Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: जीविकोपनिषदावौपम्ये jīvikopaniṣadāvaupamye
Individual Word Components: jīvikopaniṣadau aupamye
Sūtra with anuvṛtti words: jīvikopaniṣadau aupamye ekā (1.4.1), saṃjñā (1.4.1), nipātāḥ (1.4.56), gatiḥ (1.4.60), kṛñi (1.4.72)
Type of Rule: saṃjñā
Preceding adhikāra rule:1.4.56 (1prāgrīśvarān nipātāḥ)

Description:

The words Jûvikâ and upanishad followed by the verb kṛi are called gati when used in the sense of 'likeness or resemblance.' Source: Aṣṭādhyāyī 2.0

[The t.t. 1 gáti 60 denotes the particle 56 expressions] jīvikā- `means of livelihood' and upaniṣád- `the concluding part of a Vedic text' [co-occurring with verbal stem kr̥Ñ 72] when denoting comparison (aúpamye). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 1.4.56, 1.4.60, 1.4.72, 1.4.77


Commentaries:

Kāśikāvṛttī1: kṛñi iti vartate. jīvikā upaniṣadityetau śabdau aupamye viṣahe kṛñi gatisaṃjñau    See More

Kāśikāvṛttī2: te prāg dhātoḥ 1.4.80 te gatyupasargasaṃjñakā dhātoḥ prāk prayoktavyāḥ. tat c   See More

Nyāsa2: te prāgdhātoḥ , 1.4.79 niyamārthametat. niyamaḥ punaḥ saṃjñānaniyamo vā syāt-- t   See More

Laghusiddhāntakaumudī2: te prāgdhātoḥ 421, 1.4.79 te gatyupasargasaṃjñā dhātoḥ prāgeva prayoktavyāḥ

Bālamanoramā1: jīvikopani. upamaiva opamyaṃ, tasminviṣaye jīvikāśabda upaniṣacchabdaśca kṛñā y Sū #770   See More

Bālamanoramā2: te prāgdhātoḥ 77, 1.4.79 te prāgdhātoḥ. "te" ityasya vivaraṇaṃ -- gaty   See More

Tattvabodhinī1: supuruṣa iti. kriyāyogā'bhāvādgatitvā'bhāvaḥ. avyavasthayā samāsaprasaktau vyav Sū #679   See More

Tattvabodhinī2: te prāgdhātoḥ 59, 1.4.79 na parataḥ, nāpi vyavahitā ityarthaḥ. ata eva "cha   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions