Kāśikāvṛttī1: vibhāṣā kṛñi iti vartate. upāje 'nvājeśabdau vibhaktipratirūpakau nipātau durbal See More
vibhāṣā kṛñi iti vartate. upāje 'nvājeśabdau vibhaktipratirūpakau nipātau durbalasya
sāmarthyādhāne vartete. tau kṛñi vibhāṣā gatisaṃjñau bhavataḥ. upājekṛtya, upāje kṛtvā.
anvājekṛtya, anvāje kṛtvā.
Kāśikāvṛttī2: sākṣātprabhṛtīni ca 1.4.74 vibhāṣā kṛñi iti vartate. sākṣātprabhṛtīni śabdarūpā See More
sākṣātprabhṛtīni ca 1.4.74 vibhāṣā kṛñi iti vartate. sākṣātprabhṛtīni śabdarūpāṇi kṛñi vibhāṣā gatisaṃjñāni bhavanti. sākṣātprabhṛtiṣu cvyarthavacanam. sākṣātkṛtya, sākṣāt kṛtvā. mithyākṛtya, mithyā kṛtvā. sākṣāt. mithyā. cintā. bhadrā. locana. vibhāṣā. sampatkā. āsthā. amā. śraddhā. prājaryā. prājaruhā. vījaryā. vījaruhā. saṃsaryā. arthe. lavaṇam. uṣṇam. śītam. udakam. ārdram. gatisaṃjñāsaṃniyogena lavaṇādīnām makārantatvam nipātyate. agnau. vaśe. vikampate. vihasane. prahasane. pratapane. prādus. namas. āvis.
Nyāsa2: sākṣātprabhṛtīni ca , 1.4.73 "sākṣātprabhṛtiṣu cvyarthavacanam" iti. c See More
sākṣātprabhṛtīni ca , 1.4.73 "sākṣātprabhṛtiṣu cvyarthavacanam" iti. cvyartha ucyate kathyate yena tacvyarthavacam - cvyarthavyākhyānam. etenaitaduktaṃ bhavati-- sākṣātprabhṛtīnāṃ cvyartho yena pratipādyate asmin saṃjñāvidhau tacvyarthavacanaṃ katrtavyamityarthaḥ. kimartham? asākṣādbhūtaṃ yadā sākṣāt kriyate tadā gatisaṃjñā yathā syāt. yadā tvasākṣādbhāvo na kriyate, kintu sākṣādbhūtsaya pratyakṣabhāvamupagatasyaiva sato yo'nyo viśeṣaḥ kaścit kriyate, tadā mā bhūditi. evaṃ mithyāprabhṛtīnām. amithyābhūtānāṃ mithyābhūtānāṃ yadā kriyate, tadā yathā syāt; anyathā mā bhūt. tadevaṃ vyākhyānam-- "ūryādicviḍācaśca" 1.4.60 ityatra cvigrahaṇam "accha gatyarthavadeṣu" 1.4.68 ityataścārthagrahaṇamiha maṇḍūkaplutinyāyenānuvatrtate. tena cvyarthe vatrtamānānāṃ sākṣātprabhṛtīnāṃ gatisaṃjñā vidhīyata iti. vyavasthitavibhāṣāvijñānādvā cvyartha eva vatrtamānānāṃ teṣāṃ saṃjñā bhaviṣyatīti. cvyarthatā cobhayathā sambhavati-- cvyantānām, acvyantānāñca. tatra yadā cvyantatā bhavati tadā "ūryādicviḍācaśca" 1.4.60 iti nityaṃ saṃjñā bhavati, anyathā tvanena gatisaṃjñā vibhāṣā bhavati; vyavasthitavibhāṣayā cāsya sūtrasya cvyarthaṣveva pravṛtteḥ. makārāntatvanipātanam. agnau, vaśeprabhṛtayo vibhaktipratirūpakanipātā draṣṭavyaḥ. prādurāviḥ śabdāvūryādiṣu urasimanasiśabdau vibhaktipratirūpakau nipātau. "urasikṛtya"iti. abhyupagamyetyarthaḥ. "manasikṛtya" iti. niścityetyarthaḥ॥
Bālamanoramā1: upāje'nvāje. upājekṛtyeti. gatisaṃjñāpakṣe gatisamāse ktvo lyap.
anvājekṛtyetya Sū #764 See More
upāje'nvāje. upājekṛtyeti. gatisaṃjñāpakṣe gatisamāse ktvo lyap.
anvājekṛtyetyapi tathaiva `upāje' `anvāje' ityavyaye durbalasya balādhāne vartete.
tadāha–durbalasyeti.
Bālamanoramā2: sākṣātprabhṛtīni ca 765, 1.4.73 sākṣātprabhṛtīni ca. śeṣapūraṇena sūtraṃ vyācaṣṭ See More
sākṣātprabhṛtīni ca 765, 1.4.73 sākṣātprabhṛtīni ca. śeṣapūraṇena sūtraṃ vyācaṣṭe--kṛñi veti. sākṣādityavyayam. cvyartha iti. abhū tatadbhāve gamye satīti vaktavyamityarthaḥ. sākṣātkṛtyeti. apratyakṣaṃ pratyakṣaṃ kṛtvetyarthaḥ. gatitvapakṣe ktvo lyap. tatra sublukamāśaṅkyāha--māntatvamiti. lavaṇam, uṣṇam, śītam, udakam, āmiti pañcānāṃ sākṣātprabhṛtigaṇe māntatvaṃ nipātyata ityarthaḥ.
Tattvabodhinī2: sākṣātprabhṛtīni ca 675, 1.4.73 sākṣātkṛtyeti. asākṣādbhūtaṃ yathā sākṣādbhavati See More
sākṣātprabhṛtīni ca 675, 1.4.73 sākṣātkṛtyeti. asākṣādbhūtaṃ yathā sākṣādbhavati tathā kṛtvetyarthaḥ. cvyanteṣu tu pūrvavipratiṣedhāt "ūryādicviḍācaśce"ti nityaiva gatisaṃjñā. tena lavaṇīkṛtyetyatra māntatvaṃ na bhavati. taddhi pākṣikaṃ. gatisaṃjñāsaṃniyogeneha gaṇe nipātanāt. bhāṣyakṛtā "lavaṇaśabdasya lavaṇīśabdasya vā vikalpena lavaṇaśabda ādiśyate tasya ca saṃjñāvikalpa"ityuktam. ubhayathāpi trairūpyaṃ nirbādham.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents