Kāśikāvṛttī1:
saṅkhyā ityanuvartate. nadīvacanaiḥ śabdaiḥ saha saṅkhyā samasyate, avyayībhāvaś
See More
saṅkhyā ityanuvartate. nadīvacanaiḥ śabdaiḥ saha saṅkhyā samasyate, avyayībhāvaśca samāso
bhavati. samāhāre ca ayam iṣyate. saptagaṅgam. dviyamunam. pañcanadam. saptagodāvaram.
Kāśikāvṛttī2:
anyapadarthe ca saṃjñāyām 2.1.21 saṅkhyā iti nivṛttam. nadīgrahanam anuvartate.
See More
anyapadarthe ca saṃjñāyām 2.1.21 saṅkhyā iti nivṛttam. nadīgrahanam anuvartate. nadībhiḥ saha subantam anyapadārthe vartamānaṃ saṃjñāyāṃ viṣye samasyate, avyayībhāvaśca samāso bhavati. vibhāṣā 'dhikāre 'pi nityasamāsa eva ayam. na hi vākyena saṃjñā gamyate. unmattagaṅgam nāma deśaḥ. lohitagaṅgam. śanairgaṅgam. kṛṣṇagaṅgam. anyapadārthe iti kim? kṛṣṇaveṇṇā. saṃjñāyām iti kim? śīghragaṅgo deśaḥ.
Nyāsa2:
anyapadārthe ca saṃjñāyām. , 2.1.20 "kṛṣṇaveṇṇā" iti. kṛṣṇā cāsau veṇṇ
See More
anyapadārthe ca saṃjñāyām. , 2.1.20 "kṛṣṇaveṇṇā" iti. kṛṣṇā cāsau veṇṇā ceti viśeṣaṇasamāsaḥ. "śīghragaṅgaḥ" iti. bahuvrīhiḥ.
Laghusiddhāntakaumudī1:
nadībhiḥ saha saṃkhyā samasyate. (samāhāre cāyamiṣyate). pañcagaṅgam. dviyamuna Sū #918
Bālamanoramā1:
nadībhiśca. prāgvaditi. nadībhiḥ saṃkhyā samasyate so'vyayībhāva ityarthaḥ. sam Sū #666
See More
nadībhiśca. prāgvaditi. nadībhiḥ saṃkhyā samasyate so'vyayībhāva ityarthaḥ. samāhāre
ceti–vārttikam. cakāra evārthe. bhāṣye cakāravihīnasyaiva pāṭhāt. saptagaṅgamiti.
saptānāṃ gaṅgānāṃ samāhāra iti vigrahe `taddhitārthottarapadasamāhāre ce'ti
dvigusamāsaṃ bādhitvā'vyayībhāvasamāsaḥ. dviyamunamiti. dvayoryamunayo samāhāra iti
vigrahaḥ. atra nadīśabdena nadīśabdaviśeṣasya, nadīvācakānāṃ ca grahaṇamiti
saṃkhyāsaṃjñāsūtre bhāṣye spaṣṭam. tena pañcanadaṃ saptagodāvaramityādi sidhyati.
Tattvabodhinī1:
nadībhiśca. svarūpasya saṃjñāyāśca neha grahaṇaṃ, bahuvacananirdeśāt, kiṃ
tvart Sū #590
See More
nadībhiśca. svarūpasya saṃjñāyāśca neha grahaṇaṃ, bahuvacananirdeśāt, kiṃ
tvarthasya. naca tasya samāsaḥ saṃbhavati, atastadvācināmayaṃ samāsaḥ, te ca na kevalaṃ
viśeṣaśabdā eva kiṃtu sāmānyaśabdo'pi. tena pañcanadaṃ saptagodāvaramiti siddham.
`godāvaryāśca nadyāśce'ti vakṣyamāṇena samāsānto'c. cakāreṇa saṅkhyetyanukṛṣyata
ityāha—saṃkhyeti. syādetat–purastādapavādanyāyena `pūrvakālaike'tyasyaivedaṃ
bādhakaṃ syāt, tataścaivanadītyatrāvyayobhāve tannibandhanasya `nadīpaurṇamāsye'ti ṭacaḥ
prasaṅgaḥ, samāhāre tu paratvāddvigureva syādityata āha–.
cāyamiṣyate. samāhāre cāyamiti. evakārārthaścākāraḥ. evaṃ ca dvigorapavādo'mavyayībhāva
iti phalitam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents