Kāśikāvṛttī1:
tatiti anantaraḥ kartā parāmṛśyate. tasya prayojakas tatprayojakaḥ. nipātanāt sa
See More
tatiti anantaraḥ kartā parāmṛśyate. tasya prayojakas tatprayojakaḥ. nipātanāt samāsaḥ.
svatantrasya prayojako yo 'rthaḥ, tatkārakaṃ hetusaṃjñaṃ bhavati. cakārāt kartṛsaṃjñaṃ
ca. saṃjñāsamāveśārthaścakāraḥ. kurvāṇaṃ prayuṅkte, kārayati. hārayati. hetutvad
ṇico nimittaṃ kartṛtvāc ca kartṛpratyayena ucyate. hetupradeśāḥ hetumati ca
3-1-26 ityevam adayaḥ.
Kāśikāvṛttī2:
tatprayojako hetuś ca 1.4.55 tatiti anantaraḥ kartā parāmṛśyate. tasya prayojak
See More
tatprayojako hetuś ca 1.4.55 tatiti anantaraḥ kartā parāmṛśyate. tasya prayojakas tatprayojakaḥ. nipātanāt samāsaḥ. svatantrasya prayojako yo 'rthaḥ, tatkārakaṃ hetusaṃjñaṃ bhavati. cakārāt kartṛsaṃjñaṃ ca. saṃjñāsamāveśārthaścakāraḥ. kurvāṇaṃ prayuṅkte, kārayati. hārayati. hetutvad ṇico nimittaṃ kartṛtvāc ca kartṛpratyayena ucyate. hetupradeśāḥ hetumati ca 3.1.26 ityevam adayaḥ.
Nyāsa2:
tatprayojako hetuśca. , 1.4.55 "tasya prayojakastatprayojakaḥ" iti. na
See More
tatprayojako hetuśca. , 1.4.55 "tasya prayojakastatprayojakaḥ" iti. nanu ca "katrtari ca" 2.2.16 ityanena ṣaṣṭhīsamāsapratiṣedhe nātra bhavitavyamityāha-- "nipātanātsamāsaḥ" iti. "prayojakaḥ" iti prerakaḥ = upadeśakaḥ, vyāpāraka ityarthaḥ. na cānyena prayujyamānasya svavyāpāre svātantrayaṃ hīyate; anyathā hrakurvatyapi kārayīti syāt. prayojakatvaṃ dvividham-- mukhyam, itaracva. devadattaḥ kaṭaṃ kārayītyatra devadattasya mukhyam. bhikṣā vāsayatītyatra bhikṣāṇāṃ vāsahetutvāt prayojanatvamupacaritam, na mukhyam. na hi bhikṣā yūyaṃ vasathetyevaṃ prayuñjate. iha ca kārakādhikāre tamabgrahaṇavyatirekeṇātiśayo na vivakṣita iti "sādhakatamaṃ karaṇa m" 1.4.42 ityatra tamabgrahaṇena jñāpitametat. tena yasyāpi prayojagatvamupacaritam, na mukhyam, tasyāpi hetusaṃjñā bhavatyeva.
"saṃjñāsamāveśārthaścakāraḥ" iti. asati tasminnekasaṃjñādhikārādatra kartṛsaṃjñā na syāt. ataḥ saṃjñāsamāveśārthaścakāraḥ kriyate. "hetutvāt" ityādinā saṃjñādvayasya prayojanaṃ darśayati. prayojakavyāpāre hi "hetumati ca" 3.1.26 iti ṇic vidhīyate. tasya hetutvaṃ prayojakasya hetutve satyupapadyate. hetutvātprayojako ṇico nimittaṃ bhavati. kartṛpratyena na lakāreṇābhidhānaṃ karttṛsaṃjñāyāṃ satyāṃ bhavatīti karttṛtvat karttṛpratyayena lakāreṇocyata iti॥
Laghusiddhāntakaumudī1:
kartuḥ prayojako hetusaṃjñaḥ kartṛsaṃjñaśca syāt.. Sū #702
Laghusiddhāntakaumudī2:
tatprayojako hetuśca 702, 1.4.55 kartuḥ prayojako hetusaṃjñaḥ kartṛsaṃjñaśca syā
Bālamanoramā1:
atha `hetumati ce'ti ṇijvidhiṃ vakṣyan hetusaṃjñāmāha – tatprayojako hetuś Sū #403
See More
atha `hetumati ce'ti ṇijvidhiṃ vakṣyan hetusaṃjñāmāha – tatprayojako hetuśca.
`svatantraḥ karte'ti pūrvasūtropāttaḥ kartā tacchabdena parāmṛśyate. tasya kartuḥ
prayojakaḥ pravartayitā - tatprayojakaḥ. tadāha – kartuḥ prayojako hetusaṃjña iti.
cakāraḥ pūrvasūtropāttāṃ kartṛsaṃjñāṃ samuccinoti. tadāha -
- kartṛsaṃjñaśceti.devadattaḥ pacati, taṃ prerayati yajñadatta ityatra devadattasyaiva
pākānukūlavyāpārātmakapacadhātvarthāśrayatvarūpakratṛtvasattvātprayojakasya tadabhāvādiha
kartṛsaṃjñāvidhiḥ. prayojakasya prayojyakatrrā anyathāsiddhatvāddhetutvā'prāptau
hetusaṃjñāvidhiḥ.
Bālamanoramā2:
tatprayojako hetuśca 403, 1.4.55 atha "hetumati ce"ti ṇijvidhiṃ vakṣya
See More
tatprayojako hetuśca 403, 1.4.55 atha "hetumati ce"ti ṇijvidhiṃ vakṣyan hetusaṃjñāmāha -- tatprayojako hetuśca. "svatantraḥ karte"ti pūrvasūtropāttaḥ kartā tacchabdena parāmṛśyate. tasya kartuḥ prayojakaḥ pravartayitā - tatprayojakaḥ. tadāha -- kartuḥ prayojako hetusaṃjña iti. cakāraḥ pūrvasūtropāttāṃ kartṛsaṃjñāṃ samuccinoti. tadāha -- kartṛsaṃjñaśceti.devadattaḥ pacati, taṃ prerayati yajñadatta ityatra devadattasyaiva pākānukūlavyāpārātmakapacadhātvarthāśrayatvarūpakratṛtvasattvātprayojakasya tadabhāvādiha kartṛsaṃjñāvidhiḥ. prayojakasya prayojyakatrrā anyathāsiddhatvāddhetutvā'prāptau hetusaṃjñāvidhiḥ.
Tattvabodhinī1:
tatprayojako hetuśca. tacchabdena `svatantraḥ karte'ti pūrvasūtropāttaḥ ka Sū #352
See More
tatprayojako hetuśca. tacchabdena `svatantraḥ karte'ti pūrvasūtropāttaḥ kartā
kaparāmṛśyate.tasya = kartuḥ prayojakaḥ = prerakaḥ,
tadvyāpārānukūlavyāpāravānityarthaḥ. cakāra ekasaṃjñādhikārabādhanārthastadāha-
- hetusaṃjñaḥ kartṛsaṃjñaśceti. hetusaṃjñāyāḥ prayojanaṃ `bhīsmyorhetubhaye',
`bhiyo hetubhaye ṣu' gityādau prayojakasya hetutvena vyavahāraḥ. kartṛsaṃjñāyāstu `laḥ
karmaṇi ca bhāve ce'ti sūtreṇa prayojake vācye lakārādayaḥ.
Tattvabodhinī2:
tatprayojako hetuśca 352, 1.4.55 tatprayojako hetuśca. tacchabdena "svatant
See More
tatprayojako hetuśca 352, 1.4.55 tatprayojako hetuśca. tacchabdena "svatantraḥ karte"ti pūrvasūtropāttaḥ kartā kaparāmṛśyate.tasya = kartuḥ prayojakaḥ = prerakaḥ, tadvyāpārānukūlavyāpāravānityarthaḥ. cakāra ekasaṃjñādhikārabādhanārthastadāha-- hetusaṃjñaḥ kartṛsaṃjñaśceti. hetusaṃjñāyāḥ prayojanaṃ "bhīsmyorhetubhaye", "bhiyo hetubhaye ṣu" gityādau prayojakasya hetutvena vyavahāraḥ. kartṛsaṃjñāyāstu "laḥ karmaṇi ca bhāve ce"ti sūtreṇa prayojake vācye lakārādayaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents