Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: षष्ठी शेषे ṣaṣṭhī śeṣe
Individual Word Components: ṣaṣṭhī śeṣe
Sūtra with anuvṛtti words: ṣaṣṭhī śeṣe anabhihite (2.3.1)
Type of Rule: vidhi
Preceding adhikāra rule:2.3.1 (1anabhihite)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The sixth case-affix is employed in the remaining cases, that is to say, where there is a sense, such as the relation between property and its owner, &c. different from that of a word related to a verb and from that of a Nominal-stem. Source: Aṣṭādhyāyī 2.0

The sixth sUP triplet is introduced (after a nominal stem) to denote residual relationships (śéṣe = those not specified such as kárman [2ff. above]). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

A genitive occurs after a nominal stem when the remainder (śeṣa) is to be expressed Source: Courtesy of Dr. Rama Nath Sharma ©

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 2.3.1

Mahābhāṣya: With kind permission: Dr. George Cardona

1/72:śeṣe iti ucyate| kaḥ śeṣaḥ nāma |
2/72:karmādibhyaḥ ye anye arthāḥ saḥ śeṣaḥ |
3/72:yadi evam śeṣaḥ na prakalpate |
4/72:na hi karmādibhyaḥ anye arthāḥ santi |
5/72:iha tāvat rājñaḥ puruṣaḥ iti rājā kartā puruṣaḥ sampradānam |
See More


Kielhorn/Abhyankar (I,463.9-464.27) Rohatak (II,819-825)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: karmā'dibhyo 'nyaḥ prātipadikārthavyatirekaḥ svasvāmisambhandhā'diḥ śeṣaḥ, tatra   See More

Kāśikāvṛttī2: ṣaṣṭhī śeṣe 2.3.50 karmā'dibhyo 'nyaḥ prātipadikārthavyatirekaḥ svasvāmisambhan   See More

Nyāsa2: śeṣe ṣaṣṭhī. , 2.3.50 karmādīnāṃ prakṛtatvāt tadapekṣayā śeṣatvaṃ vijñāyata it   See More

Laghusiddhāntakaumudī1: kārakaprātipadikārthavyatiriktaḥ svasvāmibhāvādiḥ saṃbandhaḥ śeṣastatraaṣṭhī. Sū #904   See More

Laghusiddhāntakaumudī2: ṣaṣṭhī śeṣe 904, 2.3.50 kārakaprātipadikārthavyatiriktaḥ svasvāmibhāvādisaṃban   See More

Bālamanoramā1: atha ṣaṣṭhī. ṣaṣṭhī śeṣe. uktādanyaḥ śeṣaḥ. `karmaṇi dvitīyā' itditreṣ Sū #598   See More

Bālamanoramā2: ṣaṣṭhī śeṣe 598, 2.3.50 atha ṣaṣṭhī. ṣaṣṭhī śeṣe. uktādanyaḥ śeṣaḥ. "karmaṇ   See More

Tattvabodhinī1: ṣaṣṭhī śeṣe. uktādanyaḥ śeṣaḥ. karmādayaśca prātipadikārdhaparyantā uktāḥ, tatr Sū #536   See More

Tattvabodhinī2: ṣaṣṭhī śeṣe 536, 2.3.50 ṣaṣṭhī śeṣe. uktādanyaḥ śeṣaḥ. karmādayaśca prātipadikār   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions