Kāśikāvṛttī1:
kṛñi iti vartate. jīvikā upaniṣadityetau śabdau aupamye viṣahe kṛñi gatisaṃjñau
See More
kṛñi iti vartate. jīvikā upaniṣadityetau śabdau aupamye viṣahe kṛñi gatisaṃjñau bhavataḥ.
jīvikākṛtya. upaniṣatkṛtya. aupamye iti kim? jīvikām kṛtvā gataḥ.
Kāśikāvṛttī2:
te prāg dhātoḥ 1.4.80 te gatyupasargasaṃjñakā dhātoḥ prāk prayoktavyāḥ. tathā c
See More
te prāg dhātoḥ 1.4.80 te gatyupasargasaṃjñakā dhātoḥ prāk prayoktavyāḥ. tathā caivodāhṛtāḥ. tegrahaṇam upasargārtham. gatayo hyanantarāḥ.
Nyāsa2:
te prāgdhātoḥ , 1.4.79 niyamārthametat. niyamaḥ punaḥ saṃjñānaniyamo vā syāt-- t
See More
te prāgdhātoḥ , 1.4.79 niyamārthametat. niyamaḥ punaḥ saṃjñānaniyamo vā syāt-- te prādayo yadā dhātoḥ prāka prayujyate tadaiva gatyupasargasaṃjñakāḥ bhavantīti? prayoganiyamo vā-- te prādayo gatyupasargasaṃjñakāḥ santo dhātoḥ prāk prajñoktavyā iti? yatra yadi pūrvo niyama āśrīyeta tadā saṃjñāvākyānāmayamekadeśo vijñāyeta-- te prādayo dhātoḥ prāk prayujyamānā gatyupasargasaṃjñakā bhavantīti. tathā ca gatyupasargasaṃjñayoranabhinirvṛttatvāt te gatyupasargasaṃjñā iti pratyavamarśo na yujyate. nipātasaṃjñāyāścābhinirvṛttatvāt ta ityanena nipātā eva pratyavamṛśyeran; tataśca nipātasaṃjñāyā niyamaḥ syāt. itaratra tu niyamenāyaṃ yogo gatyupasargasaṃjñāvākyānāmekadeśabhūto bhavatīti na bhavatyeva doṣaprasaṅgaḥ. saṃjñāniyamasya cāprākprayujyamānānāṃ saṃjñānivṛttiḥ phalaṃ syāt, taccāyuktam; na hraprākprayujyamānānāṃ satyāmapi saṃjñāyāṃ kiñcidaniṣṭamāpadyate. itarasya tu niyamasyāprākprayogābhāvaḥ phalam, tacca yuktam; na hi gatyupasargasaṃjñakānāmaprākprayoga iṣyate. tasmāt prayoganiyama eva nyāyya iti tamāśrityāha-- "te gatyupasargasaṃjñakāḥ" iti. "tathā ca" ityādi. yādṛśo niyamaḥ kṛtastadanurūpaṃ tatsadṛśamevetyarthaḥ. nanu ca naiva kaścit prapaṭhatīti prayoktavye "paṭhati pra" iti prayuṅakte, tato'niṣṭādarśanādapārthakametat, naitadasti; yadyapi bhāṣāyāṃ dhātoḥ pareṇa prayujyamānāste gatyupasargasaṃjñakā na dṛśyante, chandasi tu dṛśyante. tatra ya eva mandabuddhiḥ pratipattā teṣāṃ chandasi dhātoḥ pare prayogaṃ dṛṣṭvā yathaiva te chandasi viṣaye dhātoḥ pareṇa prayujyante, tathā bhāṣāyamapi prayoktavyā iti manyate, taṃ prati vyutpādanārthatvānnāsti vaiyathryaprasaṅgaḥ.
atha kimarthaṃ tegrahaṇam? yāvatā prakṛtatvādeva gatyupasargasaṃjñakānāṃ prākprayogeṇa sambandho vijñasyata ityāha-- "tegrahaṇam" ityādi. asati tegrahaṇe gatisaṃjñakānāmanantaratvāt ta eva prākprayogeṇa sambadhyeran. tegrahaṇe tūpasargasaṃjñā api nirdiśyanta iti taṣāmapi sambandha upapadyate. tasmādupasargāṇāmapi prākprayoganiyamo yathā syādityevamartha tegrahaṇam. nanu cayaṃ prati kriyāyuktāḥ prādayastaṃ prati gatyupasargasaṃjñakā bhavantītyantareṇāpi dhātugrahaṇaṃ dhātoreva prāk prayogo vijñāsyate, na hi dhātoranyatra kriyā'sti, tatkathaṃ dhātorityucyate? naitadasti ; prakarttṛmicchati pracikīrṣatītyatrāpi dhātośca prāk prayogo yathā syāt. atra sanaḥ sambandhinyaṣaṇakriyayā yuktaḥ praśabda iti sanaṃ gatyupasargasaṃjñā yathā syāt. tataścāsati dhātugrahaṇe tata eva prāk prayujyeta.dhātugrahaṇe tu cikīrṣaterdhātoḥ prākprayujyate, na sanaḥ॥
Laghusiddhāntakaumudī2:
te prāgdhātoḥ 421, 1.4.79 te gatyupasargasaṃjñā dhātoḥ prāgeva prayoktavyāḥ॥
Bālamanoramā1:
jīvikopani. upamaiva opamyaṃ, tasminviṣaye jīvikāśabda upaniṣacchabdaśca kṛñā y Sū #770
See More
jīvikopani. upamaiva opamyaṃ, tasminviṣaye jīvikāśabda upaniṣacchabdaśca kṛñā yoge
gatisaṃjñau staḥ. jīvikāmiveti. aśanapānādijīvanopāyo jīvikā. tāmiva avaśyaṃ
kṛtvetyarthaḥ. jīvikākṛtyeti. gatisamāse ktvo lyap. upaniṣadamiva kṛtveti.
upaniṣadvedāntabhāgaḥ, tāmiva avaśyaṃ kṛtvetyarthaḥ. jīvikā kṛtyeti. gatisamāse
ktvo lyap. upaniṣadamiva kṛtveti. upaniṣadvedāntabhāgaḥ, tāmiva rahasi grāhratvena
kṛtvetyarthaḥ. upaniṣatkṛtyeti. gatisamāse ktvo lyap. ubhayatrāpi subluk.
tadevaṃ `kugatiprādayaḥ' ityatratyagatisamāsāḥ prapañcitāḥ. nanu gatigrahaṇenaiva siddhe
prādigrahaṇaṃ vyarthamityata āha–prādigrahaṇamagatyarthamiti. supuruṣa iti. atra
kriyāyogā'bhāvādagatitve'pi samāsaḥ. soḥ pūjārthakatve'pi
dhātuvācyakriyāyogā'bhāvānna gatitvam. bhāṣye tu `kugatiprādayaḥ' iti sūtramapanīya
tatsthāne `kvāṅsvatidurgatayaḥ samasyanta iti vaktavya'mityuktvā`kubrāāhṛṇaḥ'
`ākaḍāraḥ', `subrāāhṛṇaḥ',`atibrāāhṛṇaḥ, `dubrrāāhṛṇaḥ',
`ūrīkṛtye'tyudāhmatam. `svatī pūjāyāṃ', `durnindāyām', `āṅīṣadarthe', `kuḥ
pāpārthe' iti saunāgavyākaraṇavacanamita#i bhāṣye spaṣṭam. atra vārtikānīti. `prādayo
gatādyarthe samasyante iti vaktavya'miti vārtikaṃ paṭhitvā tatra vyavastāpakāni pañca
vārtikāni saunāgavyākaraṇasiddhāni bhāṣye yāni paṭhitāni tāni pradaśryanta ityarthaḥ.
prādaya iti. gatādyarthe vidyamānāḥ prādayaḥ samasyanta ityarthaḥ. pragata ācārya iti.
pretyasya vivaraṇaṃ gata iti, `gata ācārya' ityeva asvapadavigrahaḥ, nityasamāsatvāt.
abhigato mukham abhimukhaḥ, pratigato'kṣaṃ pratyakṣa ityādi. \r\natyādaya iti.
krāntādyarthe atyādayaḥ samasyanta ityarthaḥ. ati krānto mālāmiti. atiśabdaḥ
krānte vatrtate. krānto mālāmityasvapadavigrahaḥ. tatra kramudhātoratikramaṇamartha.
atimāla iti. `ekavibhakti ce'ti mālāśabdasya upasarjanatvāt `gostri yoḥ' iti
hyasvaḥ.\r\navādaya iti. kruṣṭādyarthe avādayaḥ samasyanta ityarthaḥ. avakokila iti.
kokilayā āhūta ityarthaḥ.
ityarthaḥ. adhyayanāya=adhyayanārtham. tena śrānta ityarthaḥ. pariratra glāne vartate.
Bālamanoramā2:
te prāgdhātoḥ 77, 1.4.79 te prāgdhātoḥ. "te" ityasya vivaraṇaṃ -- gaty
See More
te prāgdhātoḥ 77, 1.4.79 te prāgdhātoḥ. "te" ityasya vivaraṇaṃ -- gatyupasargasaṃjñā iti. "upasargāḥ kriyāyoge" "gatiśce"ti prakṛtatvāditi bhāvaḥ. prāgeveti. na parato, nāpi vyavahitā ityartha-. iha "dhātoḥ prāgeva prayujyamānā gatyupasargāḥ syu"riti saṃjñāniyamapakṣo'pi bhāṣye sthitaḥ.
Tattvabodhinī1:
supuruṣa iti. kriyāyogā'bhāvādgatitvā'bhāvaḥ. avyavasthayā samāsaprasaktau
vyav Sū #679
See More
supuruṣa iti. kriyāyogā'bhāvādgatitvā'bhāvaḥ. avyavasthayā samāsaprasaktau
vyavasthārthaṃ vacanāni paṭha\ufffdnte–prādaya iti. ādiśabda ubhayatra prakāre. tena
durācāraḥ puruṣo duṣpuruṣa ityādi siddham. pragata ācārya iti. anena gatārthe
vṛttimasvapadavigraheṇa nityasamāsatāṃ ca darśayati. evaṃ pragataḥ pitāmahaḥ prapitāmahaḥ.
pramātāmaha ityādi. \r\natyādayaḥ krāntādyarthe dvitīyayā. atyādaya iti.
ādipadādabhigatā mukhamabhimukhaḥ. udgato velāmudvelaḥ. pratigato'kṣaṃ pratyakṣa ityādi
siddham. atimāla iti. `gostriyo'riti hyasvaḥ.\r\navādayaḥ kruṣṭādyarthe
tṛtīyayā. avādaya iti. ādipadātpariṇaddho vīrudhā pari vīrut. saṃnaddho varmaṇā
saṃvarmeti.
ādipadādudyuktaḥ saṅgrāmāya–utsaṅgrāmaḥ. adhyayanāyeti. tādarthye caturthī.
gurukulavāsādinā pariglāno'dhyayanārthamityarthaḥ.
pañcamyā. nirādaya iti. ādipadādutkrāntaḥ kulādutkulaḥ. nirgatamaṅgulibhyo
niraṅgulam. pratiṣedha iti. `kugatiprādayaḥ'iti prasaktasamāsasya vaktavyaḥ pratiṣedhaḥ,
sa ca `surājā, atisakhe'ti bhāṣyādiprayāgātsvatibhinnanāmeva
karmapravacanīyānāmityarthaḥ.
`lakṣaṇettha bhūte'ti karmapravacanīyatvavidhisāmathryādiha samāso neti cet, tarhi api
stutatamityudāhāryam. `api stuyādviṣṇu'mityādau `apiḥ padārthasaṃbhāvane tyasya
sābakāśatvātsvare viśeṣasattvāccatyāhuḥ.
Tattvabodhinī2:
te prāgdhātoḥ 59, 1.4.79 na parataḥ, nāpi vyavahitā ityarthaḥ. ata eva "cha
See More
te prāgdhātoḥ 59, 1.4.79 na parataḥ, nāpi vyavahitā ityarthaḥ. ata eva "chandasi pare'pi", "vyavahitāśce"ti sūtritam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents