Kāśikāvṛttī1:
divas tadarthasya 2-3-58 iti nityaṃ ṣaṣṭhyāṃ prāptāyāṃ sopasargasya vikalpa
ucya
See More
divas tadarthasya 2-3-58 iti nityaṃ ṣaṣṭhyāṃ prāptāyāṃ sopasargasya vikalpa
ucyate. upasarge sati divas tadarthasya karmaṇi kārake vibhāṣā ṣaṣṭhī vibhaktir bhavati.
śatasya pratidīvyati. sahasrasya pratidīvyati. śataṃ pratidīvyati. sahasraṃ
pratidīvyati. upasarge iti kim? śatasya dīvyati. tadarthasya ityeva śalākāṃ
pratidīvyati.
Kāśikāvṛttī2:
vibhāṣaupasarge 2.3.59 divas tadarthasya 2.3.58 iti nityaṃ ṣaṣṭhyāṃ prāptāyāṃ s
See More
vibhāṣaupasarge 2.3.59 divas tadarthasya 2.3.58 iti nityaṃ ṣaṣṭhyāṃ prāptāyāṃ sopasargasya vikalpa ucyate. upasarge sati divas tadarthasya karmaṇi kārake vibhāṣā ṣaṣṭhī vibhaktir bhavati. śatasya pratidīvyati. sahasrasya pratidīvyati. śataṃ pratidīvyati. sahasraṃ pratidīvyati. upasarge iti kim? śatasya dīvyati. tadarthasya ityeva śalākāṃ pratidīvyati.
Nyāsa2:
vibhāṣopasarge. , 2.3.59 "śalākāṃ prati dīvyati" iti. arthāntare krīḍā
See More
vibhāṣopasarge. , 2.3.59 "śalākāṃ prati dīvyati" iti. arthāntare krīḍādau dīvyatirvatrtate॥
Bālamanoramā1:
preṣyabrāuvoḥ. devatāsapradānake iti. devatā saṃpradānaṃ yasya tasminnityarthaḥ Sū #613
See More
preṣyabrāuvoḥ. devatāsapradānake iti. devatā saṃpradānaṃ yasya tasminnityarthaḥ.
preṣyabrāuvoriti. `īṣa gatau' divādiḥ śyannantaḥ, upasargavaśātpreraṇe vartate.
preṣyaśca brāūścā tayoriti vigrahaḥ. karmaṇa iti. `adhīgarthe'tyataḥ
karmaṇītyanuvṛttaṃ ṣaṣṭha\ufffdā vipariṇamyata iti bhāvaḥ. haviṣa iti. haviśśabdo na
svarūpaparaḥ kiṃtu havirviṃśeṣavācakaśabdaparaḥ , vyākhyānāt. tathāca
devatāsaṃpradānakakriyāvācinoḥ preṣyabrāuvoḥ karmībhūto yo
havirviṃśeṣavācakaśabdaparaḥ, vyākhyānāt. tathāca devatāsaṃpradānakakriyāvācinoḥ
preṣyabrāuvoḥ karmībhūto yo havirviśeṣavācakaśabdaparaḥ, vyākhyānāt. tathāca
devatāsaṃpradānakakriyāvācinoḥ preṣyabrāuvoḥ karmībhūto yo
havirviśeṣastadvācakācchabdātṣaṣṭhīti phalitam. atrāpi śeṣa iti nānuvartate,
vyākhyānāt. tathāca dvitīyāpavādo'yam. agnaye chāgasyeti. maitrāvaruṇaṃ prati
adhvaryukartṛko'yaṃ sampraiṣaḥ. he maitrāvaruṇa. agnyuddeśena pradāsyamāna
chāgasambandhi yaddhaviḥ vapākhyaṃ medorūpaṃ tatpreṣya. `hotā yakṣada\ufffdgna chāgasya
vapāyā'medaso juṣatāṃ havirhotaryaje'ti praiṣeṇa prakāśayetyarthaḥ. atra yadyapi
`agnaye chāgasya vapāyā medasaḥ preṣye'tyeva kalpasūtreṣu dṛśyate, natu haviṣa
ityapi, tathāpi tathāvidhaḥ praiṣo bhāṣyodāharaṇātkvacicchākhāyāṃ jñeyaḥ. medaśśabdena
vastrakhaṇḍatulyo māṃsaviśeṣa ucyate. anubrāūhi veti. `agnaye chāgasya haviṣo vapāyā
medasaḥ preṣye'tyeva kalpasūtreṣu dṛśyate, natu haviṣa ityapi, tathāpi tathāvidhaḥ
praiṣo bhāṣyodāharaṇatkvacicchākhāyāṃ jñeyaḥ. medaśśabdena vastrakhaṇḍatulyo
māṃsaviśeṣa ucyate. anubrāūhi veti. `agnaye chāgasya haviṣo vapāyā medasaḥ
preṣye'tyeva kalpasūtreṣu dṛśyate, natu haviṣa ityapi, tathāpi tathāvidhaḥ praiṣo
bhāṣyodāharaṇātkvacicchākhāyāṃ jñeyaḥ. medaśśabdena vastrakhaṇḍatulyo māṃsaviśeṣa
ucyate. anubrāūhi veti. `agnaye chāgasya haviṣo vapāyā medaso'nubrāūhī'tyudāharam.
he maitrāvaruṇa ! aganyuddeśena pradāsyamānaṃ chāgasambandhi yaddhaviḥ-vapākhyaṃ
medorūpaṃ–tatpuro'nuvākyayā prakāśayetyarthaḥ. preṣyabrāuvoḥ kim ?. agnaye
chāgasya havirvapāṃ medo juhudhi. haviṣaḥ kim ?. agnaye gomayāni preṣya.
devatāsaṃpradāne kim ?. māṇavakāya puroḍāśaṃ preṣya. `haviṣaḥ prasthitatvaviśeṣaṇe
pratiṣedho vaktavyaḥ'. indrāgnibhyā#ṃ chāgasya havirvapāṃ medaḥ prasthitaṃ preṣya.
prasthitamiti. avyaktamityarthaḥ.
Bālamanoramā2:
vibhāṣopasarge 612, 2.3.59 vibhāṣopasarge. upasarge sati vyavahmapaṇārthasya div
See More
vibhāṣopasarge 612, 2.3.59 vibhāṣopasarge. upasarge sati vyavahmapaṇārthasya divaḥ karmaṇi ṣaṣṭhī vā syādityarthaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents