Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: नदीभिश्च nadībhiśca
Individual Word Components: nadībhiḥ ca
Sūtra with anuvṛtti words: nadībhiḥ ca ekā (1.4.1), saṃjñā (1.4.1), sup (2.1.2), samāsaḥ (2.1.3), saha (2.1.4), supā (2.1.4), avayayībhāvaḥ (2.1.5), vibhāṣā (2.1.11), saṅkhyā (2.1.19)
Type of Rule: vidhi
Preceding adhikāra rule:2.1.11 (1vibhāṣā)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

A numeral (saṅkhyâ) may be compounded with names of 'rivers' and the resulting compound is Avyayûbhâva denoting an aggregate. Source: Aṣṭādhyāyī 2.0

[A numeral 19 ending in 1.1.72 sUP triplets 2 combines with 4 a syntactically connected 1 nominal padá 4] denoting the name of a river (nadībhiḥ) [optionally 11 to form an avyayībhāvá 6 compound 3]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 2.1.5, 2.1.19

Mahābhāṣya: With kind permission: Dr. George Cardona

1/27:nadībhiḥ saṅkhyāsamāse anyapadārthe pratiṣedhaḥ |*
2/27:nadībhiḥ saṅkhyāsamāse anyapadārthe pratiṣedhaḥ vaktavyaḥ |
3/27:dvīrāvatīkaḥ deśaḥ trīrāvatīkaḥ deśaḥ |
4/27:nadībhiḥ saṅkhyā iti prāpnoti |
5/27:na vaktavyaḥ |
See More


Kielhorn/Abhyankar (I,382.5-21) Rohatak (II,579-582)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: saṅkhyā ityanuvartate. nadīvacanaiḥ śabdaiḥ saha saṅkhyā samasyate, avyabhāv   See More

Kāśikāvṛttī2: anyapadarthe ca saṃjñāyām 2.1.21 saṅkhyā iti nivṛttam. nadīgrahanam anuvartate.   See More

Nyāsa2: anyapadārthe ca saṃjñāyām. , 2.1.20 "kṛṣṇaveṇṇā" iti. kṛṣṇā sau veṇṇ   See More

Laghusiddhāntakaumudī1: nadībhiḥ saha saṃkhyā samasyate. (samāhāre cāyamiṣyate). pañcagaṅgam. dviyamuna Sū #918

Bālamanoramā1: nadībhiśca. prāgvaditi. nadībhiḥ saṃkhyā samasyate so'vyayībhāva ityarthaḥ. sam Sū #666   See More

Tattvabodhinī1: nadībhiśca. svarūpasya saṃjñāyāśca neha grahaṇaṃ, bahuvacananirdeśāt, kiṃ tvart Sū #590   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions