Kāśikāvṛttī1:
kartari ca yau tṛjakau tābhyāṃ saha ṣaṣṭhī na samasyate. sāmarthyādakasya viśeṣa
See More
kartari ca yau tṛjakau tābhyāṃ saha ṣaṣṭhī na samasyate. sāmarthyādakasya viśeṣaṇārthaṃ
kartṛgrahaṇam, itaratra vyabhicārābhāvāt. apāṃ sraṣṭā. purāṃ bhettā. vajrasya
bhartā. nanu ca bhartṛśabdo hyayaṃ yājakādiṣu paṭhyate? sambandhiśabdasya patiparyāyasya
tatra grahanam. akaḥ khalvapi odanasya bhojakaḥ. saktūnāṃ pāyakaḥ.
Kāśikāvṛttī2:
kartari ca 2.2.16 kartari ca yau tṛjakau tābhyāṃ saha ṣaṣṭhī na samasyate. sāma
See More
kartari ca 2.2.16 kartari ca yau tṛjakau tābhyāṃ saha ṣaṣṭhī na samasyate. sāmarthyādakasya viśeṣaṇārthaṃ kartṛgrahaṇam, itaratra vyabhicārābhāvāt. apāṃ sraṣṭā. purāṃ bhettā. vajrasya bhartā. nanu ca bhartṛśabdo hyayaṃ yājakādiṣu paṭhyate? sambandhiśabdasya patiparyāyasya tatra grahanam. akaḥ khalvapi odanasya bhojakaḥ. saktūnāṃ pāyakaḥ.
Nyāsa2:
katrtari ca. , 2.2.16 "itaratra vyabhicārābhāvāt" iti. tṛci. sāmathryā
See More
katrtari ca. , 2.2.16 "itaratra vyabhicārābhāvāt" iti. tṛci. sāmathryādakasyedaṃ viśeṣaṇam. kart()tṛgrahaṇamityatra hetuḥ. sambhavavyabhicāre hi viśeṣaṇaviśeṣyabhāvo bhavati. na hi tṛc katrtāraṃ vyabhicarati; tasya katrtaryaiva vidhānāt. akastu vyabhicarati; tasya bhāve'pi vidhānāta. ataḥ sāmathryādakasyaiva viśeṣaṇaṃ karttṛgrahaṇam; na tṛcaḥ. "apāṃ ruāṣṭā" iti. apāmaiti karmaṇi ṣaṣṭhī. "apāṃ ruāṣṭā" iti tṛc; vraścādinā 8.2.36 ṣatvam. "sṛjidṛśorjhalyamakiti" 6.1.57 ityamāgamaḥ.
"nanu ca" ityādi. yājakādipāṭhādbhavitavyamevātra samāsanenetyabhiprāyaḥ."sambandhiśabdasya" ityādinā parīhāraḥ. hotṛśabdena sambandhiśabdena sambandhiśabdena sāhacaryādbhavartṛśabdo'pi sambandhiśabdastatra gṛhrate; ayantu kriyāśabdaḥ-- bibhatrtīti bhatrtā. "saktūnāṃ pāyakaḥ" iti. "āto yuk ciṇkṛtoḥ" 7.3.33 iti yuk. atha kimarthaṃ tṛcaḥ sānubandhakasyoccāramam? tṛno nivṛttyarthamiti cet, naitadasti; tadyoge "na lokāvyayaniṣṭhā" 2.3.69 ityādinā ṣaṣṭhīpratiṣedhāt. evaṃ tahrretadeva jñāpakam--tṛnyoge'pi kvacit bhavatīti. tena "bhīṣmaḥ kuruṇāṃ bhaśokahatrtā" ityādi siddhaṃ bhavati॥
Bālamanoramā1:
kartari ca. kartarītyetatṣaṣṭhītyanuvṛtte'nyeti. tadāha–kartari ṣaṣṭha\ufffdā
i Sū #701
See More
kartari ca. kartarītyetatṣaṣṭhītyanuvṛtte'nyeti. tadāha–kartari ṣaṣṭha\ufffdā
iti. akeneti. `tṛjakābhyāṃ kartarī'tyatastadanuvṛtteriti bhāvaḥ. bhavataḥ śāyiketi.
`striyāṃ kti'nnityadhikāre dhātvarthanirdeśe ṇvul, akādeśaḥ, ṭāp.
`kartṛkarmaṇo'riti kartari ṣaṣṭhī. atra akasya katrrarthakatvā'bhāvāt
`tṛjakābhyā'mityasya na prāptiḥ. nanu pūrvasūtre `tṛjakābhyā'miti
samastapadopādānātkathamihā'kasyaivānuvṛttiḥ, na tu tṛca ityata āha-neheti. tadyoge iti.
tṛcaḥ kartari vihitatvena `ruāṣṭāṃ kṛṣṇa' ityādau kartuḥ kṛtābhihitatayā tatra kartari
ṣaṣṭha\ufffdā evā'prasaktyā tatsamāsaniṣedhasya `śaśaśrṛṅgeṇa kaṇḍūyanaṃ na
kartavya'mitivadasaṃbhavaparāhatatvādityarthaḥ.
Bālamanoramā2:
kartari ca 701, 2.2.16 kartari ca. kartarītyetatṣaṣṭhītyanuvṛtte'nyeti. tadāha--
See More
kartari ca 701, 2.2.16 kartari ca. kartarītyetatṣaṣṭhītyanuvṛtte'nyeti. tadāha--kartari ṣaṣṭha()ā iti. akeneti. "tṛjakābhyāṃ kartarī"tyatastadanuvṛtteriti bhāvaḥ. bhavataḥ śāyiketi. "striyāṃ kti"nnityadhikāre dhātvarthanirdeśe ṇvul, akādeśaḥ, ṭāp. "kartṛkarmaṇo"riti kartari ṣaṣṭhī. atra akasya katrrarthakatvā'bhāvāt "tṛjakābhyā"mityasya na prāptiḥ. nanu pūrvasūtre "tṛjakābhyā"miti samastapadopādānātkathamihā'kasyaivānuvṛttiḥ, na tu tṛca ityata āha-neheti. tadyoge iti. tṛcaḥ kartari vihitatvena "ruāṣṭāṃ kṛṣṇa" ityādau kartuḥ kṛtābhihitatayā tatra kartari ṣaṣṭha()ā evā'prasaktyā tatsamāsaniṣedhasya "śaśaśrṛṅgeṇa kaṇḍūyanaṃ na kartavya"mitivadasaṃbhavaparāhatatvādityarthaḥ.
Tattvabodhinī1:
neha tṛjiti. na cottarārthatvaṃ śaṅkyam. tṛckrīḍājīvikayornāstīti
jayādityenokt Sū #623
See More
neha tṛjiti. na cottarārthatvaṃ śaṅkyam. tṛckrīḍājīvikayornāstīti
jayādityenoktatvāditi bhāvaḥ. vvāmanastu–`ake jīvikārthe' ityatra `atake' iti
kim?. `ramaṇīyakate'ti pratyudāharañjīvikāyāṃ tṛcamicchati.
Tattvabodhinī2:
katrtari ca 623, 2.2.16 neha tṛjiti. na cottarārthatvaṃ śaṅkyam. tṛckrīḍājīvikay
See More
katrtari ca 623, 2.2.16 neha tṛjiti. na cottarārthatvaṃ śaṅkyam. tṛckrīḍājīvikayornāstīti jayādityenoktatvāditi bhāvaḥ. vvāmanastu--"ake jīvikārthe" ityatra "atake" iti kim(). "ramaṇīyakate"ti pratyudāharañjīvikāyāṃ tṛcamicchati.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents