaraṇe iti kim? dvirahno bhuṅkte. śeṣe ityeva, dvirahanyadhīte.
Nyāsa2: kṛtvo'rthaprayoge kāle'dhikaraṇe. , 2.3.64 "pañcakṛtvaḥ" iti. "sa See More
kṛtvo'rthaprayoge kāle'dhikaraṇe. , 2.3.64 "pañcakṛtvaḥ" iti. "saṃkhyāyāḥ kriyābhyāvṛttigaṇane kṛtvasuc" 5.4.17 " dvirahnaḥ" iti. "dvtricaturthyaḥ suc" 5.4.18.
"gamyate hi dvistriścaturvā" iti. prakaraṇāderiti bhāvaḥ. nanu ca bahiraṅgaḥ prakaraṇādyartha iti pañcakṛtva ityamatra ca vacanasya caritārthatvādiha na bhaviṣyati? evaṃ tahrretajjñāpayati-- prakaraṇādyartho'pi vibhaktīnāṃ nimittamiti. tena "vṛddho yūnā" 1.2.65 iti " sahayukte'pradhāne" 2.3.19 iti sahārthe gamyamāne tṛtīyā bhavatīti॥
Bālamanoramā1: kṛtvo'rtha. kṛtvo'rthānāmiti. kṛtvasucpratyayasyārtha evārtho yeṣāṃ te
kṛtvo'rt Sū #614 See More
kṛtvo'rtha. kṛtvo'rthānāmiti. kṛtvasucpratyayasyārtha evārtho yeṣāṃ te
kṛtvo'rthāḥ, teṣāṃ prayoga ityarthaḥ. śeṣe ṣaṣṭhīti.
`divastadarthasye'tyādipūrvasūtre vicchinnamapi śeṣagrahaṇaṃ maṇḍūkaplutyā
ihānuvartate, vyākhyānāt. pañcakṛtvo'hno bhojanamiti. pañcavāraṃ
vastuto'dhikaraṇībhūtaṃ yadahastatsaṃbandhi bhojanamityarthaḥ. `saṅkhyāyāḥ
kriyābhyāvṛttigaṇane kṛtvasuc'. iha ṣaṣṭhyāḥ śeṣe punarvidhānānna samāsaḥ.
dvirahanyadhyayanamiti. `dvitricatubhryaḥ suc' iti kṛtvo'rthe suc. atra
adhikaraṇasya vivakṣitatvātsaptamyeva,natu ṣaṣṭhī.
Bālamanoramā2: kṛtvo'rthaprayoge kāle'dhikaraṇe 614, 2.3.64 kṛtvo'rtha. kṛtvo'rthānāmiti. kṛtva See More
kṛtvo'rthaprayoge kāle'dhikaraṇe 614, 2.3.64 kṛtvo'rtha. kṛtvo'rthānāmiti. kṛtvasucpratyayasyārtha evārtho yeṣāṃ te kṛtvo'rthāḥ, teṣāṃ prayoga ityarthaḥ. śeṣe ṣaṣṭhīti. "divastadarthasye"tyādipūrvasūtre vicchinnamapi śeṣagrahaṇaṃ maṇḍūkaplutyā ihānuvartate, vyākhyānāt. pañcakṛtvo'hno bhojanamiti. pañcavāraṃ vastuto'dhikaraṇībhūtaṃ yadahastatsaṃbandhi bhojanamityarthaḥ. "saṅkhyāyāḥ kriyābhyāvṛttigaṇane kṛtvasuc". iha ṣaṣṭhyāḥ śeṣe punarvidhānānna samāsaḥ. dvirahanyadhyayanamiti. "dvitricatubhryaḥ suc" iti kṛtvo'rthe suc. atra adhikaraṇasya vivakṣitatvātsaptamyeva,natu ṣaṣṭhī.
Tattvabodhinī1: kṛtvortha. kṛtvasuco'rtha ivārtho yeṣāṃpratyayānāṃ te kṛtvorthāḥ. śeṣe iti.
iha Sū #549 See More
kṛtvortha. kṛtvasuco'rtha ivārtho yeṣāṃpratyayānāṃ te kṛtvorthāḥ. śeṣe iti.
iha `divastadarthasya'ityādisūtraṣaṭke vicchinnamapi śeṣagrahaṇamanuvartate,
vyākhyānāt. pañcakṛtva iti. `saṅkhyāyāḥ kriyā—' ityādinā kṛtvasuc.
dviriti. `dvitricatubhryaḥ suc'.
Tattvabodhinī2: kṛtvo'rthaprayoge kāle'dhikaraṇe 549, 2.3.64 kṛtvortha. kṛtvasuco'rtha ivārtho y See More
kṛtvo'rthaprayoge kāle'dhikaraṇe 549, 2.3.64 kṛtvortha. kṛtvasuco'rtha ivārtho yeṣāṃpratyayānāṃ te kṛtvorthāḥ. śeṣe iti. iha "divastadarthasya"ityādisūtraṣaṭke vicchinnamapi śeṣagrahaṇamanuvartate, vyākhyānāt. pañcakṛtva iti. "saṅkhyāyāḥ kriyā---" ityādinā kṛtvasuc. dviriti. "dvitricatubhryaḥ suc".
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents