Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: तिरोऽन्तर्द्धौ tiro'ntarddhau
Individual Word Components: tiraḥ antarddhau
Sūtra with anuvṛtti words: tiraḥ antarddhau ekā (1.4.1), saṃjñā (1.4.1), nipātāḥ (1.4.56), gatiḥ (1.4.60)
Type of Rule: saṃjñā
Preceding adhikāra rule:1.4.56 (1prāgrīśvarān nipātāḥ)

Description:

The word tiras when used in the sense of 'disappearance,' is called gati when in composition with a verb. Source: Aṣṭādhyāyī 2.0

[The t.t. 1 gáti 60 denotes the particle 56] tirás used in the sense of `disappearance' (antardhaú). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 1.4.56, 1.4.60


Commentaries:

Kāśikāvṛttī1: antardhiḥ vyavadhānam. tatra tiraḥśabdo gatisaṃjño bhavati. tirobhūya. tirobta   See More

Kāśikāvṛttī2: vibhāṣā kṛñi 1.4.72 antardhau iti vartate. prāptavibhāṣeyam. tiraḥśabdakarota   See More

Nyāsa2: vibhāṣā kṛñi , 1.4.71 "tiraskṛtya"iti. "tariso'nayatarasyām"   See More

Bālamanoramā1: tiro'ntardhau. antardhi=vyavadhānam, tatra tirasityavyayaṃ gatisaṃjñakasyādit Sū #762   See More

Bālamanoramā2: vibhāṣā kṛñi 763, 1.4.71 vibhāṣā kṛñi. kṛñi prayujyamāne tirasityavyayaṃ gatisaṃ   See More

Tattvabodhinī1: kiro'ntardhau. antardhau kim?. tirobhūtvā sthitaḥ. pār\ufffdāto bhūtvetyarthaḥ. Sū #672

Tattvabodhinī2: vibhāṣā kṛñi 674, 1.4.71 vibhāṣā kṛñi. tiraḥ kṛtveti. gatitvā'bhāvapakṣe "t   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions