Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: सिद्धशुष्कपक्वबन्धैश्च siddhaśuṣkapakvabandhaiśca
Individual Word Components: siddhaśuṣkapakvabandhaiḥ ca
Sūtra with anuvṛtti words: siddhaśuṣkapakvabandhaiḥ ca ekā (1.4.1), saṃjñā (1.4.1), sup (2.1.2), samāsaḥ (2.1.3), saha (2.1.4), supā (2.1.4), vibhāṣā (2.1.11), tatpuruṣaḥ (2.1.22), saptamī (2.1.40)
Type of Rule: vidhi
Preceding adhikāra rule:2.1.22 (1tatpuruṣaḥ)

Description:

A word ending with the 7th case-affix is compounded with the words siddha'perfected,' śushka 'dried,' pakva 'cooked' and bandha 'bound,' and the resulting compound is Tat-purusha. Source: Aṣṭādhyāyī 2.0

[A nominal padá 2 ending in 1.1.72 the seventh sUP triplet 40 optionally 11 combines with nominal padás 4] (1) siddhá- `perfected', (2) suṣká- `dried', (3) pakvá- `cooked' and (4) bandhá- `binding, combination' [to form a tatpuruṣá 22 compound 3]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 2.1.40


Commentaries:

Kāśikāvṛttī1: saptamī iti vartate. siddha śuṣka pakva bandha ityetaiḥ saha saptamyantasamasy   See More

Kāśikāvṛttī2: dhvāṅkṣena kṣepe 2.1.42 dhvāṅkṣeṇa ityarthagrahanam. dhavāṅkṣavācinā subantena    See More

Nyāsa2: dhvāṅkṣeṇa kṣepe. , 2.1.41 "dhvāṅakṣeṇetyarthagrahaṇam" iti. arthaprad   See More

Bālamanoramā1: siddhaśuṣka. `saptamī'tyanuvartate. tadāha–etaiḥ saptamyantamiti. ṅkāśya Sū #709   See More

Bālamanoramā2: dhvāṅkṣeṇa kṣepe 710, 2.1.41 dhvāṅkṣeṇa kṣepe. "dhvāṃkṣe"tyarthagrahaṇ   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions