Kāśikāvṛttī1: antardhiḥ vyavadhānam. tatra tiraḥśabdo gatisaṃjño bhavati. tirobhūya. tirobhūta See More
antardhiḥ vyavadhānam. tatra tiraḥśabdo gatisaṃjño bhavati. tirobhūya. tirobhūtam. yat
tirobhavati. antardhau iti kim? tiro bhūtvā sthitaḥ. pārśvato bhūtvā ityarthaḥ.
Kāśikāvṛttī2: vibhāṣā kṛñi 1.4.72 antardhau iti vartate. prāptavibhāṣeyam. tiraḥśabdaḥ karota See More
vibhāṣā kṛñi 1.4.72 antardhau iti vartate. prāptavibhāṣeyam. tiraḥśabdaḥ karotau parato vibhāṣā gatisaṃjño bhavati. taraḥ kṛtya, tiraskṛtya. tiraskṛtam. yat tiraskaroti. tiraḥ kṛtvā, tiraskṛtvā. antardhau ityeva, tiraḥkṛtvā kāṣṭhaṃ tiṣṭhati.
Nyāsa2: vibhāṣā kṛñi , 1.4.71 "tiraskṛtya"iti. "tariso'nayatarasyām" See More
vibhāṣā kṛñi , 1.4.71 "tiraskṛtya"iti. "tariso'nayatarasyām" 8.3.42 iti visarjanīyasya sattvam.
Bālamanoramā1: tiro'ntardhau. antardhi=vyavadhānam, tatra tirasityavyayaṃ gatisaṃjñakaṃ
syādit Sū #762 See More
tiro'ntardhau. antardhi=vyavadhānam, tatra tirasityavyayaṃ gatisaṃjñakaṃ
syādityarthaḥ. tirobhūyeti. gatisamāse ktvo lyap. vyavahito bhūtvetyarthaḥ.
Bālamanoramā2: vibhāṣā kṛñi 763, 1.4.71 vibhāṣā kṛñi. kṛñi prayujyamāne tirasityavyayaṃ gatisaṃ See More
vibhāṣā kṛñi 763, 1.4.71 vibhāṣā kṛñi. kṛñi prayujyamāne tirasityavyayaṃ gatisaṃjñaṃ vā syādityarthaḥ. tiraskṛtya tiraḥ kṛtyeti. gatisaṃjñāpakṣe gatisamāse ktvo lyap. "tiraso'nyatarasyā"miti satvavikalpaḥ. tiraḥ kṛtveti. gatitvā'bhāvapakṣe satvamapi na bhavati, tadvidhau gatigrahaṇānuvṛtterityāhuḥ. kecittu tiraskāra iti paribhave prayogadarśanātsatvavidhau gatigrahaṇaṃ nānuvartayanti.
Tattvabodhinī1: kiro'ntardhau. antardhau kim?. tirobhūtvā sthitaḥ. pār\ufffdāto
bhūtvetyarthaḥ. Sū #672
Tattvabodhinī2: vibhāṣā kṛñi 674, 1.4.71 vibhāṣā kṛñi. tiraḥ kṛtveti. gatitvā'bhāvapakṣe "t See More
vibhāṣā kṛñi 674, 1.4.71 vibhāṣā kṛñi. tiraḥ kṛtveti. gatitvā'bhāvapakṣe "tiraso'nyatarasyā"miti satvamapi na bhavati, tadvidhau gatigrahaṇānuvṛtteḥ. mādhavastu--parābhave "tiraskāra"iti prayogadarśanātsatvavidhau gatigrahaṇānuvṛtiṃ()ta kecinnecchantītyāha. (673) upāje'nvāje.1.4.73.upāje'nvāje. etau vibhaktipratirūpakau nipātau durbalasya sāmathryadhāne vartete. tadāha--durbasalyeti. sākṣātpbhṛtīni. sākṣāt. mithyā. ām. addhā. lavaṇam. uṣṇam. śītam. udakam. ādrram. gatisaṃjñāsaṃniyogena lavaṇādīnāṃ pañcānāṃ makārāntatvaṃ nipātyate. prādus. namas. āvis ityādi. ākṛtigaṇo'yam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents