Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च svāmīśvarādhipatidāyādasākṣipratibhūprasūtaiśca
Individual Word Components: svāmīśvarādhipatidāyādasākṣipratibhūprasūtaiḥ ca
Sūtra with anuvṛtti words: svāmīśvarādhipatidāyādasākṣipratibhūprasūtaiḥ ca anabhihite (2.3.1), saptamī (2.3.36), ṣaṣṭhī (2.3.38)
Type of Rule: vidhi
Preceding adhikāra rule:2.3.1 (1anabhihite)

Description:

The sixth and the seventh case-affixes are used after words when they are joined with svâmin 'master,' ûśvara 'lord,' adhipati 'ruler,' dâyâda 'an heir,' sâkshin 'witness,' pratibhû 'a surety,' and prasûta 'begotten. Source: Aṣṭādhyāyī 2.0

[The seventh sUp triplet 36 and the sixth 38 are introduced after a nominal stem co-occurring with 29] [the nominal stems] svāmín- `master', īśvará- `lord', ádhipati- `ruler', dāyādá- `heir', sākṣín- `witness', pratibhū- `surety' and prásūta- `engendered, born'. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 2.3.1, 2.3.36, 2.3.38


Commentaries:

Kāśikāvṛttī1: ṣaṣṭhīsaptamyau vartate. svāminīśvara adhipati dāyāda sākṣin pratibhū prasūta it   See More

Kāśikāvṛttī2: svāmīiśvarādhipatidāyādasākṣipratibhūprasutaiś ca 2.3.39 ṣaṣṭhīsaptamyau vartat   See More

Nyāsa2: svāmī�ārādhipatidāyādasākṣipratibhūprasūtaiśca. , 2.3.39 svāmī()ārādhipame   See More

Bālamanoramā1: phalitamāha–rudantaṃ putrādikamiti. svāmī\ufffdāra. ṣaṣṭhīsaptamyāviti. cakāreṇ Sū #628   See More

Bālamanoramā2: svāmī�ārādhipatidāyādasākṣipratibhūprasūtaiśca 628, 2.3.39 phalitamāha--rudantaṃ   See More

Tattvabodhinī1: svāmī\ufffdāra. `svāmyarthe'ti vaktavye svāmyāditrayagrahaṇaṃ paryāyāntara Sū #559   See More

Tattvabodhinī2: svāmī�ārādhipatidāyādasākṣipratibhūprasūtaiśca 559, 2.3.39 svāmī()āra. "s   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions