Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: व्यवहृपणोः समर्थयोः vyavahṛpaṇoḥ samarthayoḥ
Individual Word Components: vyavahṛpaṇoḥ samarthayoḥ
Sūtra with anuvṛtti words: vyavahṛpaṇoḥ samarthayoḥ anabhihite (2.3.1), ṣaṣṭhī (2.3.50), śeṣe (2.3.50), karmaṇi (2.3.52)
Type of Rule: vidhi
Preceding adhikāra rule:2.3.1 (1anabhihite)

Description:

The object of the verbs vyavahṛi and paṇ when they are synonymous, that is when they mean 'dealing in sale and purchase transactions' or 'staking in gambling,' takes the sixth case-affix. Source: Aṣṭādhyāyī 2.0

[The sixth sUP triplet 50 is introduced (after a nominal stem) when it serves as the object 52] of the verbal stems vi+avá+hr̥ (I 947) and páṇ- (1.4.6) when they have identical meanings (i.e., `gamble' or `buy and sell'). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 2.3.1, 2.3.50, 2.3.52


Commentaries:

Kāśikāvṛttī1: vyavahṛ paṇa ityetayoḥ samarthayoḥ samānārthayoḥ karmaṇi kārake ṣaṣṭhī vibhaktir   See More

Kāśikāvṛttī2: vyavahṛpaṇoḥ samarthayoḥ 2.3.57 vyavahṛ paṇa ityetayoḥ samarthayoḥ sarthayo   See More

Nyāsa2: vyavahmapaṇoḥ samarthayoḥ. , 2.3.57 "śatasya vyavaharati" iti. śataṃ k   See More

Bālamanoramā1: samarthayoḥ kimiti. vyavahārārthakayoriti kimarthamityarthaḥ. śalākāvyavara i Sū #610   See More

Bālamanoramā2: vyavahmapaṇoḥ samarthayoḥ 610, 2.3.57 samarthayoḥ kimiti. vyavahārārthakayoriti    See More

Tattvabodhinī1: paṇanamiti. `stutāveva' iti vakṣyamāṇatvādāyasyā'bhāvaḥ. brāāhṛṇapaṇanamit Sū #546   See More

Tattvabodhinī2: vyavahmapaṇoḥ samarthayoḥ 546, 2.3.57 paṇanamiti. "stutāveva"; iti vakṣ   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions