Kāśikāvṛttī1: ṣaṣṭhīsaptamyau vartate. āyukataḥ vyāpāritaḥ, kuśalaḥ nipuṇaḥ, tābhyāṃ yoge āsev See More
ṣaṣṭhīsaptamyau vartate. āyukataḥ vyāpāritaḥ, kuśalaḥ nipuṇaḥ, tābhyāṃ yoge āsevāyāṃ
gamyamānāyāṃ ṣaṣṭhīsaptamyau vibhaktī bhavataḥ. āsevā tatparyam. āyuktaḥ kaṭakaraṇasya,
āyuktaḥ kaṭakaraṇe kuśalaḥ kaṭakaranasya, kuślaḥ kaṭakaraṇe. āsevāyām iti kim? āyukto gauḥ
śakaṭe. tatra saptamyeva adhikaraṇe bhavati.
Kāśikāvṛttī2: āyuktakuśalābhyāṃ ca āsevāyām 2.3.40 ṣaṣṭhīsaptamyau vartate. āyukataḥ vyāpārit See More
āyuktakuśalābhyāṃ ca āsevāyām 2.3.40 ṣaṣṭhīsaptamyau vartate. āyukataḥ vyāpāritaḥ, kuśalaḥ nipuṇaḥ, tābhyāṃ yoge āsevāyāṃ gamyamānāyāṃ ṣaṣṭhīsaptamyau vibhaktī bhavataḥ. āsevā tatparyam. āyuktaḥ kaṭakaraṇasya, āyuktaḥ kaṭakaraṇe kuśalaḥ kaṭakaranasya, kuślaḥ kaṭakaraṇe. āsevāyām iti kim? āyukto gauḥ śakaṭe. tatra saptamyeva adhikaraṇe bhavati.
Nyāsa2: āyuktakuśalābhyāṃ cāsevāyām. , 2.3.40 āyuktatā nipuṇatā ca kaṭādikaraṇaviṣayaive See More
āyuktakuśalābhyāṃ cāsevāyām. , 2.3.40 āyuktatā nipuṇatā ca kaṭādikaraṇaviṣayaiveti saptamyāmeva prāptāyāṃ pakṣe ṣaṣṭhīvidhānārthaṃ vacanam.
"āsevāyāmiti kim? āyukto gauḥ śakaṭe" (iti). īṣadyukta ityarthaḥ॥
Bālamanoramā1: āyukta. āsevāpadaṃ vyācaṣṭe–tātparye iti. autsukye ityarthaḥ. `tatpare
prasitās Sū #629 See More
āyukta. āsevāpadaṃ vyācaṣṭe–tātparye iti. autsukye ityarthaḥ. `tatpare
prasitāsaktāviṣṭārthodyukta utsukaḥ' ityamaraḥ. āyuktapadaṃ vyācasṭe–vyāpārita
iti. pravartita ityarthaḥ. āyuktaḥ kuśalo veti. haripūjanaviṣaye āyuktaḥ=pravartita
ityarthaḥ. atra vaiṣayikādhikaraṇatvavivakṣāyāṃ tu ṣaṣṭha\ufffdāmeva prāptāyāṃ vacanam.
āyukto gauriti. āṅīṣadarthe. `yujiryoge'. tadāha–īṣadyukta ityartha iti.
Bālamanoramā2: āyuktakuśalābhyāṃ cā''sevāyām 629, 2.3.40 āyukta. āsevāpadaṃ vyācaṣṭe--tātparye See More
āyuktakuśalābhyāṃ cā''sevāyām 629, 2.3.40 āyukta. āsevāpadaṃ vyācaṣṭe--tātparye iti. autsukye ityarthaḥ. "tatpare prasitāsaktāviṣṭārthodyukta utsukaḥ" ityamaraḥ. āyuktapadaṃ vyācasṭe--vyāpārita iti. pravartita ityarthaḥ. āyuktaḥ kuśalo veti. haripūjanaviṣaye āyuktaḥ=pravartita ityarthaḥ. atra vaiṣayikādhikaraṇatvavivakṣāyāṃ tu ṣaṣṭha()āmeva prāptāyāṃ vacanam. āyukto gauriti. āṅīṣadarthe. "yujiryoge". tadāha--īṣadyukta ityartha iti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents