Kāśikāvṛttī1: kriyārthā kriyā upapadaṃ yasya so 'yaṃ kriyārthopapāḥ. tumunṇvulau kriyāyāṃ
kriy See More
kriyārthā kriyā upapadaṃ yasya so 'yaṃ kriyārthopapāḥ. tumunṇvulau kriyāyāṃ
kriyārthāyām 3-3-10 ityeṣa viṣayo lakṣyate. kriyārthopapadasya ca sthānino
'prayujyamānasya dhātoḥ karmaṇi kārake caturthī vibhaktir bhavati. dvitīyāpavādo yogaḥ.
edhebhyo vrajati. puṣpebhyo vrajati kriyārthopapadasya iti kim? praviśa piṇḍīm.
praviśa tarpanam. bhakṣiratra sthānī, na tu kriyārthopapadaḥ. karmaṇi iti kim? edhebhyo
vrajati śakaṭena. sthāninaḥ iti kim? edhānāhartuṃ vrajati.
Kāśikāvṛttī2: kriyārthaupapadasya ca karmaṇi sthāninaḥ 2.3.14 kriyārthā kriyā upapadaṃ yasya See More
kriyārthaupapadasya ca karmaṇi sthāninaḥ 2.3.14 kriyārthā kriyā upapadaṃ yasya so 'yaṃ kriyārthopapāḥ. tumunṇvulau kriyāyāṃ kriyārthāyām 3.3.10 ityeṣa viṣayo lakṣyate. kriyārthopapadasya ca sthānino 'prayujyamānasya dhātoḥ karmaṇi kārake caturthī vibhaktir bhavati. dvitīyāpavādo yogaḥ. edhebhyo vrajati. puṣpebhyo vrajati kriyārthopapadasya iti kim? praviśa piṇḍīm. praviśa tarpanam. bhakṣiratra sthānī, na tu kriyārthopapadaḥ. karmaṇi iti kim? edhebhyo vrajati śakaṭena. sthāninaḥ iti kim? edhānāhartuṃ vrajati.
Nyāsa2: kriyārthopapadasya ca karmaṇi sthāninaḥ. , 2.3.14 "kriyārthā kriyopapadaṃ y See More
kriyārthopapadasya ca karmaṇi sthāninaḥ. , 2.3.14 "kriyārthā kriyopapadaṃ yasya" ityādi. kathaṃ punarayamartho labhyate, yāvatā neha sūtre dvitīyaṃ kriyāgrahaṇamupāttamastītyāha-- "tumunṇvulau kriyāyāṃ kriyārthāyām" 3.3.10 ityasmin viṣaye kriyārthopapadaṃ sambhavatīti yadatra kriyārthopapadaṃ tat kriyaiveti gamyate. "sthāninaḥ"iti. śabdāstiṣṭhantyasminniti sthānam. tadasyāstīti sthāni. etaduktaṃ bhavati-- yasyārthaḥ pratīyate, na tu prayogo'sti, sa sthānītyucyata iti.
"edhebhyo vrajati"iti. āṅapūrvo haratiratra sthānī, tatkarma tvedhāḥ. edhānāharttu vrajatītyarthaḥ. nanu cātra tādathryamasti, atastādathryaṃ ityevaṃ siddhā caturthī, tatkimarthaṃmidaṃ vananam? niyamārtham- sthānino'prayujyamānasyaiva karmaṇi yathā syāt, prayujyamānas mā bhūt. "bhakṣiratra sthānī" iti. praviśa gṛhaṃ piṇḍīṃ bhakṣayeti gamyamānatvāt. praviśa tarpaṇamityatrāpi pibatiḥ sthānī. "na tu kriyārthopapadaḥ" iti. tumunnādiviśiṣṭapratyayānto hi kriyārthopapado bhavati. ayantu loḍantaḥ. na ca loṭ kriyārthopapade vidhīyata iti na bhavati bhakṣiratra kriyārthopapadaḥ॥
Bālamanoramā1: kriyārtha. kriyā arthaḥ prayojanaṃ yasyāḥ sā kriyārthā. `kriye'ti
viśeṣyam Sū #573 See More
kriyārtha. kriyā arthaḥ prayojanaṃ yasyāḥ sā kriyārthā. `kriye'ti
viśeṣyamadhyāhāryam. kriyāphalakakriyāvācakamiti yāvat. kriyārthā kriyā upapadaṃ
yasyeti vigrahaḥ. tumuno viśeṣaṇametat. upoccāritaṃ padam-upapadam. `sthānina' ityapi
tadviśeṣaṇam. sthānaṃ prasaktirasyāstīti sthānī, tasyeti vigrahaḥ.
aprayujyamānasyeti yāvat. tādṛśasya tumunnantasya karmaṇi caturthīti phalitam.
`tumunṇvulau kriyāyāṃ kriyārthāyā'miti tumunvidhimahimnā kriyāphalakamupapadaṃ
kriyāvācyeva labhyate. tadāha–kriyārthā kriyeti. `sthānina' ityasya vyākhyānam-
aprayujyamānasyeti. `phalebhyo yātī'tyatra kasya tumunnantasya prasaktirityata āha–
phalānyāhartumiti. iha phalāharaṇakriyārthā yānakriyā, tadvācane upapade
āhartumityadhyāhāralabhyatumunnantārthāharaṇakriyāṃ prati phalānāṃ karmatvāccaturthī
dvitīyāpavādaḥ. naca tādathryacatuthryā gatārthatā śaṅkyā, nahi yānakriyā phalārthā,
kintu phalakarmakāharaṇakriyārthaiva, ato na phalebhyastādathryacaturthīprasaktiḥ. evaṃ ca
phalakarmakāharaṇakriyārthā yānakriyeti bodhaḥ. udāharaṇāntaramāha–namaskurma iti.
tumunnantārthādhyāhāraṃ darśayati–nṛsiṃhamanukūlayitumiti. nacātra `namaḥsvastī'tyeva
caturthī siddheti vācyam, `upapadavibhakteḥ kārakavibhaktirbalīyasī' iti
dvitīyāpatteḥ. etatsūcanārthamevedamudāharaṇāntaraṃ darśitam.
Bālamanoramā2: kriyārthopapadasya ca karmaṇi sthāninaḥ 573, 2.3.14 kriyārtha. kriyā arthaḥ pray See More
kriyārthopapadasya ca karmaṇi sthāninaḥ 573, 2.3.14 kriyārtha. kriyā arthaḥ prayojanaṃ yasyāḥ sā kriyārthā. "kriye"ti viśeṣyamadhyāhāryam. kriyāphalakakriyāvācakamiti yāvat. kriyārthā kriyā upapadaṃ yasyeti vigrahaḥ. tumuno viśeṣaṇametat. upoccāritaṃ padam-upapadam. "sthānina" ityapi tadviśeṣaṇam. sthānaṃ prasaktirasyāstīti sthānī, tasyeti vigrahaḥ. aprayujyamānasyeti yāvat. tādṛśasya tumunnantasya karmaṇi caturthīti phalitam. "tumunṇvulau kriyāyāṃ kriyārthāyā"miti tumunvidhimahimnā kriyāphalakamupapadaṃ kriyāvācyeva labhyate. tadāha--kriyārthā kriyeti. "sthānina" ityasya vyākhyānam-aprayujyamānasyeti. "phalebhyo yātī"tyatra kasya tumunnantasya prasaktirityata āha--phalānyāhartumiti. iha phalāharaṇakriyārthā yānakriyā, tadvācane upapade āhartumityadhyāhāralabhyatumunnantārthāharaṇakriyāṃ prati phalānāṃ karmatvāccaturthī dvitīyāpavādaḥ. naca tādathryacatuthryā gatārthatā śaṅkyā, nahi yānakriyā phalārthā, kintu phalakarmakāharaṇakriyārthaiva, ato na phalebhyastādathryacaturthīprasaktiḥ. evaṃ ca phalakarmakāharaṇakriyārthā yānakriyeti bodhaḥ. udāharaṇāntaramāha--namaskurma iti. tumunnantārthādhyāhāraṃ darśayati--nṛsiṃhamanukūlayitumiti. nacātra "namaḥsvastī"tyeva caturthī siddheti vācyam, "upapadavibhakteḥ kārakavibhaktirbalīyasī" iti dvitīyāpatteḥ. etatsūcanārthamevedamudāharaṇāntaraṃ darśitam.
Tattvabodhinī1: kriyārthā kriyate. sthānina ityasyaivārthakathanam–aprayujyamānasyeti. tumuna
i Sū #515 See More
kriyārthā kriyate. sthānina ityasyaivārthakathanam–aprayujyamānasyeti. tumuna
iti. ṇvulo'pyupalakṣaṇam, phalabhyo yātītyasya phalānyāhāraka iti vivaraṇe
bādhakā'bhāvāt. karmaṇīti. tathā ca dvitīyāpavāde'yamiti bhāvaḥ. yattu prasādakṛtā
vyākhyātam`aprayujyamānasyaiva karmaṇi yathā syāt, prayujyamānasya karmaṇi mā
bhūditi niyamārthaṃ sūtra'miti, tadasat, aprāptasya niyamā'yogāt. na ceha `tādathrya'
iti prāptiḥ śaṅkyā, yānakriyāyāḥ phalārthatvā'bhāvāt. āharaṇārthā hi yānakriyā.
āharaṇaṃ tu phalakarmakamintyanyadetat. kriyārthopapadasya kim?. praviśa piṇḍim.
gṛhapraveśanaṃ yadyapi bhakṣaṇārthaṃ tathāpi bhakiṃ?ṣa prati kṛtrimopapadatvaṃ nāsti. na ca
tumunaḥ karmaṇīt.yuktatvādbhakṣikarmaṇi caturthyāḥ prasaktireva nāstīti
pratyudāharaṇamidaṃ na saṅgacchata iti vācyam, sati tu `kriyārthopapadasya' iti pade
`tumunṇvulau kriyāyām' ityetadviṣayakamevedaṃ sūtramiti `tumunaḥ' iti labhyate
nānyatheti pratyudāharaṇasyā'saṅgatatvā'bhāvāt.
Tattvabodhinī2: kriyārthopapadasya ca karmaṇi sthāninaḥ 515, 2.3.14 kriyārthā kriyate. sthānina See More
kriyārthopapadasya ca karmaṇi sthāninaḥ 515, 2.3.14 kriyārthā kriyate. sthānina ityasyaivārthakathanam--aprayujyamānasyeti. tumuna iti. ṇvulo'pyupalakṣaṇam, phalabhyo yātītyasya phalānyāhāraka iti vivaraṇe bādhakā'bhāvāt. karmaṇīti. tathā ca dvitīyāpavāde'yamiti bhāvaḥ. yattu prasādakṛtā vyākhyātamprayujyamānasyaiva karmaṇi yathā syāt, prayujyamānasya karmaṇi mā bhūditi niyamārthaṃ sūtra"miti, tadasat, aprāptasya niyamā'yogāt. na ceha "tādathrya" iti prāptiḥ śaṅkyā, yānakriyāyāḥ phalārthatvā'bhāvāt. āharaṇārthā hi yānakriyā. āharaṇaṃ tu phalakarmakamintyanyadetat. kriyārthopapadasya kim(). praviśa piṇḍim. gṛhapraveśanaṃ yadyapi bhakṣaṇārthaṃ tathāpi bhakiṃ()ṣa prati kṛtrimopapadatvaṃ nāsti. na ca tumunaḥ karmaṇīt.yuktatvādbhakṣikarmaṇi caturthyāḥ prasaktireva nāstīti pratyudāharaṇamidaṃ na saṅgacchata iti vācyam, sati tu "kriyārthopapadasya" iti pade "tumunṇvulau kriyāyām" ityetadviṣayakamevedaṃ sūtramiti "tumunaḥ" iti labhyate nānyatheti pratyudāharaṇasyā'saṅgatatvā'bhāvāt.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents