Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: तत्प्रयोजको हेतुश्च tatprayojako hetuśca
Individual Word Components: tatprayojakaḥ hetuḥ ca
Sūtra with anuvṛtti words: tatprayojakaḥ hetuḥ ca ekā (1.4.1), saṃjñā (1.4.1), kārake (1.4.23), kartā (1.4.54)
Compounds2: tasya prayojakaḥ, tatprayojakaḥ, ṣaṣṭhītatpuruṣaḥ। nipātanāt samāsaḥ॥
Type of Rule: saṃjñā
Preceding adhikāra rule:1.4.23 (1kārake)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

That which is the mover thereof, i.e., of the independent source of action, is called Hetu or cause, as well as kartâ or agent. Source: Aṣṭādhyāyī 2.0

[The t.t. 1] hetú and (ca) [the t.t. kartŕ 54 kārakas 23] denote the instigator (tat-prayojaká = kartŕ-°) of that agent. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Tasya svatantrakarttuḥ yaḥ prayojakaḥ = prerakaḥ, tasya hetusaṃjñā bhavati, cakārāt karttṛsaṃjñā ca Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 1.4.23, 1.4.54

Mahābhāṣya: With kind permission: Dr. George Cardona

1/16:praiṣe asvatantraprayojakatvāt hetusañjñāprasiddhiḥ |*
2/16:praiṣe asvatantraprayojakatvāt hetusañjñāyāḥ aprasiddhiḥ |
3/16:svatantraprayojakaḥ hetusañjñaḥ bhavati iti ucyate |
4/16:na ca asau svatantram prayojayati |
5/16:svatantratvāt siddham |
See More


Kielhorn/Abhyankar (I,339.11-21) Rohatak (II,438-439)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: tatiti anantaraḥ kartā parāmṛśyate. tasya prayojakas tatprayojakaḥ. nitat sa   See More

Kāśikāvṛttī2: tatprayojako hetuś ca 1.4.55 tatiti anantaraḥ kartā parāmṛśyate. tasya prayojak   See More

Nyāsa2: tatprayojako hetuśca. , 1.4.55 "tasya prayojakastatprayojakaḥ" iti. na   See More

Laghusiddhāntakaumudī1: kartuḥ prayojako hetusaṃjñaḥ kartṛsaṃjñaśca syāt.. Sū #702

Laghusiddhāntakaumudī2: tatprayojako hetuśca 702, 1.4.55 kartuḥ prayojako hetusaṃjñaḥ kartṛsaṃjñaśca syā

Bālamanoramā1: atha `hetumati ce'ti ṇijvidhiṃ vakṣyan hetusaṃjñāmāha – tatprayojako het Sū #403   See More

Bālamanoramā2: tatprayojako hetuśca 403, 1.4.55 atha "hetumati ce"ti ṇijvidhivakṣya   See More

Tattvabodhinī1: tatprayojako hetuśca. tacchabdena `svatantraḥ karte'ti pūrvasūtropāttaka Sū #352   See More

Tattvabodhinī2: tatprayojako hetuśca 352, 1.4.55 tatprayojako hetuśca. tacchabdena "svatant   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

devadattaḥ kaṭaṃ karoti, taṃ yajñadattaḥ prayuṅkte -- yajñadatto devadattena kaṭaṃ kārayati


Research Papers and Publications


Discussion and Questions