Kāśikāvṛttī1:
ṣaṣṭhīsaptamyau vartate. svāminīśvara adhipati dāyāda sākṣin pratibhū prasūta
it
See More
ṣaṣṭhīsaptamyau vartate. svāminīśvara adhipati dāyāda sākṣin pratibhū prasūta
ityetair yoge ṣaṣṭhīsaptamyau vibhaktī bhavataḥ. gavāṃ svāmī, goṣu svāmī.
gavāmīśvaraḥ, goṣvīśvaraḥ. gavāmadhipatiḥ, goṣvadhipatiḥ. gavāṃ dāyādaḥ, goṣu dāyādaḥ.
gavāṃ sākṣī, goṣū sākṣī. gavāṃ pratibhūḥ, goṣu pratibhūtaḥ. gavāṃ prasūtaḥ, goṣu
prasūtaḥ. ṣaṣṭhyām eva prāptayāṃ pakṣe saptamīvidhānārthaṃ vacanam.
Kāśikāvṛttī2:
svāmīiśvarādhipatidāyādasākṣipratibhūprasutaiś ca 2.3.39 ṣaṣṭhīsaptamyau vartat
See More
svāmīiśvarādhipatidāyādasākṣipratibhūprasutaiś ca 2.3.39 ṣaṣṭhīsaptamyau vartate. svāminīśvara adhipati dāyāda sākṣin pratibhū prasūta ityetair yoge ṣaṣṭhīsaptamyau vibhaktī bhavataḥ. gavāṃ svāmī, goṣu svāmī. gavāmīśvaraḥ, goṣvīśvaraḥ. gavāmadhipatiḥ, goṣvadhipatiḥ. gavāṃ dāyādaḥ, goṣu dāyādaḥ. gavāṃ sākṣī, goṣū sākṣī. gavāṃ pratibhūḥ, goṣu pratibhūtaḥ. gavāṃ prasūtaḥ, goṣu prasūtaḥ. ṣaṣṭhyām eva prāptayāṃ pakṣe saptamīvidhānārthaṃ vacanam.
Nyāsa2:
svāmī�ārādhipatidāyādasākṣipratibhūprasūtaiśca. , 2.3.39 svāmī()ārādhipatīnāmekā
See More
svāmī�ārādhipatidāyādasākṣipratibhūprasūtaiśca. , 2.3.39 svāmī()ārādhipatīnāmekārthatve'pi bhedenopādānaṃ paryāyāntaranivṛtyartham. iha mā bhūt-- grāmasya rājeti. "ṣaṣṭha()āmeva prāptāyām" iti. śeṣalakṣaṇāyāṃ ṣaṣṭha()āṃ prāptāyām॥
Bālamanoramā1:
phalitamāha–rudantaṃ putrādikamiti. svāmī\ufffdāra. ṣaṣṭhīsaptamyāviti. cakāreṇ Sū #628
See More
phalitamāha–rudantaṃ putrādikamiti. svāmī\ufffdāra. ṣaṣṭhīsaptamyāviti. cakāreṇa
tadubhayānukarṣaṇāditi bhāvaḥ. nanu śeṣaṣaṣṭha\ufffdaiva siddhe kimarthamiha ṣaṣṭhīvidhānamityata
āha–ṣaṣṭha\ufffdāmeveti. gavāṃ goṣu veti. gosaṃbandhītyarthaḥ. gavāṃ goṣu vā
ī\ufffdāraḥ. gavāṃ goṣu vā adhipatiḥ. gavā goṣu vā dāyādaḥ. putrādibhigrrahītuṃ
yogyaḥ pitrādyarjitadhanāṃśo dāyaḥ. tamādatta iti dāyādaḥ. `āto'nupasarge' iti kavidhau
anupasargagrahaṇe satyapi ata eva nipātanātkaḥ. gosaṃbandhidāyāda ityarthaḥ. gavāṃ ca dāye
anvayaḥ nityasākāṅkṣatvādvṛttiḥ. gavātmakasyāṃśasya ādāteti phalito'rthaḥ.
`yasmādadhikam' iti sūtrabhāṣye tu dāyādaśabda svāmiparyāya iti sthitam. gavāṃ goṣu
vā prasūta iti. gosaṃbandhītyarthaḥ. saṃbandhaśca bhoktṛtvarūpaḥ. tadāha–gā eveti.
evaśabdānmahiṣādivyāvṛttiḥ.
Bālamanoramā2:
svāmī�ārādhipatidāyādasākṣipratibhūprasūtaiśca 628, 2.3.39 phalitamāha--rudantaṃ
See More
svāmī�ārādhipatidāyādasākṣipratibhūprasūtaiśca 628, 2.3.39 phalitamāha--rudantaṃ putrādikamiti. svāmī()āra. ṣaṣṭhīsaptamyāviti. cakāreṇa tadubhayānukarṣaṇāditi bhāvaḥ. nanu śeṣaṣaṣṭha()aiva siddhe kimarthamiha ṣaṣṭhīvidhānamityata āha--ṣaṣṭha()āmeveti. gavāṃ goṣu veti. gosaṃbandhītyarthaḥ. gavāṃ goṣu vā ī()āraḥ. gavāṃ goṣu vā adhipatiḥ. gavā goṣu vā dāyādaḥ. putrādibhigrrahītuṃ yogyaḥ pitrādyarjitadhanāṃśo dāyaḥ. tamādatta iti dāyādaḥ. "āto'nupasarge" iti kavidhau anupasargagrahaṇe satyapi ata eva nipātanātkaḥ. gosaṃbandhidāyāda ityarthaḥ. gavāṃ ca dāye anvayaḥ nityasākāṅkṣatvādvṛttiḥ. gavātmakasyāṃśasya ādāteti phalito'rthaḥ. "yasmādadhikam" iti sūtrabhāṣye tu dāyādaśabda svāmiparyāya iti sthitam. gavāṃ goṣu vā prasūta iti. gosaṃbandhītyarthaḥ. saṃbandhaśca bhoktṛtvarūpaḥ. tadāha--gā eveti. evaśabdānmahiṣādivyāvṛttiḥ.
Tattvabodhinī1:
svāmī\ufffdāra. `svāmyarthe'ti vaktavye svāmyāditrayagrahaṇaṃ
paryāyāntara Sū #559
See More
svāmī\ufffdāra. `svāmyarthe'ti vaktavye svāmyāditrayagrahaṇaṃ
paryāyāntaranivṛttyartham. `virūpāṇāmapi samānārthānām' ityekaśeṣo'tra na bhavati,
svarūpaparatvena samānārthakatvā'bhāvāt. dāyāda iti. dāyamādatte iti dāyādaḥ.
sopasargādapyādantādata eva nipātanātkaḥ. `gavāṃ goṣu vā dāyāda' ityatra yadyapi
gavābhityetatsamudāyasya viśeṣaṇaṃ, tathāpi dīyate'sau dāya iti vyutpattyā
avayavārthabhūtamaṃśaṃ spṛśatyeva, tathā cātra gavātmakasyāṃ'śasya ādāteti phalitam.
Tattvabodhinī2:
svāmī�ārādhipatidāyādasākṣipratibhūprasūtaiśca 559, 2.3.39 svāmī()āra. "svā
See More
svāmī�ārādhipatidāyādasākṣipratibhūprasūtaiśca 559, 2.3.39 svāmī()āra. "svāmyarthe"ti vaktavye svāmyāditrayagrahaṇaṃ paryāyāntaranivṛttyartham. "virūpāṇāmapi samānārthānām" ityekaśeṣo'tra na bhavati, svarūpaparatvena samānārthakatvā'bhāvāt. dāyāda iti. dāyamādatte iti dāyādaḥ. sopasargādapyādantādata eva nipātanātkaḥ. "gavāṃ goṣu vā dāyāda" ityatra yadyapi gavābhityetatsamudāyasya viśeṣaṇaṃ, tathāpi dīyate'sau dāya iti vyutpattyā avayavārthabhūtamaṃśaṃ spṛśatyeva, tathā cātra gavātmakasyāṃ'śasya ādāteti phalitam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents