Kāśikāvṛttī1: hrasvaḥ iti vartate. śeṣo'tra ghisaṃjño bhavati, sakhiśabdam varjayitvā. kaśca ś See More
hrasvaḥ iti vartate. śeṣo'tra ghisaṃjño bhavati, sakhiśabdam varjayitvā. kaśca śeṣaḥ?
hrasvam ivarṇauvarṇāntaṃ yan na stryākhyam, stryākhyaṃ ca yan na nadīsaṃjñakaṃ,
sa śeṣaḥ. agnaye. vāyave. kṛtaye. dhenave. asakhi iti kim? sakhyā. sakhye. sakhyuḥ.
sakhyau. ghipradeśāḥ- dvandve ghi 2-2-32 ityevam ādayaḥ.
Kāśikāvṛttī2: śeṣo ghyasakhi 1.4.7 hrasvaḥ iti vartate. śeṣo 'tra ghisaṃjño bhavati, sakhiśab See More
śeṣo ghyasakhi 1.4.7 hrasvaḥ iti vartate. śeṣo 'tra ghisaṃjño bhavati, sakhiśabdam varjayitvā. kaśca śeṣaḥ? hrasvam ivarṇauvarṇāntaṃ yan na stryākhyam, stryākhyaṃ ca yan na nadīsaṃjñakaṃ, sa śeṣaḥ. agnaye. vāyave. kṛtaye. dhenave. asakhi iti kim? sakhyā. sakhye. sakhyuḥ. sakhyau. ghipradeśāḥ dvandve ghi 2.2.32 ityevam ādayaḥ.
Nyāsa2: śeṣo ghyasakhi. , 1.4.7 "sakhyā" iti. ghisaṃjñāyā "āṅo nāstriyām& See More
śeṣo ghyasakhi. , 1.4.7 "sakhyā" iti. ghisaṃjñāyā "āṅo nāstriyām" 7.3.119 iti nābhāvo na bhavati. "sakhye, sakhyuḥ" ityatrāpi "gherṅiti" 7.3.111 na guṇaḥ. "sakhyau" ityatra "acca gheḥ" 7.3.118 ityattvaṃ na bhavati. "idudbhyām" 7.3.117 "aut" 7.3.118 ityauttvaṃ bhavati. sakhyurityatrāpi "khyatyāt parasya" 6.1.108 ityuktam. iha śobhanaḥ sakhā'syeti susakhiriti; susakherāgacchatītyatra tadantavidhinā pratiṣedhaḥ prāpnoti, sa ca "grahaṇavatā prātipadikena tadantavidhirnāsti" (vyā.pa.89) iti pratiṣedhānna bhavati. iha dvividhā ghisaṃjñā-- avayavāśrayā, samudāyāśrayā ca. tatra yā'vayavāśrayā sā pratiṣidhyate, yā punaḥ samudāyāśrayā sā ca bhavatyeva; tasyā apratiṣedhāt॥
Laghusiddhāntakaumudī1: śeṣa iti spaṣṭārtham. hrasvau yāvidutau tadantaṃ sakhivarjaṃ ghisaṃjñam.. Sū #170
Laghusiddhāntakaumudī2: śeṣo ghyasakhi 170, 1.4.7 śeṣa iti spaṣṭārtham. hrasvau yāvidutau tadantaṃ sakhi See More
śeṣo ghyasakhi 170, 1.4.7 śeṣa iti spaṣṭārtham. hrasvau yāvidutau tadantaṃ sakhivarjaṃ ghisaṃjñam॥
Bālamanoramā1: tṛtīyaikavacane hari ā iti sthite ghikāryaṃ vakṣyanghisaṃjñāmāha–śeṣo. `yū
stry Sū #241 See More
tṛtīyaikavacane hari ā iti sthite ghikāryaṃ vakṣyanghisaṃjñāmāha–śeṣo. `yū
stryākhyau' ityato `yū' ityanuvartate. iśca uśca yū=ivarṇaśca uvarṇaśca. `ṅiti
hyasvaśce'tyato `hyasva' ityanuvartate. tacca yūbhyāṃ pratyekamanveti.
uktānnadīsaṃjñakādanyaḥ śeṣaḥ. sa ca yūbhyāṃ pratyekamanveti.
`śabdasvarūpa'mityadhyāhāryaṃ yūbhyāṃ viśeṣyate. tadantavidhiḥ. tadāha–
anadīsaṃjñāvityādinā. śeṣaḥ kimiti. anadīsaṃjñakatvaviśeṣaṇaṃ kimarthamiti praśnaḥ.
Bālamanoramā2: śeṣo ghyasakhi 241, 1.4.7 tṛtīyaikavacane hari ā iti sthite ghikāryaṃ vakṣyanghi See More
śeṣo ghyasakhi 241, 1.4.7 tṛtīyaikavacane hari ā iti sthite ghikāryaṃ vakṣyanghisaṃjñāmāha--śeṣo. "yū stryākhyau" ityato "yū" ityanuvartate. iśca uśca yū=ivarṇaśca uvarṇaśca. "ṅiti hyasvaśce"tyato "hyasva" ityanuvartate. tacca yūbhyāṃ pratyekamanveti. uktānnadīsaṃjñakādanyaḥ śeṣaḥ. sa ca yūbhyāṃ pratyekamanveti. "śabdasvarūpa"mityadhyāhāryaṃ yūbhyāṃ viśeṣyate. tadantavidhiḥ. tadāha--anadīsaṃjñāvityādinā. śeṣaḥ kimiti. anadīsaṃjñakatvaviśeṣaṇaṃ kimarthamiti praśnaḥ. matyai iti. śeṣagrahaṇā'bhāve "ṅiti hyasvaśce"ti nadītvapakṣe'pi ghisaṃjñā syāt. tataśca āṇnadyāḥ" ityāḍāgame vṛddhau "gherṅitī"ti guṇe'yādeśe " matayai" iti syāditi bhāvaḥ. śeṣagrahaṇā'bhāve.ñapi "matyai" ityatra ghisaṃjñā na bhavati, "ākaḍārādekā saṃjñe"tyanavakāśayā nadīsaṃjñayā bādhādityata āha--ekasaṃjñeti. vātapramye iti. hyasvagrahaṇā'bhāve vātapramī-e iti sthite īkārāntasyāpi ghisaṃjñā syāt. tataśca "gherṅitī"ti guṇe'yādeśe ca "vātapramaye" iti syāt. ato hyasvagrahaṇamiti bhāvaḥ. mātre iti. "yū" ityasyā'bhāve mātṛ-e iti sthite ṛkārāntasyāpi ghisaṃjñāyāṃ "gherṅitī"ti guṇe akāre raparatve "mātare" iti syāt. ata idutāviti bhāvaḥ. vastutastu idutāviti vyarthameva, "mātre" ityatra ṛkārāntasyāpi ghitve tu "gherṅitī"tyeva guṇasiddhau kiṃ tena?.
Tattvabodhinī1: sūtre śeṣapadasya prayojanamāha–anadī–saṃjñāviti. `yūstryākhyau' ityataḥ ` Sū #203 See More
sūtre śeṣapadasya prayojanamāha–anadī–saṃjñāviti. `yūstryākhyau' ityataḥ `yū'
iti, `ṅiti hyasvaśce'tyato `hyasva' iti cānuvartate, tadāha-hyasvau yāvityādi.
matyai iti. nadīsaṃjñāpakṣe'pi ghisaṃjñāyāṃ satyām `āṇnadyā' ityāḍāgame
`gherṅitī'ti guṇe kṛte'yādeśe ca `matayai' iti syāditi bhāvaḥ.
Tattvabodhinī2: śeṣo ghyasakhi 203, 1.4.7 sūtre śeṣapadasya prayojanamāha--anadī--saṃjñāviti. &q See More
śeṣo ghyasakhi 203, 1.4.7 sūtre śeṣapadasya prayojanamāha--anadī--saṃjñāviti. "yūstryākhyau" ityataḥ "yū" iti, "ṅiti hyasvaśce"tyato "hyasva" iti cānuvartate, tadāha-hyasvau yāvityādi. matyai iti. nadīsaṃjñāpakṣe'pi ghisaṃjñāyāṃ satyām "āṇnadyā" ityāḍāgame "gherṅitī"ti guṇe kṛte'yādeśe ca "matayai" iti syāditi bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents