Kāśikāvṛttī1:
saptamī iti vartate. siddha śuṣka pakva bandha ityetaiḥ saha saptamyantaṃ samasy
See More
saptamī iti vartate. siddha śuṣka pakva bandha ityetaiḥ saha saptamyantaṃ samasyate,
tatpuruṣaśca samāso bhavati. sāṅkāśyasiddhaḥ. kāmpilyasiddhaḥ. śuṣka ātapaśuṣkaḥ.
chāyāśuṣkaḥ. pakva sthālīpakvaḥ. kumbhīpakvaḥ. bandha cakrabandhaḥ. bahulagrahaṇasya eva ayam
udāharaṇaprapañcaḥ.
Kāśikāvṛttī2:
dhvāṅkṣena kṣepe 2.1.42 dhvāṅkṣeṇa ityarthagrahanam. dhavāṅkṣavācinā subantena
See More
dhvāṅkṣena kṣepe 2.1.42 dhvāṅkṣeṇa ityarthagrahanam. dhavāṅkṣavācinā subantena saha saptamyantaṃ subantaṃ subantaṃ samasyate, tatpuruṣaśca samāso bhavati kṣepe gamyamāne. tīrthe dhvāṅkṣa iva tīrthadhvāḍkṣaḥ. anavasthitaḥ ityarthaḥ. tīrthakākaḥ. tīrthavāyasaḥ. kṣepe iti kim? tīrthe dhvāṅkṣastiṣthati.
Nyāsa2:
dhvāṅkṣeṇa kṣepe. , 2.1.41 "dhvāṅakṣeṇetyarthagrahaṇam" iti. arthaprad
See More
dhvāṅkṣeṇa kṣepe. , 2.1.41 "dhvāṅakṣeṇetyarthagrahaṇam" iti. arthapradhānatvānnirdeśasya. yatra hi śabdapradhāno nirdeśastatra svarūpagrahaṇaṃ bhavati, anyatra tvarthagrahaṇameveti pratipāditametat prāk. arthapradhānatvantu nirdeśasyāvicchinnācāryapāramparyopadeśādvijñāyate. bahulagrahaṇānuvṛtterarthasyedaṃ grahaṇaṃ vā. api ca "kṣepe" ityucyate, kṣepaścārthakārita evetyarthagrahaṇameva yuktam. arthagrahaṇe ca sati dhvāṅakṣaparyāyairapi samāso bhavati, ata āha-- "dhvāṅakṣavācinā" ityādi. "tīrthe dhvāṅakṣa iva" iti. upamānabhāve sati dhvāṅakṣasya kṣepo gamyate,nānyatheti darśayitumivaśabdaḥ prayuktaḥ. samāse tu samāsa evopamānārthasyāntarbhūtatvādivaśabdo gatārtho na prayujyate. yathaiva hi tīrtha dhvāṅakṣaściraṃ sthātāro na bhavanti, tadvadanyo'pi yaḥ kāryaṃ pratyanavasthitaḥ sa "tīrthadhvāṅakṣaḥ" ityucyate, yadāha-- "anavasthita ityarthaḥ" iti. kāryaṃ pratyanavasthitatvameva kṣepaḥ॥
Bālamanoramā1:
siddhaśuṣka. `saptamī'tyanuvartate. tadāha–etaiḥ saptamyantamiti. sāṅkāśya Sū #709
See More
siddhaśuṣka. `saptamī'tyanuvartate. tadāha–etaiḥ saptamyantamiti. sāṅkāśyasiddha
iti. saṅkhāśena nirvṛttaṃ nagaraṃ sāṅkāśyam. tatra siddhaḥ=utpanno jñāto
vetyarthaḥ. ātaśuṣka iti. ātape śuṣka iti vigrahaḥ. sthālīpakva iti. sthālyāṃ pakva
iti vigrahaḥ. `cakrabandha iti. cakre bandha iti vigrahaḥ. śauṇḍādigaṇe eteṣāṃ
pāṭhā'bhāvātpṛthaguktiḥ.
Bālamanoramā2:
dhvāṅkṣeṇa kṣepe 710, 2.1.41 dhvāṅkṣeṇa kṣepe. "dhvāṃkṣe"tyarthagrahaṇ
See More
dhvāṅkṣeṇa kṣepe 710, 2.1.41 dhvāṅkṣeṇa kṣepe. "dhvāṃkṣe"tyarthagrahaṇam, vyākhyānāt. tadāha--dhvāṅkṣavācineti. "kṣepa"padaṃ vyācaṣṭe--nindāyāmiti. tīkrṣadhvāṅkṣa iti. dhvāṅkṣaḥ=kākaḥ, sa iva yo gurukule ciraṃ na tiṣṭhati sa ityarthaḥ. evaṃ hi nindā bhavati. arthagrahaṇasya prayojanamāha--tīrthakāka iti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents