Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: क्रियार्थोपपदस्य च कर्मणि स्थानिनः kriyārthopapadasya ca karmaṇi sthāninaḥ
Individual Word Components: kriyārthopapadasya ca karmaṇi sthāninaḥ
Sūtra with anuvṛtti words: kriyārthopapadasya ca karmaṇi sthāninaḥ anabhihite (2.3.1), caturthī (2.3.13)
Type of Rule: vidhi
Preceding adhikāra rule:2.3.1 (1anabhihite)

Description:

The fourth case-affix is employed in denoting the object (karma) of that verb, which is suppressed (sthâni) in a sentence, and which has in construction (upapada) therewith another verb, denoting an action, performed for the sake of the future action (kriyârthe 3.3.10). In other words, when the sense of an infinitive of purpose formed by 'tumun' and 'nvul' (3.3.10,) is suppressed in a sentence, the object of this infinitive is put in the Dative case. Source: Aṣṭādhyāyī 2.0

[The fourth sUP triplet 13 is introduced after a nominal stem] to signify the object (kármaṇi) of a verbal stem which is not actually used (sthānánaḥ) but serves as an upapadá to the verbal stem actually used. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 2.3.1, 2.3.13


Commentaries:

Kāśikāvṛttī1: kriyārthā kriyā upapadaṃ yasya so 'yaṃ kriyārthopapāḥ. tumunṇvulau krikriy   See More

Kāśikāvṛttī2: kriyārthaupapadasya ca karmaṇi sthāninaḥ 2.3.14 kriyārthā kriyā upapadayasya    See More

Nyāsa2: kriyārthopapadasya ca karmaṇi sthāninaḥ. , 2.3.14 "kriyārthā kriyopapadaṃ y   See More

Bālamanoramā1: kriyārtha. kriyā arthaḥ prayojanaṃ yasyāḥ sā kriyārthā. `kriye'ti viśeṣyam Sū #573   See More

Bālamanoramā2: kriyārthopapadasya ca karmaṇi sthāninaḥ 573, 2.3.14 kriyārtha. kriyā arthapray   See More

Tattvabodhinī1: kriyārthā kriyate. sthānina ityasyaivārthakathanam–aprayujyamānasyeti. tumuna i Sū #515   See More

Tattvabodhinī2: kriyārthopapadasya ca karmaṇi sthāninaḥ 515, 2.3.14 kriyārthā kriyate. sthānina    See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions