Kāśikāvṛttī1:
karmā'dibhyo 'nyaḥ prātipadikārthavyatirekaḥ svasvāmisambhandhā'diḥ śeṣaḥ, tatra
See More
karmā'dibhyo 'nyaḥ prātipadikārthavyatirekaḥ svasvāmisambhandhā'diḥ śeṣaḥ, tatra
ṣaṣṭhī vibhaktir bhavati. rajñaḥ puruṣaḥ. paśoḥ pādaḥ. pituḥ putraḥ.
Kāśikāvṛttī2:
ṣaṣṭhī śeṣe 2.3.50 karmā'dibhyo 'nyaḥ prātipadikārthavyatirekaḥ svasvāmisambhan
See More
ṣaṣṭhī śeṣe 2.3.50 karmā'dibhyo 'nyaḥ prātipadikārthavyatirekaḥ svasvāmisambhandhā'diḥ śeṣaḥ, tatra ṣaṣṭhī vibhaktir bhavati. rajñaḥ puruṣaḥ. paśoḥ pādaḥ. pituḥ putraḥ.
Nyāsa2:
śeṣe ṣaṣṭhī. , 2.3.50 karmādīnāṃ prakṛtatvāt tadapekṣayā śeṣatvaṃ vijñāyata ityā
See More
śeṣe ṣaṣṭhī. , 2.3.50 karmādīnāṃ prakṛtatvāt tadapekṣayā śeṣatvaṃ vijñāyata ityāha-- "karmādibhyo yo'nyaḥ" iti. karmādayaḥ kārakaviśeṣāstasya sambandhasya hetubhūtāḥ, sa tu phalabhūtaḥ. hetuphalayośca prasiddhamanyatvamiti tebhyo'nyo bhavati. prātipadikārtha{vyatiriktaḥ-kāśikā.padamañjarī ca} vyatirekaḥ. vyatirekaḥ = ādhikyam. atha vā-- yena prātipadikārtho vyatiricyate = vyatirekīkriyate sa vyatirekaḥ. prātipadikārthasya vyatirekaḥ = prātipadikārthavyatirekaḥ. sa śeṣaḥ. kaḥ punarasavityāha-- "svasvāmikasambandhādiḥ" iti. ādiśabdenovayavāvayaviprabhṛteḥ sambandhasya grahaṇam. sambandhaśca yadyapi dviṣṭhastathāpi tasyaikatvādekata eva sambandhina utpadyamānayā ṣaṣṭha()ā vibhaktyā'bhihitatvāt dvitīyāsambandhinaḥṣaṣṭhī na bhavati. ekasmādutpadyamānā'pi ṣaṣṭhī viśeṣaṇādeva bhavati ; na viśeṣyāt. viśeṣyāttu prathamaiva bhavati; yasmāccheṣaśabdo'yaṃyathā prakṛtādanyaviśeṣaṇamācaṣṭe tathā parārthamapi. evaṃ hrabhiyuktāḥ puruṣā upadiśanti-- śeṣaḥ parārtha iti. rājñā puruṣa iti svasvāmikasambandasyodāharaṇam. atra puruṣasya prādānyam, viśeṣyatvāt. rājño'prādhānyam, viśeṣaṇatvāt. viśeṣaṇasya parārthatvāt śeṣabhāva iti tataḥ ṣaṣṭhī bhavati. yadā tu dvāvapi viśeṣaṇabhūtau tṛtīye sambandhinyapekṣitau bhavataḥ, tadā dvābhyāmapi ṣaṣṭhī bhavati "rājñaḥ puruṣasya gṛham" iti.
"paśoḥ pādaḥ" iti. atrāvayavāvayisambandhe ṣaṣṭhī. "pituḥ putraḥ" ityatra janyajanakasambandhe ṣaṣṭhī. atha śeṣagrahaṇaṃ kimartham, yāvatā "karmaṇi dvitīyā" 2.3.2 ityevamādau pratyaniyamo'rthaniyamaśceti dvāvapi pakṣau. tatra pratyayaniyamapakṣe yadi śeṣagrahamaṃ na kriyeta tadā karmaṇyeva dvitīyeti karmāniyatam, dvitīyā tu niyatā; atastatrāpi ṣaṣṭhī syāditi śeṣagrahaṇaṃ katrtavyam. śeṣa eva yathā syādanyatra mābhūditi arthaniyamapakṣe tu śeṣagrahamaṃ śakyamakarttum. yāvatā karmaṇi dvitīyaivaiti karma niyatam, dvitīyā tvaniyatā; tasyāmanyatrāpi prāptāyāṃ ṣaṣṭhītyucyamānaṃ sūtramidaṃ niyamārthaṃ bhaviṣyati-- yatra ṣaṣṭhī cānyā ca prāpnoti tatra ṣaṣṭha()eva bhavati. evamanyatrāpi veditavyam॥
Laghusiddhāntakaumudī1:
kārakaprātipadikārthavyatiriktaḥ svasvāmibhāvādiḥ saṃbandhaḥ śeṣastatra ṣaṣṭhī. Sū #904
See More
kārakaprātipadikārthavyatiriktaḥ svasvāmibhāvādiḥ saṃbandhaḥ śeṣastatra ṣaṣṭhī.
rājñaḥ puruṣaḥ. karmādīnāpi saṃbandhamātravivakṣāyāṃ ṣaṣṭhyeva. satāṃ gatam. sarpiṣo
jānīte. mātuḥ smarati. edhodakasyopaskurute. bhaje śambhoścaraṇayoḥ.. iti ṣaṣṭhī.
Laghusiddhāntakaumudī2:
ṣaṣṭhī śeṣe 904, 2.3.50 kārakaprātipadikārthavyatiriktaḥ svasvāmibhāvādiḥ saṃban
See More
ṣaṣṭhī śeṣe 904, 2.3.50 kārakaprātipadikārthavyatiriktaḥ svasvāmibhāvādiḥ saṃbandhaḥ śeṣastatra ṣaṣṭhī. rājñaḥ puruṣaḥ. karmādīnāpi saṃbandhamātravivakṣāyāṃ ṣaṣṭhyeva. satāṃ gatam. sarpiṣo jānīte. mātuḥ smarati. edhodakasyopaskurute. bhaje śambhoścaraṇayoḥ॥ iti ṣaṣṭhī.
Bālamanoramā1:
atha ṣaṣṭhī. ṣaṣṭhī śeṣe. uktādanyaḥ śeṣaḥ. `karmaṇi dvitīyā' ityādisūtreṣ Sū #598
See More
atha ṣaṣṭhī. ṣaṣṭhī śeṣe. uktādanyaḥ śeṣaḥ. `karmaṇi dvitīyā' ityādisūtreṣu
dvitīyādividhiṣu hi karmakartṛkaraṇasaṃpradānāpādānādhikaraṇakārakāṇyanukrāntāni.
prathamāvidhau prātipadikārtho'nukrāntaḥ. etebhyo'nyaḥ svasvāmibhāvādisaṃbandhaḥ
śeṣapadārtha ityarthaḥ. tatrā'sati bādhake saṃbandho viśeṣarūpeṇa sāmānyarūpeṇa ca bhāsate, `na
hi nirviśeṣaṃ sāmānyami'ti nyāyāt. sati tu bādhake `mātuḥ smaratī'tyādau
saṃbandhatvenaiva bhānam. karmatvādiviśeṣarūpeṇāpi bhāne dvitīyādiprasaṅgāditi
sthitiḥ. `rājña puruṣa' ityatra svasvāmibhāvarūpaviśeṣātmanā
saṃbandhatvarūpasāmānyātmanā ca saṃbandhaḥ ṣaṣṭha\ufffdrthaḥ.
rājāśritasvāmitnirūpitasvatvātmakasaṃbandhāśrayaḥ puruṣa iti bodhaḥ. āśrayatvādi tu
saṃsargamaryādayā bhāsate. tatra puruṣo mukhyaṃ viśeṣyam. saṃbandhastvādheyatayā
puruṣaviśeṣaṇam. rājā tu āśrayatayā saṃbandhaviśeṣaṇam. saṃbandhastvādheyatayā rājānaṃ prati
viśeṣyaṃ, `pradhānapratyayārthavacanami'ti vacanena pratyayārthasya prakṛtyarthaṃ prati
prādhānyāvagamāt. ata eva puruṣaśabdādapi na ṣaṣṭhī, rājanirūpitasaṃbandhāśrayaḥ puruṣa iti
bodhe saṃbandhasya prakṛtyarthapuruṣaṃ prati viśeṣaṇatvena viśeṣyatvena ca
bhānānupapatteḥ. yadā tu puruṣagatasvatvanirūpitasvāmityarūpasaṃbandhāśrayo rājeti bodhaḥ,
tadā puruṣasya rājeti puruṣaśabdāt ṣaṣṭhī bhavatyevetyanyatra vistaraḥ. satāṃ
gatamityādau kartṛtṛtīyādikamāśaṅkyāha–karmādīnāmapīti. karmatvakartṛtvādīnāmapi
saṃbandhatvasāmānyātmanā vivakṣāyāṃ ṣaṣṭha\ufffdeva, natu kārakavibhaktaya ityarthaḥ. tathāca
`ktasya ca vartamāne' iti sūtre bhāṣyaṃ–`karmatvādīnāmavivakṣā śeṣaḥ' iti.
satāṃgatamiti. bhāve ktaḥ. satsaṃbandhi gamanamityarthaḥ. kartṛtvavivakṣāyāṃ tu
sadbhirgatamiti tṛtīyā bhavatyeva. kṛdyogalakṣaṇā ṣaṣṭhī tu na bhavati, `na loke'ti
niṣedhāt. sarpiṣo jānīte iti. karaṇatvavivakṣāyāṃ sarpiṣā upāyena pravartate
ityarthaḥ. karaṇatvasya saṃbandhatvavivakṣāyāṃ tu ṣaṣṭhī, katrrāśritā
sarpiḥsambandhinī pravṛttiriti bodhaḥ. mātuḥ smaratīti. karmatvavivakṣāyāṃ mātaraṃ
smaratītyarthaḥ. karmatvasya śeṣatvavivakṣāyāṃ tu devadattakartṛkaṃ mātṛsambandhi
smaraṇamityarthaḥ. edho dakasyopaskurute iti. edhaśabdo'kārāntaḥ puṃliṅgaḥ, `kārake'
iti sūtre `edhāḥ pakṣyante' iti bhāṣyaprayogāt. edhāśca udakāni ceti dvandvāt
ṣaṣṭhī. `jātiraprāṇinā'mityekadbhāvaḥ. karmatvavivakṣāyāṃ edodakaṃ
śoṣaṇagandhadravyādhānādinā pariṣkurute ityarthaḥ. karmatvasya śeṣatvavivakṣāyāṃ tu
edhodakasambandhi pariṣkaraṇamiti bodhaḥ. edhaśśabdaḥ sakārānto'pyasti napuṃsakaliṅgaḥ.
`kāṣṭhaṃ dārvindhanaṃ tvedha idhmamedhaḥ samit striyām' iti kośāt. `yathaidhāṃsi
samiddho'gniḥ' ityādidarśanācca. tathā sati `edhaḥ-dakasye'ticchedaḥ. udakaśabdasamāveśe
edha udakasyetyāpatteḥ. udakaśabdaparyāyo dakaśabdo'pyasti, `bhuvanamamṛtaṃ jīvanaṃ
syāddakaṃ ca' iti halāyudhakośāt. tathāca edhaḥ kartṛ udakaṃ pariṣkurute ityarthaḥ.
karmatvasya śeṣatvavivakṣāyāṃ tu ṣaṣṭhī,
nimbakarañjādikāṣṭhaviśeṣaprajvalitāgnitaptodakasya guṇaviśeṣo
vaidyaśāstraprasiddhaḥ. bhaje śambhoścaraṇayoriti. atra caraṇayoḥ karmatvasya
śeṣatvavivakṣāyāṃ ṣaṣṭhī. śambhucaraṇasaṃbandhi bhajanamityarthaḥ. phalānāṃ tṛpta iti. atrāpi
karaṇatvasya śeṣatvavivakṣāyāṃ ṣaṣṭhī. phalasaṃbandhinī tṛptiriti bodhaḥ.
Bālamanoramā2:
ṣaṣṭhī śeṣe 598, 2.3.50 atha ṣaṣṭhī. ṣaṣṭhī śeṣe. uktādanyaḥ śeṣaḥ. "karmaṇ
See More
ṣaṣṭhī śeṣe 598, 2.3.50 atha ṣaṣṭhī. ṣaṣṭhī śeṣe. uktādanyaḥ śeṣaḥ. "karmaṇi dvitīyā" ityādisūtreṣu dvitīyādividhiṣu hi karmakartṛkaraṇasaṃpradānāpādānādhikaraṇakārakāṇyanukrāntāni. prathamāvidhau prātipadikārtho'nukrāntaḥ. etebhyo'nyaḥ svasvāmibhāvādisaṃbandhaḥ śeṣapadārtha ityarthaḥ. tatrā'sati bādhake saṃbandho viśeṣarūpeṇa sāmānyarūpeṇa ca bhāsate, "na hi nirviśeṣaṃ sāmānyami"ti nyāyāt. sati tu bādhake "mātuḥ smaratī"tyādau saṃbandhatvenaiva bhānam. karmatvādiviśeṣarūpeṇāpi bhāne dvitīyādiprasaṅgāditi sthitiḥ. "rājña puruṣa" ityatra svasvāmibhāvarūpaviśeṣātmanā saṃbandhatvarūpasāmānyātmanā ca saṃbandhaḥ ṣaṣṭha()rthaḥ. rājāśritasvāmitnirūpitasvatvātmakasaṃbandhāśrayaḥ puruṣa iti bodhaḥ. āśrayatvādi tu saṃsargamaryādayā bhāsate. tatra puruṣo mukhyaṃ viśeṣyam. saṃbandhastvādheyatayā puruṣaviśeṣaṇam. rājā tu āśrayatayā saṃbandhaviśeṣaṇam. saṃbandhastvādheyatayā rājānaṃ prati viśeṣyaṃ, "pradhānapratyayārthavacanami"ti vacanena pratyayārthasya prakṛtyarthaṃ prati prādhānyāvagamāt. ata eva puruṣaśabdādapi na ṣaṣṭhī, rājanirūpitasaṃbandhāśrayaḥ puruṣa iti bodhe saṃbandhasya prakṛtyarthapuruṣaṃ prati viśeṣaṇatvena viśeṣyatvena ca bhānānupapatteḥ. yadā tu puruṣagatasvatvanirūpitasvāmityarūpasaṃbandhāśrayo rājeti bodhaḥ, tadā puruṣasya rājeti puruṣaśabdāt ṣaṣṭhī bhavatyevetyanyatra vistaraḥ. satāṃ gatamityādau kartṛtṛtīyādikamāśaṅkyāha--karmādīnāmapīti. karmatvakartṛtvādīnāmapi saṃbandhatvasāmānyātmanā vivakṣāyāṃ ṣaṣṭha()eva, natu kārakavibhaktaya ityarthaḥ. tathāca "ktasya ca vartamāne" iti sūtre bhāṣyaṃ--"karmatvādīnāmavivakṣā śeṣaḥ" iti. satāṃgatamiti. bhāve ktaḥ. satsaṃbandhi gamanamityarthaḥ. kartṛtvavivakṣāyāṃ tu sadbhirgatamiti tṛtīyā bhavatyeva. kṛdyogalakṣaṇā ṣaṣṭhī tu na bhavati, "na loke"ti niṣedhāt. sarpiṣo jānīte iti. karaṇatvavivakṣāyāṃ sarpiṣā upāyena pravartate ityarthaḥ. karaṇatvasya saṃbandhatvavivakṣāyāṃ tu ṣaṣṭhī, katrrāśritā sarpiḥsambandhinī pravṛttiriti bodhaḥ. mātuḥ smaratīti. karmatvavivakṣāyāṃ mātaraṃ smaratītyarthaḥ. karmatvasya śeṣatvavivakṣāyāṃ tu devadattakartṛkaṃ mātṛsambandhi smaraṇamityarthaḥ. edho dakasyopaskurute iti. edhaśabdo'kārāntaḥ puṃliṅgaḥ, "kārake" iti sūtre "edhāḥ pakṣyante" iti bhāṣyaprayogāt. edhāśca udakāni ceti dvandvāt ṣaṣṭhī. "jātiraprāṇinā"mityekadbhāvaḥ. karmatvavivakṣāyāṃ edodakaṃ śoṣaṇagandhadravyādhānādinā pariṣkurute ityarthaḥ. karmatvasya śeṣatvavivakṣāyāṃ tu edhodakasambandhi pariṣkaraṇamiti bodhaḥ. edhaśśabdaḥ sakārānto'pyasti napuṃsakaliṅgaḥ. "kāṣṭhaṃ dārvindhanaṃ tvedha idhmamedhaḥ samit striyām" iti kośāt. "yathaidhāṃsi samiddho'gniḥ" ityādidarśanācca. tathā sati "edhaḥ-dakasye"ticchedaḥ. udakaśabdasamāveśe edha udakasyetyāpatteḥ. udakaśabdaparyāyo dakaśabdo'pyasti, "bhuvanamamṛtaṃ jīvanaṃ syāddakaṃ ca" iti halāyudhakośāt. tathāca edhaḥ kartṛ udakaṃ pariṣkurute ityarthaḥ. karmatvasya śeṣatvavivakṣāyāṃ tu ṣaṣṭhī, nimbakarañjādikāṣṭhaviśeṣaprajvalitāgnitaptodakasya guṇaviśeṣo vaidyaśāstraprasiddhaḥ. bhaje śambhoścaraṇayoriti. atra caraṇayoḥ karmatvasya śeṣatvavivakṣāyāṃ ṣaṣṭhī. śambhucaraṇasaṃbandhi bhajanamityarthaḥ. phalānāṃ tṛpta iti. atrāpi karaṇatvasya śeṣatvavivakṣāyāṃ ṣaṣṭhī. phalasaṃbandhinī tṛptiriti bodhaḥ.
Tattvabodhinī1:
ṣaṣṭhī śeṣe. uktādanyaḥ śeṣaḥ. karmādayaśca prātipadikārdhaparyantā uktāḥ, tatr Sū #536
See More
ṣaṣṭhī śeṣe. uktādanyaḥ śeṣaḥ. karmādayaśca prātipadikārdhaparyantā uktāḥ, tatra
dvitīyādīnāṃ vidhānāt, ato prati prādhānyādapradhānādeva ṣaṣṭhī.
pratyayārthastviha puruṣaviśeṣaṇam. rājanirūpitasevakatvasambandhavān puruṣa
ityarthavivakṣāyāṃ pradhānātpuruṣaśabdānna ṣaṣṭhī, uktanyāyavirodhāt,
śeṣatvā'bhāvācca. `rājñaḥ puruṣastiṣṭhakatī'tyādau puruṣaśabdo hi
prātipadikārthamātravṛttiḥ. `rājñaḥ puruṣeṇa kṛta'mityādau tu kārakārthakaḥ. yadā tu
puruṣanirūpita sevyatvasambandhavān rājetyarthavivakṣā tadā puruṣaśabdādapi ṣaṣṭhī
bhavatyeva puruṣaya rājeti. yattu `apradhānaṃ śeṣa'iti kaiściduktam. tanna.
prātipadikārthamātre śuklaḥ paṭaḥ śyāmo ghaṭa ityādau viśeṣaṇe ṣaṣṭhīprasaṅgāt. na ca
prathamāyā bādhaḥ, tasyāḥ pradhāne caritārthatvāt. karmādīnāmapīti. yathā
viśeṣā'vivakṣāyāṃ rūpavāniti prayujyate, viśeṣavivakṣāyāṃ tu nīlaḥ pīta ityādi,
tathedamapi nyāyasiddhamiti bhāvaḥ. satāṃ gatamiti. satpuruṣasambandhi gamanamityarthaḥ. santo
gacchantītyatra tvākhyātena kartṛtvasambandhasyoktatvātsambandhamātravivakṣāṃ
kartuṃ na śakyate iti ṣaṣṭhīha na bhavati, kiṃntu prātipadikārthama#ātre
prathamaivetyāhuḥ. sarpiṣo jānīte iti. vastutaḥ karaṇasya sambandhamātravivakṣāyāṃ
ṣaṣṭhī. sarpiḥ–sambandhi pravartanamityarthaḥ. `akarmakācca' `anupasargājjñaḥ'
ityanena vā jānātestaṅ. anye tu vyācakhyuḥ–karmaṇaḥ śeṣatvavivakṣāyā ṣaṣṭhī.
sarpiḥsambandhi jñānamityartha iti. edhokasyeti. edhāśca udakaṃ caiṣāṃ samāhāra
edhodakam.`jātiraprāṇinām' ityekavadbhāvaḥ. yadvā ca dakaṃ ceti vigrahe
pūrvavadekavadbhāvaḥ. yadvā edhāṃsi ca dakaṃ ceti vugrahe pūrvavadekavadbhāvaḥ. udakaparyāyo
dakaśabdo'pyasti. tathā ca halāyudhaḥ—`bhuvanamamṛtaṃ jīvanīyaṃ dakaṃ ce'ti. upaskurute iti.
gandhanādisūtreṇātmanepadam. `upātpratiyatne'ti suṭ. nacaivaṃ `jño'vidarthasya
karaṇe', `adhīgarthadayeśāṃ karmaṇi', `kṛñaḥ pratiyatne', `rujārthānāṃ
bhāvavacanānāmajvareḥ', `āśiṣi nāthaḥ', `jāsimiprahaṇanāṭakrāthapiṣāṃ
hiṃsāyām',`vyavahmapaṇoḥ samarthayoḥ', `kṛtvorthaprayoge kāle'dhikaraṇe' iti
śeṣaṣaṣṭhīvidhānārtheyamaṣṭasūtrī niṣphalā syāditi vācyam, `sarpiṣo jñāna'mityādau
tasyāḥ samāsanivṛttiphalakatvāt. tathā hi `jño'vidarthasya–' ityādau `śeṣe'
ityanuvartate, śeṣatvena vivakṣate tu karaṇādau ṣaṣṭhī siddha#aiva. tadamarthaḥ–iha
ṣaṣṭha\ufffdeva na tu talluk. tathā ca lukaḥ prayojakībhūtaḥ samāsa eva na bhavatīti. na
cāṣṭasūtryā luṅbātranivṛttiphalakatvamevāstu, samāsastu svīkriyatāmiti
vācyam. iṣṭānurodhena samāsa eva na bhavatīti vyākhyānasyocitatvāt. tathā ca
vārtikaṃ`pratipadavidhānā ṣaṣṭhī na samasyate' iti. hariścāha—`kārakaivryapadiṣṭe ca
śrūyamāṇakriye punaḥ. proktā pratipadaṃ ṣaṣṭhī samāsasya nivṛttaye' iti. evaṃ ca
śeṣatvavivakṣāyāṃ sarpiṣo jñānaṃ, mātuḥ smaraṇamityādīnyasamastānyeva sādhūni.
`harismaraṇa'mityādīni tu śeṣatvā'vivakṣāyāṃ kṛdyogaṣaṣṭha\ufffdā samāse bodhyāni.
tatra ca kārakapūrvakatvāt `gatikāraka—' ityādinā kṛduttarapadaprakṛtisvareṇa
madhyodāttatvaṃ bhavati. śeṣaṣaṣṭha\ufffdā samāse tu antodāttatvaṃ
syāttaccā'niṣṭam. tathā ca svarārtheyamaṣṭasūtrīti niṣkarṣaḥ. kiṃ ca `mātuḥ
smṛta' mityādau samāsā'bhāvo'pi phalam, na hi tatra kārakaṣaṣṭhī labhyate, `na loke' ti
niṣedhāt. āha ca–' niṣṭhāyāṃ karmaviṣayā ṣaṣṭhī ca pratiṣidhyate. śeṣalakṣaṇayā
ṣaṣṭha\ufffdā samāsastatra neṣyate' iti. etacca manoramāyāṃ sthitam.
Tattvabodhinī2:
ṣaṣṭhī śeṣe 536, 2.3.50 ṣaṣṭhī śeṣe. uktādanyaḥ śeṣaḥ. karmādayaśca prātipadikār
See More
ṣaṣṭhī śeṣe 536, 2.3.50 ṣaṣṭhī śeṣe. uktādanyaḥ śeṣaḥ. karmādayaśca prātipadikārdhaparyantā uktāḥ, tatra dvitīyādīnāṃ vidhānāt, ato prati prādhānyādapradhānādeva ṣaṣṭhī. pratyayārthastviha puruṣaviśeṣaṇam. rājanirūpitasevakatvasambandhavān puruṣa ityarthavivakṣāyāṃ pradhānātpuruṣaśabdānna ṣaṣṭhī, uktanyāyavirodhāt, śeṣatvā'bhāvācca. "rājñaḥ puruṣastiṣṭhakatī"tyādau puruṣaśabdo hi prātipadikārthamātravṛttiḥ. "rājñaḥ puruṣeṇa kṛta"mityādau tu kārakārthakaḥ. yadā tu puruṣanirūpita sevyatvasambandhavān rājetyarthavivakṣā tadā puruṣaśabdādapi ṣaṣṭhī bhavatyeva puruṣaya rājeti. yattu "apradhānaṃ śeṣa"iti kaiściduktam. tanna. prātipadikārthamātre śuklaḥ paṭaḥ śyāmo ghaṭa ityādau viśeṣaṇe ṣaṣṭhīprasaṅgāt. na ca prathamāyā bādhaḥ, tasyāḥ pradhāne caritārthatvāt. karmādīnāmapīti. yathā viśeṣā'vivakṣāyāṃ rūpavāniti prayujyate, viśeṣavivakṣāyāṃ tu nīlaḥ pīta ityādi, tathedamapi nyāyasiddhamiti bhāvaḥ. satāṃ gatamiti. satpuruṣasambandhi gamanamityarthaḥ. santo gacchantītyatra tvākhyātena kartṛtvasambandhasyoktatvātsambandhamātravivakṣāṃ kartuṃ na śakyate iti ṣaṣṭhīha na bhavati, kiṃntu prātipadikārthama#ātre prathamaivetyāhuḥ. sarpiṣo jānīte iti. vastutaḥ karaṇasya sambandhamātravivakṣāyāṃ ṣaṣṭhī. sarpiḥ--sambandhi pravartanamityarthaḥ. "akarmakācca" "anupasargājjñaḥ" ityanena vā jānātestaṅ. anye tu vyācakhyuḥ--karmaṇaḥ śeṣatvavivakṣāyā ṣaṣṭhī. sarpiḥsambandhi jñānamityartha iti. edhokasyeti. edhāśca udakaṃ caiṣāṃ samāhāra edhodakam."jātiraprāṇinām" ityekavadbhāvaḥ. yadvā ca dakaṃ ceti vigrahe pūrvavadekavadbhāvaḥ. yadvā edhāṃsi ca dakaṃ ceti vugrahe pūrvavadekavadbhāvaḥ. udakaparyāyo dakaśabdo'pyasti. tathā ca halāyudhaḥ---"bhuvanamamṛtaṃ jīvanīyaṃ dakaṃ ce"ti. upaskurute iti. gandhanādisūtreṇātmanepadam. "upātpratiyatne"ti suṭ. nacaivaṃ "jño'vidarthasya karaṇe", "adhīgarthadayeśāṃ karmaṇi", "kṛñaḥ pratiyatne", "rujārthānāṃ bhāvavacanānāmajvareḥ", "āśiṣi nāthaḥ", "jāsimiprahaṇanāṭakrāthapiṣāṃ hiṃsāyām","vyavahmapaṇoḥ samarthayoḥ", "kṛtvorthaprayoge kāle'dhikaraṇe" iti śeṣaṣaṣṭhīvidhānārtheyamaṣṭasūtrī niṣphalā syāditi vācyam, "sarpiṣo jñāna"mityādau tasyāḥ samāsanivṛttiphalakatvāt. tathā hi "jño'vidarthasya--" ityādau "śeṣe" ityanuvartate, śeṣatvena vivakṣate tu karaṇādau ṣaṣṭhī siddha#aiva. tadamarthaḥ--iha ṣaṣṭha()eva na tu talluk. tathā ca lukaḥ prayojakībhūtaḥ samāsa eva na bhavatīti. na cāṣṭasūtryā luṅbātranivṛttiphalakatvamevāstu, samāsastu svīkriyatāmiti vācyam. iṣṭānurodhena samāsa eva na bhavatīti vyākhyānasyocitatvāt. tathā ca vārtikaṃ"pratipadavidhānā ṣaṣṭhī na samasyate" iti. hariścāha---"kārakaivryapadiṣṭe ca śrūyamāṇakriye punaḥ. proktā pratipadaṃ ṣaṣṭhī samāsasya nivṛttaye" iti. evaṃ ca śeṣatvavivakṣāyāṃ sarpiṣo jñānaṃ, mātuḥ smaraṇamityādīnyasamastānyeva sādhūni. "harismaraṇa"mityādīni tu śeṣatvā'vivakṣāyāṃ kṛdyogaṣaṣṭha()ā samāse bodhyāni. tatra ca kārakapūrvakatvāt "gatikāraka---" ityādinā kṛduttarapadaprakṛtisvareṇa madhyodāttatvaṃ bhavati. śeṣaṣaṣṭha()ā samāse tu antodāttatvaṃ syāttaccā'niṣṭam. tathā ca svarārtheyamaṣṭasūtrīti niṣkarṣaḥ. kiṃ ca "mātuḥ smṛta" mityādau samāsā'bhāvo'pi phalam, na hi tatra kārakaṣaṣṭhī labhyate, "na loke" ti niṣedhāt. āha ca--" niṣṭhāyāṃ karmaviṣayā ṣaṣṭhī ca pratiṣidhyate. śeṣalakṣaṇayā ṣaṣṭha()ā samāsastatra neṣyate" iti. etacca manoramāyāṃ sthitam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents